अन्तिमः संख्या प्रतिबन्धिता अस्ति丨ध्यानम्, श्वः परिभ्रम्यते!
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कात् २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्कपर्यन्तं सोमवासरात् शुक्रवासरपर्यन्तं प्रतिबन्धितानां मोटरवाहनपत्राणां अन्तिमसङ्ख्याः सन्ति : ३ तथा ८, ४ तथा ९, ५ तथा ०, १ तथा ६, २ तथा ७
वायुप्रदूषणनियन्त्रणस्य परिणामान् प्रभावीरूपेण समेकयितुं, वाहनप्रदूषक उत्सर्जनस्य न्यूनीकरणाय, राजधानीया वायुगुणवत्तायां निरन्तरं सुधारं कर्तुं च नगरपालिकासर्वकारेण २०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य मार्च-मासस्य ३० दिनाङ्कपर्यन्तं कार्यदिनानि निरन्तरं कार्यान्वितुं निर्णयः कृतः (नियतम् वैधानिक अवकाशदिनानि अवकाशदिनानि च यावत् यातायातप्रबन्धनपरिपाटनानि चरमसमये क्षेत्रीययानप्रतिबन्धेषु समायोजितानि भवन्ति (कार्यकाले शनिवासरं रविवासरं च विहाय)।
अस्मिन् नगरे सर्वेषु स्तरेषु केन्द्रीयराज्यसंस्थानां, दलस्य, सरकारीसंस्थानां, सामाजिकसमूहानां, सार्वजनिकसंस्थानां, अस्य नगरस्य प्रशासनिकक्षेत्रस्य अन्तः अस्य नगरस्य च सम्बद्धानां राज्यस्वामित्वयुक्तानां उद्यमानाम् आधिकारिकवाहनानि एकदिनपर्यन्तं निलम्बितानि भविष्यन्ति क सप्ताहे (००:०० तः २४ समयपर्यन्तं), व्याप्तिः अस्य नगरस्य प्रशासनिकक्षेत्रस्य अन्तः मार्गाः सन्ति ।
"चीनगणराज्यस्य मार्गयातायातसुरक्षाकानूनस्य" तथा "बीजिंगवायुप्रदूषणनिवारणनियन्त्रणविनियमानाम्" प्रासंगिकप्रावधानानाम् अनुसारं, उपरिष्टात् अनुच्छेदस्य १ व्याप्तेः अन्तः मोटरवाहनानि विहाय, अस्मिन् नगरे अन्ये मोटरवाहनानि सप्ताहदिनेषु चरमसमये अनुज्ञापत्रस्य अन्तिमसङ्ख्यायाः आधारेण क्षेत्रीयप्रतिबन्धानां अधीनाः सन्ति, यातायातप्रबन्धनपरिपाटेषु ७:०० तः २०:०० पर्यन्तं यातायातप्रतिबन्धाः सन्ति, येषु पञ्चमस्य रिंगमार्गस्य अन्तः मार्गाः (पञ्चमस्य रिंगमार्गं विहाय) सन्ति
निम्नलिखित मोटरवाहनानि अन्तिमसङ्ख्यायुक्तानि यातायातप्रतिबन्धपरिपाटानां अधीनाः न सन्ति:
(१) पुलिसकाराः, अग्निशामकवाहकाः, एम्बुलेन्साः, अभियांत्रिकी-उद्धारवाहनानि च;
(2) सार्वजनिकविद्युत्बसाः, अन्तर-प्रान्तीयदीर्घदूरस्य यात्रीवाहनानि तथा च बृहत्यात्रीकाराः, बीजिंग बी अनुभागस्य टैक्सी (किरायावाहनानि विहाय), विशेषडाकवाहनानि, तथा च नगरपालिकापरिवहनप्रशासनिकविभागेन निर्गतं पर्यटनबससञ्चालनप्रमाणपत्रं धारयन्तः वाहनानि , इकाई नगरीयजनसुरक्षापरिवहनप्रबन्धनविभागेन अनुमोदिताः शटलबसाः विद्यालयबसाः च;
(3) प्रशासनिककानूनप्रवर्तनवाहनानि तथा विशेषमलबेनिष्कासनवाहनानि येषु एकीकृतचिह्नानि शरीरे छिद्रं कृत्वा आधिकारिककर्तव्यं निर्वहन्ति;
(4) स्वच्छतायाः, उद्यानस्य, मार्गस्य अनुरक्षणस्य, आपत्कालीनसञ्चारसमर्थनस्य च विशेषसञ्चालनवाहनानि, अन्त्येष्टिगृहेषु च अन्त्येष्टिवाहनानि;
(5) "शी" इति शब्दं युक्तं नम्बर 1 नंबर प्लेट् युक्तानि वाहनानि अस्थायीप्रवेशार्थं अनुमोदितानि वाहनानि च;
(६) शुद्धविद्युत्यात्रीकाराः (यात्रीकाराः येषु पुनः चार्जीयबैटरीषु एकमात्रं शक्तिस्रोतरूपेण उपयोगः भवति तथा च विद्युत्मोटरैः चालिताः भवन्ति)।
अन्यप्रान्तेभ्यः, स्वायत्तक्षेत्रेभ्यः, नगरपालिकाभ्यः च बीजिंग-प्रवेशस्य मोटरवाहनानां यातायातप्रबन्धनं बीजिंगनगरपालनआयोगस्य, बीजिंगनगरपालिकापारिस्थितिकीपर्यावरणब्यूरो, बीजिंगनगरपालिकाजनसुरक्षाब्यूरोजनसुरक्षायातायातप्रबन्धनब्यूरो च प्रासंगिकविनियमानाम् अनुसारं कार्यान्वितं भविष्यति।
स्रोतः - बीजिंग यातायातपुलिस