2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचना! आगामिसप्ताहे यातायातप्रतिबन्धेषु बीजिंग-नगरस्य आरम्भ-समाप्ति-सङ्ख्याः परिवर्तयिष्यन्ति
■वित्तमन्त्रालयेन २०२४ तमे वर्षे केन्द्रसर्वकारेण समर्थितस्य समावेशीवित्तविकासाय प्रदर्शनक्षेत्राणां सूची घोषिता, यत्र बीजिंग (मेन्टौगौमण्डलं, चाङ्गपिङ्गमण्डलं), तियानजिन् (बिनहाईनवक्षेत्रं, जिन्नानमण्डलं), शङ्घाई (मिन्हाङ्गमण्डलं, पुडोङ्गनवक्षेत्रं) सन्ति , lingang new area) ), jiangsu प्रान्त (suqian, नानजिंग, nantong), झेजियांग प्रांत (lishui, wenzhou, taizhou, ningbo), शेन्ज़ेन शहर, आदि।
■संस्कृतिपर्यटनमन्त्रालयः : सम्प्रति मम देशे ३३९ राष्ट्रिय ५ ए पर्यटनस्थलानि सन्ति ।
■समीक्षाप्रक्रियाः बहु सरलीकृताः सन्ति, चीनप्रतिभूतिनियामकआयोगेन च सूचीबद्धकम्पनीः उद्योगस्य एकीकरणं सुदृढं कर्तुं प्रोत्साहिताः।
■रेलवे 12306 इत्यनेन समानं रेलयानसंयोजनकार्यं प्रारब्धम् अस्ति यत् भवन्तः केवलं एकस्मिन् एव रेलयाने आसनानि परिवर्तयितुं शक्नुवन्ति द्वयोः खण्डयोः टिकटभाडानां योगः, यात्रिकाणां कृते अधिकं प्रदातुं शक्नोति।
■मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः : मम देशस्य नगरेषु नगरेषु च प्रतिवर्षं औसतेन १३ मिलियनं नवीनकार्यस्थानानि सृज्यन्ते, ये जनाः दारिद्र्यात् बहिः उत्थाप्य कार्यं कर्तुं प्रवासं कृतवन्तः तेषां संख्या च त्रयोदशलक्षाधिकं स्थिरं जातम्।
■"राष्ट्रीयदिवसस्य" अवकाशकाले यात्रीकाराः राजमार्गे निःशुल्कं गन्तुं शक्नुवन्ति ।
■अस्माकं देशः डिजिटलमानवमानकव्यवस्थां स्थापयति, सुधारं च करिष्यति, यत्र 11.44 मिलियनं सम्बद्धाः कम्पनयः सन्ति।
■यदि अक्टोबर् १ दिनाङ्कात् पूर्वं धनं प्राप्यते तर्हि विभागद्वयं आवश्यकतावशात् जनानां कृते एकवारं जीवनसहायतां निर्गमिष्यति।
■मम देशे ५जी आधारस्थानकानां संख्या ४० लक्षं अतिक्रान्तवती अस्ति ।
■"प्रथमं मूल्यवृद्धिः पश्चात् अनुदानं च" निवारयितुं उपभोक्तृवस्तूनाम् "व्यापार-प्रवेशस्य" प्लवमानं उच्चसीमा बीजिंग-नगरेण निर्धारितम् अस्ति ।
■बीजिंग-नगरस्य अनेकेषु रेलस्थानकेषु beijing pass-कार्ड-विक्रयस्थानानि योजिताः, सम्पूर्णे रेखायां पुनः चार्ज-सेवाः अपि आरब्धाः सन्ति ।
■बीजिंग-संस्था चतुर्थश्रेणीयाः अपि च ततः न्यूनानां यात्रिकवाहनानां चरणबद्धरूपेण समाप्तिं नवीनीकरणं च कुर्वन् अस्ति, तथा च प्रत्येकं वाहनस्य अधिकतमं प्रतिपूर्तिः rmb 170,000 भविष्यति!
■बीजिंगः - मम देशस्य स्वतन्त्रतया विकसितं द्विसीनयुक्तं विद्युत्विमानं यान्किङ्ग्-नगरे प्रथमं विमानं कृतवान् ।
■दृष्टिबाधितानां नेविगेशनकार्यं बीजिंग-हाङ्गझौ-नगरयोः प्रारब्धम् अस्ति, उच्चप्रौद्योगिक्याः कारणात् अन्धानां कृते यात्रा सुचारुतया भवति ।
■२८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं बीजिंगनगरे अपरं वर्षा भविष्यति, आगामिसोमवासरे सर्वाधिकं तापमानं केवलं १८ डिग्री सेल्सियसपर्यन्तं भविष्यति।
■बीजिंग सार्वजनिकपरिवहनं अवकाशपूर्वं वाहनचालनस्य समयसूचीं आरभ्यते, तथा च परिवहनक्षमतां वर्धयितुं केन्द्रीयअक्षबसरेखासु बसयानानि योजयिष्यति।
■बीजिंग-बाल-चिकित्सालये "आयु-विस्तार"-सेवाः प्रदाति, प्रथम-गर्भवती-महिलायाः निदानं, चिकित्सां च सफलतया सम्पन्नम् ।
■नवीनस्य प्राकृतिक-इतिहासस्य राष्ट्रिय-सङ्ग्रहालयस्य निर्माण-परियोजनायाः आधिकारिकतया अनुमोदनं फेङ्गताई-नगरस्य दाहोङ्गमेन्-नगरे अभवत् ।
■२०२४ तमे वर्षे बीजिंग-नगरस्य क्षिशान् योङ्गडिङ्ग्-नद्याः सांस्कृतिकमहोत्सवः २७ सितम्बर्-दिनाङ्के उद्घाटितः ।
■वर्षस्य समाप्तेः पूर्वं निर्माणं आरभ्यते! बीजिंग-झाङ्गजियाकोउ रेलवे धरोहर उद्यानस्य द्वितीयः चरणः अत्र अस्ति!
■अधुना आरभ्य क्षियाङ्गशान बियुन् मन्दिरं नवीनं उद्घाटितम् अस्ति!
■२४ सितम्बर्-२९ सितम्बर् यावत् राष्ट्रियसङ्ग्रहालयस्य जनकल्याणव्याख्यानकार्यक्रमः अत्र अस्ति↓↓↓
अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।