चीन-अचल-सम्पत्-सङ्घः एकं उपक्रमं जारीकृतवान् यत् - १०० नगरेषु वाणिज्यिक-आवास-प्रवर्धन-अभियानस्य आरम्भः
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के wechat सार्वजनिकलेखस्य "china real estate association" इत्यस्य अनुसारं china real estate association इत्यनेन "hundred cities commercial housing promotion activity" इत्यस्य आरम्भार्थं एकः उपक्रमः जारीकृतः
प्रस्तावः दर्शयति यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के केन्द्रीयसमित्याः राजनैतिकब्यूरो-समागमस्य भावनां कार्यान्वितुं तथा च अचल-संपत्ति-बाजारस्य पतनं त्यक्त्वा स्थिरं कर्तुं प्रवर्धनार्थं चीन-अचल-संपत्ति-सङ्घः ("चीन-अचल-संपत्तिः" इति उच्यते एसोसिएशन") "शकनगरानां वाणिज्यिक आवासप्रवर्धन अभियानस्य" आरम्भार्थं सम्पूर्णे उद्योगाय घोषणा जारीकृतवती " उपक्रमः स्थानीय-अचल-सम्पत्-उद्योग-सङ्घटनानाम्, तत्सम्बद्धानां सामाजिक-सङ्गठनानां च आह्वानं करोति यत् ते "देशस्य सेवायां, समाजस्य सेवायां, उद्योगस्य सेवां कुर्वन्, जनानां च सेवां कुर्वन्", विविधमाध्यमेन, बहुभिः माध्यमैः, बहुविधैः च सक्रियरूपेण प्रचारं कृत्वा, केन्द्रसर्वकारस्य राजनैतिकं च समये सटीकतया च संप्रेषयन् वयं ब्यूरो-समागमस्य भावनायाः नीतीनां च पालनम् करिष्यामः, लाभाय उपायान् व्यापकरूपेण प्रसारयिष्यामः जनान्, विपण्यस्य अपेक्षां स्थिरं कुर्वन्ति, गृहक्रयणे विश्वासं वर्धयन्ति, उपभोक्तृउत्साहं च उत्तेजयन्ति।
चीन-अचल-संपत्ति-सङ्घस्य प्रस्तावः अस्ति यत् स्थानीय-अचल-सम्पत्-उद्योग-सङ्घः सम्बद्धाः सामाजिक-सङ्गठनानि च तत्कालं कार्यं कुर्वन्तु, अस्मिन् वर्षे अक्टोबर्-मासे प्रासंगिक-सामाजिक-सङ्गठनानां एकीकरणाय स्वप्रयत्नाः केन्द्रीकृत्य वाणिज्यिक-आवास-प्रवर्धन-क्रियाकलापयोः भागं ग्रहीतुं १००-तमेभ्यः अधिकेभ्यः नगरेभ्यः संयोजनं कृत्वा समर्थनं कुर्वन्तु |. विशेषतः, अस्माभिः ७० बृहत्-मध्यम-आकारस्य नगरेषु अचल-सम्पत्-उद्योग-सङ्गठनानां उद्यमानाञ्च संयोजने ध्यानं दातव्यं यत् ते सक्रियरूपेण प्रचार-क्रियाकलापानाम् आयोजनं कर्तुं, अचल-सम्पत्-प्रदर्शनीः आयोजिताः, स्थले एव दृश्यानां आयोजनं च कर्तुं शक्नुमः |. तत्सह, विभिन्नस्थानेषु अचलसम्पत्-उद्योगे सामाजिक-सङ्गठनानि अचल-सम्पत्-विकास-कम्पनीनां, विशेषतः top30-कम्पनीनां, दलाली-एजेन्सीनां च एकीकरणस्य उपक्रमं कुर्वन्तु, तथा च नगर-सर्वकारेण, प्रासंगिक-प्रबन्धन-विभागैः सह सहकार्यं कृत्वा, प्राधान्य-नीतीनां अध्ययनं, प्रवर्तनं च कुर्वन्तु | तथा उपायं करोति, उच्चगुणवत्तायुक्तानि परियोजनानि प्रारभन्ते, तथा च "राष्ट्रीयदिवसस्य" अवकाशस्य पूर्णं उपयोगं कुर्वन्ति बहुसंख्यकगृहक्रेतृणां कृते उत्तमं क्रयविक्रयमञ्चं निर्मातुं समयविण्डो प्रतीक्ष्यताम्, तथा च प्रभावीरूपेण वाणिज्यिकआवासस्य विक्रयं प्रवर्धयन्तु। प्रचारकार्यक्रमेषु वास्तविकपरिणामानां कृते प्रयत्नः करणीयः, मात्रावृद्धिः मूल्यवृद्धिः च प्राप्तव्या।
तस्मिन् एव काले वयं ऑनलाइन-अफलाइन-सम्बद्धतां प्राप्तुं, आयोजनस्य समयसीमायाः विस्तारं कर्तुं, आयोजनस्य प्रभावं विस्तारयितुं च आवास-प्रदर्शनानि, प्रचार-समागमाः च इत्यादीनां विविधानां प्रचार-क्रियाकलापानाम् आयोजनार्थं ऑनलाइन-अफलाइन-पद्धतीनां संयोजनं स्वीकुर्मः उद्योगविकासमञ्चैः, संगोष्ठीभिः, आदानप्रदानैः इत्यादिभिः सह संयुक्तरूपेण प्रचारक्रियाकलापाः आयोजिताः भवितुम् अर्हन्ति।उद्योगप्रबन्धनविभागानाम्, विशेषज्ञानाम्, विद्वांसस्य च प्रासंगिककर्मचारिणः नीतिनां व्याख्यां कर्तुं विकासप्रवृत्तिविश्लेषणं च कर्तुं आमन्त्रिताः सन्ति। चीन-अचल-सम्पत्-सङ्घेन आयोजिताः एतादृशाः क्रियाकलापाः विविधस्थानेषु आयोजितैः प्रचार-क्रियाकलापैः सह सक्रियरूपेण सम्बद्धाः भविष्यन्ति, परस्परं एकीकृत्य समर्थनं करिष्यन्ति, क्रियाकलापानाम् सामग्रीं समृद्धं करिष्यन्ति, क्रियाकलापाः प्रभावी करिष्यन्ति च।
तदतिरिक्तं स्थानीय-अचल-सम्पत्-उद्योग-सङ्घैः, प्रासंगिक-सामाजिक-सङ्गठनैः च उद्योग-विकास-प्रवृत्तिषु निकटतया ध्यानं दातव्यं, समस्यानां समाधानं करणीयम्, कारणानां विश्लेषणं करणीयम्, तथा च स्थल-सर्वक्षणम्, संगोष्ठी-समारोहः, अचल-सम्पत्-कम्पनीनां भ्रमणं च इत्यादिभिः विविधैः पद्धतिभिः बाजार-प्रवृत्तीनां पहिचानं करणीयम् . विक्रयदत्तांशं परिचालनसूचनाः च समये संग्रहणं विश्लेषणं च कुर्वन्तु, सुझावं ददतु, समये आवासनिर्माणविभागाय च प्रतिवेदनं कुर्वन्तु।
द पेपर रिपोर्टर जी सिमिन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)