समाचारं

किं ते एव हिज्बुल-सङ्घस्य नेतृत्वं करिष्यन्ति ?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हसन नस्रुल्लाहः ३० वर्षाणाम् अधिकं कालपर्यन्तं लेबनानदेशस्य हिजबुल-सङ्घस्य नेतृत्वं कृत्वा मध्यपूर्वस्य सर्वाधिकशक्तिशालिनः अर्धसैनिकसङ्गठनेषु अन्यतमः इति निर्मितवान् अधुना तस्य मृत्योः अनन्तरं हिज्बुल-सङ्घस्य नेतृत्वं को निरन्तरं कर्तुं शक्नोति इति प्रमुखं ध्यानं जातम् ।
नस्रल्लाहस्य जन्म दक्षिणलेबनानदेशे १९६० तमे वर्षे शियापरिवारे अभवत् । १९८२ तमे वर्षे इजरायलसेना लेबनानदेशे आक्रमणं कृतवती, ततः प्रायः ६,००,००० शियामुस्लिमशरणार्थिनः बेरूतस्य दक्षिण उपनगरेषु प्रवहन्ति स्म । एते निराश्रयाः शरणार्थिनः स्वकीयं संस्थां प्राप्तुम् इच्छन्ति स्म, अतः नस्रल्लाहः शिया-सङ्गठनात् "अमल-आन्दोलनम्" इत्यस्मात् विच्छिद्य इरान्-देशस्य समर्थनेन स्वस्य शिक्षकेन मौसावी इत्यनेन सह हिजबुल-सङ्घस्य स्थापनां कृतवान् मौसावी हिज्बुल-सङ्घस्य प्रथमः महासचिवः इति निर्वाचितः ।
१९९२ तमे वर्षे इजरायल्-देशेन मौसावी-इत्यस्य वधस्य अनन्तरं नस्रल्लाहः अस्य संस्थायाः "प्रमुखः" अभवत् । तस्य नेतृत्वे हिजबुल-सङ्घः क्रमेण भूमिगत-बलात् लेबनान-राजनीत्यां महत्त्वपूर्ण-शक्त्या परिणतः । नस्रल्लाहः न केवलं महत्त्वपूर्णसैन्यविजयं प्राप्तवान्, यत्र २००० तमे वर्षे दक्षिणलेबनानदेशात् इजरायल्-देशं निवृत्तं कर्तुं बाध्यः अभवत्, अपितु राजनैतिकमञ्चे असामान्यनेतृत्वं अपि प्रदर्शितवान्
"इजरायल-देशेन सह विवादः" "इजरायल-देशं लेबनान-देशात् बहिः निष्कासनम्" इति नस्रल्लाह-हिज्बुल-सङ्घयोः दृढाः विश्वासाः सन्ति । एतेन नस्रल्लाहः इजरायलस्य बृहत्तमेषु शत्रुषु अन्यतमः अपि अभवत् इजरायल्-देशः चिरकालात् तस्मात् मुक्तिं प्राप्तुम् इच्छति स्म, परन्तु सः कदापि सफलः न अभवत् ।
अद्य इजरायलसेना नस्रल्लाहः मारितः, तस्य उपनिदेशकः अन्ये च बहवः अपि मारिताः । फलतः नस्रल्लाहस्य उत्तराधिकारी कः भविष्यति इति कण्टकयुक्तः विषयः अभवत् । कतारस्य अलजजीरा-पत्रिकायाः ​​अरब-कार्याणां विशेषज्ञस्य इजरायल-विश्लेषकस्य च इशारोवस्य उद्धृत्य उक्तं यत् नस्रल्लाहस्य सम्भाव्यः उत्तराधिकारी तस्य चचेरा भारः हाशिम सफीद्दीनः अथवा हिजबुल-शरीयत-परिषदः अध्यक्षः मोहम्मद-यजबेक् अथवा अन्यः कोऽपि अस्ति
सफीएदिनः सर्वाधिकं मीडिया-माध्यमेषु ध्यानं प्राप्तवान् । रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् सफीदीन् हिज्बुल-राजनैतिककार्याणां निरीक्षणं करोति, संस्थायाः जिहाद-समितेः सदस्यः च अस्ति । सः नस्रल्लाहस्य मातुलपुत्रः अस्ति, यः तस्मै हिजबुल-सङ्घस्य अन्तः विविधसमित्यासु अनुरूपं पदं, प्रशिक्षणं च दत्तवान् । तथापि तस्य जीवनमरणम् अद्यापि अज्ञातम् इति वार्ता अस्ति । रायटर्-पत्रिकायाः ​​हिजबुल-सङ्घस्य समीपस्थानां सूत्राणां उद्धृत्य उक्तं यत् २७ दिनाङ्के इजरायलस्य वायुप्रहारस्य अनन्तरं सफीद्दीनः अद्यापि जीवितः अस्ति ।(हुआङ्ग पेइझाओ) ९.
प्रतिवेदन/प्रतिक्रिया