योङ्गहुई सुपरमार्केट् इत्यनेन "अध्यक्षः पलायितः" इति अफवाः प्रतिक्रियाम् अददात्: तस्य भागधारकानुपातः परिवर्तितः नास्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन युवा संजाल समाचार २८ सितम्बर् दिनाङ्के योङ्गहुई सुपरमार्केट् इत्यनेन इक्विटी परिवर्तनस्य विषये विज्ञप्तिः जारीकृता यत् कम्पनीयाः बृहत्तमः भागधारकः गुआङ्गडोङ्ग जुन्कै इन्टरनेशनल् ट्रेडिंग् कम्पनी लिमिटेड् इति परिवर्तितः भविष्यति, यस्य कम्पनीयाः २९.४०% भागाः सन्ति योङ्गहुई सुपरमार्केटस्य संस्थापकस्य अध्यक्षस्य च झाङ्ग ज़ुआनसोङ्गस्य शेयरधारकानुपातस्य परिवर्तनं न जातम् ।
२३ सितम्बर् दिनाङ्के सायं मिनिसो इत्यनेन घोषितं यत् सः योन्घुई सुपरमार्केट् इत्यस्य २९.४% इक्विटी ६.२७ अर्ब युआन् मूल्येन अधिग्रहीष्यति । यदि व्यवहारः सम्पन्नः भवति तर्हि मिनिसो योङ्गहुई सुपरमार्केट् इत्यस्य बृहत्तमः भागधारकः भविष्यति । तदनन्तरं "योङ्गहुई इत्यस्य प्रमुखः कम्पनीं विक्रीय पलायितवान्" इति वार्ता विपण्यां प्रसृता ।
yonghui supermarket इत्यनेन उक्तं यत् अस्य लेनदेनस्य समाप्तेः अनन्तरं मूलभागधारकाः dairy milk co., ltd. तथा suqian hanbang investment management co., ltd. तस्य भागधारकानुपातः ६.९८% तः २.९४% यावत् परिवर्तयिष्यति ।
योन्घुई सुपरमार्केट् इत्यनेन एतत् बोधितं यत् एषः इक्विटी-व्यवहारः मुख्यतया डेयरी मिल्क कम्पनी, सुकियन हानबाङ्ग, जेडी वर्ल्ड ट्रेड् तथा जुन्कै इन्टरनेशनल् इत्येतयोः मध्ये अभवत्, तथा च कम्पनीयाः संस्थापकस्य अध्यक्षस्य च झाङ्ग ज़ुआनसोङ्ग् इत्यस्य व्यक्तिगतशेयरहोल्डिङ्ग् अनुपाते परिवर्तनं न जातम्
yonghui supermarket इत्यनेन एतदपि उल्लेखितम् यत् यदा कम्पनी fat dong इत्यस्मात् सहायतां कुर्वती आसीत् तथा च शिक्षमाणा आसीत् यत् सः समानान्तरेण रेखाद्वयं स्वतन्त्रतया समायोजयति स्म, तदा कम्पनी उत्पादसंरचनायाः, गुणवत्तायाः, मूल्यस्य च दृष्ट्या देशस्य प्रथमेषु १० नगरेषु केषुचित् भण्डारेषु परिवर्तनं कृतवती, तथा च भण्डारविन्यासः रेखाः, पर्यावरणं, सेवाः, कर्मचारिणां लाभाः च इति दृष्ट्या व्यापकं समायोजनं क्रियते। तदनन्तरं yonghui supermarket fat donglai इत्यस्मात् शिक्षमाणः उद्यमस्य स्वस्थसञ्चालनार्थं च मिलित्वा कार्यं करिष्यति।
पूर्वं फैट् डोङ्गलै इत्यस्य संस्थापकः यू डोङ्गलै इत्यनेन अपि २६ सितम्बर् दिनाङ्के प्रातःकाले अस्य विषयस्य प्रतिक्रिया दत्ता यत् उद्यमानाम् समर्थनार्थं कार्यवाही तावत् यावत् सम्बद्धाः उद्यमाः स्वतन्त्रं समायोजनं कर्तुं न शक्नुवन्ति तावत् यावत् प्रायः वर्षद्वयं यावत् स्थास्यति इति। तस्मिन् एव काले पाङ्ग डोङ्ग लाइ कर्मचारिणां सामान्यकार्यं जीवनं च सुनिश्चित्य पाङ्ग डोङ्ग लाई इदानीं प्रत्यक्षतया नूतनकम्पनीं प्रति स्थलसहायार्थं दलं न प्रेषयिष्यति, अपितु अन्यपद्धतिभिः समर्थनं मार्गदर्शनं च निरन्तरं प्रदास्यति .
सार्वजनिकसूचनाः दर्शयन्ति यत् योङ्गहुई सुपरमार्केटस्य स्थापना २००१ तमे वर्षे अभवत्, २०१० तमे वर्षे ए-शेयर-बाजारे प्रवेशः अभवत् । २०१९ तमे वर्षे योङ्गहुई सुपरमार्केट् भण्डारस्य संख्या चरमसमये १,४४० यावत् अभवत्, परन्तु २०२३ तमे वर्षे वार्षिकप्रतिवेदनानुसारं योङ्गहुई सुपरमार्केट् भण्डारस्य संख्या १,००० यावत् न्यूनीकृता अस्ति
वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे योङ्गहुई सुपरमार्केट् इत्यनेन ३७.७७९ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १०.११% न्यूनता अभवत्, तथा च सूचीकृतकम्पनीनां भागधारकाणां कृते कारणीभूतः शुद्धलाभः २७५ मिलियन युआन्, एकवर्ष- वर्षे २६.३४% न्यूनता ।
(स्रोतः चीनयुवासंजालम्)