किर्गिस्तानदेशे चीनदूतावासस्य राष्ट्रियदिवसस्य स्वागतसमारोहे किर्गिस्तानस्य प्रधानमन्त्री ए
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआनेट्, बिश्केक्, २९ सितम्बर (रिपोर्टर गुआन् जियानवु) किर्गिस्तानदेशे चीनदेशस्य दूतावासेन अद्यैव चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति भव्यस्वागतं कृतम्। किर्गिस्तानस्य प्रधानमन्त्रिणः ए किर्गिस्तानदेशे विदेशेषु चीनदेशीयाः, चीनीयवित्तपोषिताः उद्यमाः, कन्फ्यूशियससंस्थाः, अन्तर्राष्ट्रीयछात्राः च उपस्थिताः आसन् ।
स्वागतस्य विहङ्गमदृश्यम्। रोमन द्वारा चित्रितम्
राजदूतः डु डेवेन् स्वभाषणे चीनगणराज्यस्य स्थापनायाः ७५ वर्षेषु चीनगणराज्यस्य तेजस्वी उपलब्धीनां परिचयं कृतवान्, चीन-किर्गिस्तान-सम्बन्धस्य, द्वयोः देशयोः उच्चगुणवत्तायुक्तस्य संयुक्तस्य परिणामस्य च उच्चैः उक्तवान् "बेल्ट एण्ड रोड" इत्यस्य निर्माणं, तथा च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य महत्त्वं चीनीयशैल्या आधुनिकीकरणस्य च उपरि बलं दत्तवान् चीन-किर्गिस्तान-सम्बन्धस्य विकासाय नूतनान् अवसरान् आनयिष्यति, वयं च उभयपक्षेभ्यः प्रतीक्षामहे | साझीकृतभविष्यस्य चीन-किर्गिस्तान-समुदायस्य निर्माणार्थं मिलित्वा कार्यं कुर्वन्ति।
प्रधानमन्त्रिणा ए.झापारोवः चीनस्य विकासस्य उपलब्धीनां प्रशंसाम् अकरोत् तथा च किर्गिस्तानस्य चीनस्य च विभिन्नक्षेत्रेषु सहकार्यस्य परिणामस्य प्रशंसाम् अकरोत् सः व्यक्तवान् यत् किर्गिस्तानस्य विकासं पुनर्जीवनं च प्रवर्धयितुं किर्गिस्तान-चीनयोः निरन्तरप्रगतेः प्रवर्धनार्थं चीनस्य अनुभवात् शिक्षितुं इच्छुकः अस्ति सम्बन्धाः तथा "बेल्ट् एण्ड् रोड्" परियोजनानि यथा चीन-किर्गिस्तान-उज्बेकिस्तान-रेलमार्गः ।