समाचारं

अन्तर्जालमाध्यमेन ज्ञातं यत् सुरङ्गस्य सवारीं चलच्चित्रं गृह्णन् एकः छायाचित्रकारः कारेन आहतः यस्मिन् क्षेत्रे एषा घटना अभवत् तस्मिन् क्षेत्रे यातायातपुलिसः अवदत् यत् प्रासंगिकस्थाने दुर्घटना अभवत् एव।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सेप्टेम्बर् दिनाङ्के केचन नेटिजनाः "सेप्टेम्बर् २८ दिनाङ्के बीजिंगनगरे एकः छायाचित्रकारः सुरङ्गे फुटपाथे आसीत्, सः सवारानाम् उपरि ध्यानं दत्तवान्, ततः सः मर्सिडीज-बेन्ज्-यानेन आहतः, केचन नेटिजनाः अपि "the photographer passed" इति पोस्ट् कृतवन्तः away" इति कृत्वा तत्सम्बद्धं विडियो संलग्नं कृतवान् । परन्तु "छायाचित्रकारस्य मृत्युः" सत्यः वा इति अद्यापि आधिकारिकविभागेन पुष्टिः न कृता ।

अन्तर्जालद्वारा प्रकाशितं भिडियो दर्शयति यत् एषा घटना २८ सितम्बर् दिनाङ्के प्रायः १६:०० वादने अभवत् ।मार्गे वामभागे मर्सिडीज-बेन्ज्-एसयूवी-वाहनं मार्गे वामभागे गत्वा उज्ज्वलपीतवस्त्रधारिणं, हस्ते छायाचित्रसाधनं धारयन् इति शङ्कितः च एकस्य पुरुषस्य उपरि दुर्घटनाम् अकरोत्। बीजिंगनगरस्य उत्तरचतुर्थरिंगमार्गे वाङ्गेकियाओ सहायकमार्गे एषा घटना घटिता स्यात्।

अन्यः भिडियो अन्तर्जालद्वारा प्रकाशितः यत्र एकः वाहनः मार्गस्य उपरि त्वरितम् आगत्य तस्य पुरुषस्य मर्दनं कृतवान् इति कथ्यते स्म तस्य पार्श्वे अवशिष्टः एसएलआर-कॅमेरा दृश्यते स्म ।

▲घटनासमये ऑनलाइन प्रकाशितस्य विडियोस्य स्क्रीनशॉट्

२९ सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यनेन विकासक्षेत्रे बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य जनसुरक्षायातायातप्रबन्धनब्यूरो इत्यस्य चाओयांग् यातायातदलस्य एशियाई गेम्स् ग्रामब्रिगेड् इत्यस्मात् ज्ञातं यत् एतादृशः दुर्घटना अभवत्, यः 1990 तमस्य वर्षस्य अपराह्णे अभवत् २८ सितम्बर् वाङ्घे सेतुः।

रेडस्टार न्यूजस्य एकः संवाददाता अन्वेषणं कृत्वा अवाप्तवान् यत् वाङ्गेकियाओ चाओजियाओ इति विषये अन्तर्जालस्य बहूनां पोस्ट्-पत्राणि सन्ति ।

एकः मोटरसाइकिलमित्रः पत्रकारैः अवदत् यत् "फोकस ट्रैकिंग् फोटोग्राफी" इति एकः तकनीकः यत् गतिशीलं फोटोग्राफं ग्रहीतुं शक्नोति, अतः "मोटरसाइकिल फोकस ट्रैकिंग्" "बाइक फोकस ट्रैकिंग्" च मोटरसाइकिलमित्रेषु सायकलयात्रिकेषु च अधिकं लोकप्रियाः सन्ति वृत्ते केषुचित् सार्वजनिकलेखेषु अथवा मञ्चेषु "मोटरसाइकिलकेन्द्रीकरणनिरीक्षणसारांशः" सदृशानि पोस्ट् प्रकाशितानि भविष्यन्ति, यत्र फोकसनिरीक्षणसमयः, स्थानं, छायाचित्रकारः इत्यादीनां सूचनानां घोषणा भवति। मोटरसाइकिल-उत्साहिनां मध्ये वाङ्गेकियाओ-नगरं सुप्रसिद्धम् अस्ति, तत्र बहवः फोकस-छायाचित्रकाराः सन्ति । तत्र छायाचित्रणार्थं केचन जनाः विशेषतया द्वौ परिक्रमणौ सवारीं कर्तुं निश्चितं समयं चिन्वन्ति अस्मिन् सन्दर्भे तेषां छायाचित्रं तत्सम्बद्धस्य छायाचित्रकारस्य आधिकारिकलेखे दृश्यते इति महती सम्भावना अस्ति

▲कस्मिंश्चित् सार्वजनिकलेखे प्रकाशितः फोकस-चेसिंग् सारांशः

बीजिंग-नगरस्य मोटरसाइकिल-वृत्ते एकः प्रसिद्धः सार्वजनिक-खातेः पोस्ट् कृतवान् यत् अपूर्ण-आँकडानां अनुसारं बीजिंग-नगरे परिसरेषु च सहस्राधिकाः फोकस-चेसिंग्-लेखाः सन्ति प्रत्येकस्य फोकस-चेसिंग्-खातेः फोकस-चेसिंग्-आवृत्तिः, स्थानं च भिन्नम् अस्ति न च नियतम्।

उपर्युक्तानां मोटरसाइकिलमित्राणां मते अधिकांशः फोकस-छायाचित्रकाराः शौकियाः सन्ति, अत्यल्पाः अपि भवितुम् अर्हन्ति ये कार्यरूपेण तत् कुर्वन्ति । ते छायाचित्रं गृह्णन्ति, अधिकतया स्वस्य आधिकारिकखाते वा wechat समूहे वा प्रकाशयन्ति यदि तेषां उच्चपरिभाषा चित्राणि आवश्यकानि सन्ति तर्हि ते छायाचित्रकाराय केचन चित्राणि दास्यन्ति यदि ते उच्चपरिभाषा चित्राणि न इच्छन्ति।

रेड स्टार न्यूज् इत्यनेन अवलोकितं यत् २९ सेप्टेम्बर् दिनाङ्के बहवः फोकस-छायाचित्रकाराः, मोटरसाइकिल-मित्राः च अन्तर्जाल-माध्यमेन दुर्घटनायाः विषये शोकं प्रकटितवन्तः । केचन मोटरसाइकिलमित्राः अपि घटनास्थले पुष्पाणि स्थापयितुं आगतवन्तः।