आगामिवर्षे बीजिंगनगरे चतुर्थवारं अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकीनिकुञ्जसङ्घस्य विश्वकाङ्ग्रेसस्य आयोजनं भविष्यति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर झाङ्ग लू) स्थानीयसमये २७ सितम्बर् दिनाङ्के मध्याह्ने त्रिदिवसीयस्य ४१ तमे अन्तर्राष्ट्रीयविज्ञान-प्रौद्योगिकी-उद्यानसङ्घस्य विश्वकाङ्ग्रेसस्य (अतः परं iasp विश्वकाङ्ग्रेसः २०२४ इति उच्यते) राजधानी नैरोबीनगरे समाप्तम् अभवत् केन्यादेशस्य । समापनसमारोहे बीजिंगस्य उपमेयरः मा जुन् इत्यनेन भाषणं कृत्वा प्रतिभागिभ्यः बीजिंगदेशेन आयोजितस्य iasp 2025 विश्वसम्मेलनस्य सज्जतायाः, झोङ्गगुआकुन्-नगरस्य अभिनवविकासस्य च परिचयः कृतः। आगामि सितम्बरमासे ८० तः अधिकेभ्यः देशेभ्यः ३०० तः अधिकाः विज्ञान-प्रौद्योगिकी-उद्यान-सहकारिणः बीजिंग-नगरस्य झोङ्गगुआनकुन्-नगरे नवीनतायाः विषये चर्चां कर्तुं एकत्रिताः भविष्यन्ति ।
मा जुन् इत्यनेन उक्तं यत् iasp world congress 2024 इत्यस्य अद्भुतसामग्री फलदायी च परिणामाः सन्ति, येन iasp world congress 2025 इत्यस्य सज्जतायै बीजिंगस्य कृते महत्त्वपूर्णः सन्दर्भः बहुमूल्यः अनुभवः च प्राप्यते।अग्रे iasp world congress इत्यस्य आयोजकत्वेन बीजिंगः खुले मनोवृत्तेः उपयोगं करिष्यति तथा च... अभिनवभावना।
अन्तर्राष्ट्रीयविज्ञान-प्रौद्योगिकी-उद्यानसङ्घः (iasp) विश्वकाङ्ग्रेसः वैश्विकविज्ञान-प्रौद्योगिकी-उद्यान-उद्योगस्य "ओलम्पिक" इति नाम्ना प्रसिद्धः अस्ति । झोङ्गगुआनकुन् विज्ञान-प्रौद्योगिकी-उद्यानं १९९५ तमे वर्षे आईएएसपी-सङ्घं सम्मिलितवान्, १९९५, २००५, २०१५ च वर्षेषु त्रिवारं आईएएसपी-विश्वकाङ्ग्रेसस्य सफलतया आतिथ्यं कृतवान् । दशवर्षेभ्यः अनन्तरं "डबल ओलम्पिकनगरम्" इति बीजिंग-नगरं पुनः वैश्विकविज्ञान-प्रौद्योगिकी-उद्यानस्य "ओलम्पिक"-ध्वजं स्वीकृतवान् ।
iasp world congress 2025 इत्यस्य आतिथ्यं बीजिंग नगरसर्वकारेण क्रियते, तस्य आयोजनं बीजिंग राष्ट्रियसम्मेलनकेन्द्रे, zhongguancun जीवनविज्ञान उद्याने च 16 सितम्बरतः 19th, 2025 पर्यन्तं भविष्यति।विषयः अस्ति "उच्चगुणवत्ताविकासं प्रवर्धयन्तः उत्कृष्टतां-नवीनविषयान् अनुसरणम्" इति। . प्रौद्योगिकी नवीनता केन्द्रं, तथा च अधिकं मुक्तं नवीनतासहकार्यप्रतिरूपं निर्मातुम्।
सम्पादक बाई शुआंग
जिया निंग द्वारा प्रूफरीडिंग