2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के, स्थानीयसमये, २.दक्षिण आफ्रिकादेशस्य शताब्दी वर्षा मार्गरेट् मरिट्ज्११८ तमः जन्मदिनः आचरितवान् ।
सम्प्रति गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन आधिकारिकतया प्रमाणितम्प्राचीनतमः जीवितः व्यक्तिः, २.अयं ११६ वर्षीयः जापानी टोमिको इटोका अस्ति ।एजेन्स फ्रांस्-प्रेस् इत्यनेन ज्ञापितं यत्,यदि मार्गरेट् इत्यस्याः परिचयपत्रम्स्वतन्त्रतया सत्यापितुं शक्यते, .सा विश्वस्य प्राचीनतमा जीविता व्यक्तिः भवितुम् अपेक्षिता अस्ति ।
सेप्टेम्बर्-मासस्य २७ दिनाङ्के केप्-टाउन-नगरात् अदूरे स्थिते ताओस्लेफे-नगरस्य एकस्मिन् नर्सिंग्-गृहे मार्गेट्-मारिट्ज्-महोदयायाः ११८ तमे जन्मदिनस्य पार्टी अभवत् । वृद्धः स्वपुत्र्या सह जन्मदिवसस्य मोमबत्तयः निवारितवान्।
नर्सिंग् होमस्य कर्मचारी अवदत् यत्,मार्गरेट् एकः प्रसन्नः, वाक्पटुः वृद्धः आसीत्, प्रेमपूर्णः, सम्भवतः एतत् एव तस्याः दीर्घायुषः रहस्यम् आसीत् ।"सा सह वार्तालापं कर्तुं महान् व्यक्तिः आसीत्" इति नर्सिंगहोम्-कर्मचारिणः ग्रेगोरी एडम्स् अवदत् "सा भवद्भ्यः स्वस्य यौवनस्य विषये कथाः कथयति स्म, अस्माकं मातापितृणां सम्मानस्य विषये च कथयति स्म । सा न पिबति स्म, धूम्रपानं च न करोति स्म, एतेषु विषयेषु सा कथयति स्म .
समागमस्य आयोजने साहाय्यं कृतवन्तः दानसंस्थायाः प्रदत्तपरिचयदस्तावेजानां प्रतिलिपानां अनुसारंमार्गरेट् इत्यस्याः जन्म १९०६ तमे वर्षे सेप्टेम्बर्-मासस्य २७ दिनाङ्के अभवत्, यत् दस्तावेजं स्वतन्त्रतया सत्यापितं नास्ति ।अस्मिन् वर्षे गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन ११६ वर्षीयः जापानी टोमिको इटोका विश्वस्य प्राचीनतमः जीवितः व्यक्तिः इति प्रमाणितम् ।एजन्सी इत्यस्य जालपुटानुसारंप्राचीनतमः पुष्टः व्यक्तिः फ्रांसीसी महिला जीन् काल्मेण्ट् अस्ति, यस्याः मृत्युः १९९७ तमे वर्षे १२२ वर्षाणि १६४ दिवसेषु अभवत् ।
परन्तु मार्गरेट्-परिवारस्य कृते एतानि उपाधिनि महत्त्वपूर्णानि न सन्ति यत् दीर्घायुषः कारणात् माता सर्वदा स्वसन्ततिभिः सह भवितुं शक्नोति । मार्गरेट् मरिट्ज् इत्यस्याः पुत्री लिसा इत्यस्याः कथनमस्ति यत् -"वयं कृतज्ञाः स्मः। अहं न जानामि यत् अहम् अस्य वयसः यावत् जीविष्यामि वा, परन्तु मम कृते एतत् महत् सौभाग्यं यत् एतादृशी माता अस्ति या एतावता वयसः यावत् जीवितवान्। सा जीवने विविधानि आव्हानानि अनुभवितवती, अद्भुतं जीवनं च जीवितवान्। ” इति ।
स्रोतः- न्यूज स्क्वेर्, न्यूज्स् इति समाचारं पश्यन्तु