समाचारं

अथवा नस्रल्लाह का उत्तराधिकारी हो ! इजरायलसैन्यः कथयति यत् तया अन्यः वरिष्ठः हिजबुलसदस्यः मारितः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:11
इजरायल-रक्षा-सेनाभिः स्थानीयसमये २९ सितम्बर्-दिनाङ्के प्रातःकाले घोषितं यत् इजरायल-सेना पूर्वदिने लेबनान-हिजबुल-कार्यकारी-समितेः उपाध्यक्षं नबिल् कावुक्-इत्येतत् वायु-आक्रमणेन मारितवती
लेबनान-माध्यमेषु पूर्वं हसन-नस्रुल्लाह-इत्यस्य उपरि आक्रमणस्य अनन्तरं काउक् लेबनान-देशे हिज्बुल-सङ्घस्य नूतनः नेता भवितुम् अर्हति इति ज्ञापितम् आसीत् । सम्प्रति लेबनानदेशस्य हिजबुल-सङ्घः नबिल् काउक् इत्यस्य हत्यां कृतवान् वा इति पुष्टिं न कृतवान् ।
इजरायल रक्षासेना २९ सितम्बर् दिनाङ्के घोषितवती यत् इजरायलवायुसेना तस्मिन् दिने लेबनानदेशे हिजबुलस्य दर्जनशः सशस्त्रलक्ष्यस्थानेषु आक्रमणं कृतवती, यत्र रॉकेटप्रक्षेपकाः, शस्त्रभण्डारभवनानि, अन्ये हिजबुलमूलसंरचनानि च सन्ति
लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः सूचना अस्ति यत् इजरायलस्य युद्धविमानैः नागरिकरक्षाकेन्द्रे आक्रमणं कृत्वा चत्वारः जनाः मृताः।
इजरायल-रक्षा-सेना अपि तस्मिन् दिने अवदत् यत् तस्मिन् दिने पूर्वं लेबनान-देशात् इजरायल-वायुक्षेत्रं प्रविशन्तः अष्टौ क्षेपणास्त्राः ज्ञाताः, उत्तरदिशि बहुषु स्थानेषु वायु-रक्षा-सायरन-ध्वनयः च अभवत् वार्तायां क्षतिः अन्यसूचना वा न उक्ताः ।
सम्पादकः शेन् पेइलन्
सम्पादकः डेङ्ग ऐहुआ
प्रतिवेदन/प्रतिक्रिया