समाचारं

जर्मनीदेशस्य क्रिश्चियन डेमोक्रेटिक यूनियनस्य अध्यक्षः फ्रेडरिक मेर्जः : जर्मनीदेशस्य अग्रिमकुलाधिपतिं लक्ष्यं कृत्वा

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २९ सितम्बर् दिनाङ्के वृत्तान्तःरायटर्स् इत्यनेन १७ सितम्बर् दिनाङ्के "पूर्वमर्केलस्य मुख्यप्रतिद्वन्द्वी फ्रेडरिक मेर्ट्ज् जर्मनीदेशस्य अग्रिमकुलाधिपतिं लक्ष्यं करोति" इति शीर्षकेण एकः लेखः प्रकाशितः, यः सारा मार्श इत्यनेन लिखितः । लेखः यथा संकलितः अस्ति ।
२० वर्षाणाम् अधिककालपूर्वं स्वस्य मुख्यपक्षस्य प्रतिद्वन्द्वी एन्जेला मर्केलेन राजनीतिस्य शीर्षस्तरात् बहिः धकेलितस्य अनन्तरं फ्रेडरिक मेर्जः शीघ्रमेव प्रथमं सर्वकारीयं कार्यं प्राप्नुयात्: जर्मनीदेशस्य अग्रिमः कुलपतिः
१७ दिनाङ्के राष्ट्रियनिर्वाचनेषु शीर्षस्थाने स्थितः रूढिवादी क्रिश्चियन डेमोक्रेटिक यूनियन (cdu) तस्य बवेरिया-भगिनीदलेन सह आगामिवर्षस्य संघीयनिर्वाचनस्य कृते ६८ वर्षीयं मेर्ट्ज्-इत्यस्य प्रधानमन्त्रीप्रत्याशीरूपेण नामाङ्कनं कर्तुं सहमतिः अभवत्
मर्केलस्य नीत्या सह भङ्गं कुर्वन्तु
२००२ तमे वर्षे सीडीयू-सङ्घस्य अन्तः सत्तासङ्घर्षे मर्केल् इत्यनेन सह पराजितः सन् मेर्ज् नामकः निगमवकीलः दीर्घकालं यावत् राजनीतितः निवृत्तः अभवत् । शैल्याः नीतीनां च दृष्ट्या मेर्ट्ज् व्यापकतया मर्केल् इत्यस्य ध्रुवविपरीतः इति मन्यते, यः १६ वर्षाणि यावत् जर्मनीदेशस्य नेतृत्वं कृतवान् । मर्केलः सहमति-प्रेरितः मध्यमपक्षीयः व्यावहारिकः अस्ति यः क्रिश्चियन-लोकतांत्रिकसङ्घं अधिकं केन्द्रं प्रति नेति । मेर्ट्ज् तु एकः खरखरः, अवज्ञाकारी च आर्थिक-उदारवादी आसीत्, यः ईसाई-मूल्यानां पुनरुत्थानस्य वकालतम् अकरोत् । २०२२ तमे वर्षे सीडीयू-सङ्घस्य अध्यक्षत्वेन निर्वाचितः सन् सः सीडीयू-सङ्घं दक्षिणदिशि पुनः आकर्षितवान् ।
अन्तिमेषु मासेषु सः बर्लिन-नगरस्य आप्रवासस्य निबन्धनस्य विरुद्धं क्षोभं कृतवान् इति श्रूयते, यत् मर्केलस्य मुक्तद्वारनीत्या चिह्नितं, जर्मनीदेशस्य स्थलसीमासु शरणार्थीनां निवृत्तेः आह्वानं कृतवान्
त्रयाणां बालकानां कैथोलिकः पिता न्यायाधीशः च मेर्जः आप्रवासविरोधी अल्टरनेटिव् फ़ॉर् जर्मनी-पक्षस्य मतदातान् आकर्षयितुं आशास्ति । अस्मिन् मासे जर्मनीदेशस्य विकल्पः द्वितीयविश्वयुद्धानन्तरं राज्यनिर्वाचने विजयं प्राप्तवान् प्रथमः सुदूरदक्षिणपक्षः अभवत् ।
मेर्ट्ज् इत्यनेन लोकप्रियतायाः टिप्पणीनां श्रृङ्खला कृता, यत्र केचन युक्रेनदेशस्य शरणार्थिनः "कल्याणकारीपर्यटकाः" इति आरोपः अपि कृतः । सीडीयू-अन्तर्गतानां चिन्ता अस्ति यत् एतानि टिप्पण्यानि अधिकान् केन्द्रवादीनां मतदातान् विरक्तं कर्तुं शक्नुवन्ति।
मेर्जः प्रायः २ मीटर् ऊर्ध्वः आसीत् "सः संवेदनशीलः सहजतया चिडचिडः च आसीत्, विशेषतः यदा सः अनुभूतवान् यत् तस्य अन्यायः क्रियते" इति तस्य अनौपचारिकजीवनवृत्तस्य "द अनयल्डिंग् मेन्" इत्यस्य सहलेखकः जुट्टा फाल्क्-इशिङ्गर् अवदत् "सः न करोति have much control over his impulses." तथापि फाल्क्-इशेन्जरः अवदत् यत् मेर्ज् वर्तमानस्य कुलपतिः श्कोल्ज् इत्यस्मात् अधिकं निर्णायकः अस्ति, यस्य विरुद्धं तस्य विरोधिभिः अनिर्णयात्मकत्वस्य आरोपः कृतः आसीत्
फाल्क्-इशेन्जरः अवदत् यत् - "सः (मेर्ट्ज्) सर्वेषां वचनं शृणोति, अतीव विश्वसनीयः च अस्ति; एकदा किमपि वदति चेत् सः तत् करोति।"
किङ्ग्स् कॉलेज् लण्डन् इत्यस्मिन् जर्मन-अध्ययनस्य व्याख्याता अलेक्जेण्डर् क्लार्कसनः अवदत् यत् स्वर्गीयस्य सीडीयू-नेतुः वोल्फ्गैङ्ग् शौब्ले इत्यस्य अनुयायी इति नाम्ना मेर्ज् इत्यनेन तृणमूलसदस्यानां प्रति स्वस्य दृढतायाः निष्ठायाः च उपरि अवलम्बितम् आसीत् सीडीयू-सङ्घस्य तृणमूलसदस्यानां मतं यत् मर्केल् इत्यनेन दलस्य मूलसिद्धान्तेषु विश्वासघातः कृतः, तस्याः विषये च ते अतीव निराशाः सन्ति ।
सामान्यजनैः सह सम्पर्कात् बहिः इति आरोपितः
क्लार्कसनः अवदत् यत् - "किन्तु मेर्ज् इत्यस्य दलस्य अन्तः बहु गहनं समर्थनं नास्ति तथा च २०२१ तमे वर्षे निर्वाचने सीडीयू इत्यस्य प्रदर्शनं तस्य सर्वाधिकं दुष्टम् आसीत्, परन्तु ततः परं क्रमेण तस्य मतदानसमर्थनं प्रायः ३३% यावत् वर्धितम्। . परन्तु विश्लेषकाः वदन्ति यत् श्कोल्ज् इत्यस्य नेतृत्वे गहनविभक्तं गठबन्धनसर्वकारं दृष्ट्वा अनुमोदनस्य रेटिंग् अद्यापि तुल्यकालिकरूपेण न्यूना अस्ति।
मेर्ज् इत्ययं श्कोल्ज् इव राजनेतानां लोकप्रियता-क्रमाङ्कनेषु दीर्घकालं यावत् संघर्षं कुर्वन् अस्ति, यद्यपि अधुना तस्य श्रेणीयां किञ्चित् सुधारः अभवत् ।
एकः वरिष्ठः सीडीयू-अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् - "तस्य उच्चानि अनुमोदन-रेटिंग् नास्ति, परन्तु तस्य सम्भवतः महत्त्वं नास्ति यतोहि अद्यकाले यत् आवश्यकं तत् केवलं बलस्य प्रदर्शनम् एव - तथा च सः अकरोत् इति।
मेर्जः, यः एकस्मिन् लघुपश्चिमे नगरे वर्धितः, न्यायाधीशस्य ज्येष्ठः पुत्रः च, सः २००२ तमे वर्षे मर्केलेन सीडीयू-संसदीयनेतृत्वस्य भूमिकातः बहिष्कृतः, २००९ तमे वर्षे व्यापारे व्यक्तिगतसफलतां प्राप्तुं बुण्डेस्टैग्-नगरं त्यक्तवान् सः शौकिया विमानचालकः अस्ति । २०१८ तमे वर्षे सः प्रकटितवान् यत् तस्य वार्षिकं आयं प्रायः १० लक्षं यूरो भवति । सः कॉमर्ज्बैङ्क्, बीएएसएफ एजी इत्यादीनां कतिपयानां बृहत्कम्पनीनां सल्लाहकारमण्डलेषु, पर्यवेक्षकमण्डलेषु च कार्यं कृतवान् । सः विश्वस्य बृहत्तमस्य सम्पत्तिप्रबन्धनकम्पन्योः ब्लैकरॉक् इन्क इत्यस्य जर्मनशाखायाः अध्यक्षत्वेन अपि कार्यं कृतवान् ।
समीक्षकाः तस्य उपरि आरोपं कुर्वन्ति यत् सः साधारणजर्मनीजनैः सह सम्पर्कात् बहिः अस्ति, साधारणजनानाम् अपेक्षया निगमस्य अभिजातवर्गस्य हितस्य प्रतिनिधित्वं कर्तुं प्रवृत्तः अस्ति । २०२२ तमे वर्षे जर्मनीदेशस्य वित्तमन्त्री क्रिश्चियन लिण्ड्नर् इत्यस्य विवाहे भागं ग्रहीतुं निजीविमानयानेन गन्तुं तस्य निर्णयः जर्मनीदेशे आलोचनां आकर्षितवान्, यः देशे दर्शयितुं न रोचते
समर्थकाः वदन्ति यत् निजीक्षेत्रे तस्य अनुभवः तस्य कृते स्थगितस्य अर्थव्यवस्थायाः पुनः आरम्भं कथं करणीयम् इति अधिकतया अवगन्तुं शक्नोति।
मेर्ट्ज् २००८ तमे वर्षे "challenging more capitalism" इति पुस्तकस्य लेखकः अस्ति । सः उक्तवान् यत् सः समाजकल्याणस्य कटौतीं कर्तुं, करस्य न्यूनीकरणस्य, विशेषतः व्यापारेषु करस्य न्यूनीकरणस्य आशां करोति।
सः जर्मनीदेशस्य जटिलकरव्यवस्थां सरलीकर्तुं अपि इच्छति । सः एकदा अवदत् यत् वार्षिककरपत्रं बीयरकोस्टरमध्ये लेखनम् इव सरलं भवेत्।
जर्मनीदेशस्य परमाणुशक्तितः निवृत्तेः विरोधं चिरकालात् कुर्वन् मेर्ज् इत्यस्य मतं यत् ऊर्जामूल्यानि न्यूनीकृत्य नवीनतायाः प्रवर्धनम् इत्यादीनां सर्वेषां कम्पनीनां कृते अधिकानि प्रतिस्पर्धासमर्थकाः परिस्थितयः सर्वकारेण निर्मातव्याः।
आईएनजी रिसर्च इत्यस्य मैक्रो इत्यस्य वैश्विकप्रमुखः कार्स्टेन् ब्रजेव्स्की इत्यनेन उक्तं यत् मेर्ट्ज् इत्यस्य सर्वेषां प्रस्तावानां मुख्यसमस्या अस्ति यत् तेषां वित्तपोषणं कथं भविष्यति इति सः न उक्तवान्। ब्रजेस्की अवदत् यत् - "मेर्ज् इत्यस्य सर्वेषां आर्थिकनीतिप्रस्तावानां अर्थः अस्ति, परन्तु ते विशिष्टाः विपक्षप्रस्तावाः सन्ति न तु अग्रिमसर्वकारस्य रचनात्मकप्रस्तावाः।"
चर्चिलस्य अनुयायिनः
मेर्जस्य राजकोषीयरूढिवादः, विशेषतः सामान्ययूरोपीयऋणस्य विरोधः, उदाहरणार्थं सार्वजनिकनिवेशस्य वर्धनेन यूरोपीयसङ्घस्य विकासं वर्धयितुं विचारं निरुद्धं कर्तुं शक्नोति
तथापि यूरोपीयसंसदस्य सदस्यत्वेन स्वस्य राजनैतिकजीवनस्य आरम्भं कृतवान् मेर्जः स्वं "वास्तवमेव प्रत्ययप्रदः यूरोपीयवादी" इति वर्णयति यः विशेषतः रक्षाविदेशनीतिविषये समीपस्थस्य यूरोपीयसङ्घस्य वकालतम् करोति
जोखिमविश्लेषणसंस्थायाः यूरेशियासमूहः अवदत् यत् रूस-चीन-देशयोः विषये तस्य कठोरतर-वृत्त्या सह तं श्कोल्ज्-महोदयस्य अपेक्षया फ्रांस-राष्ट्रपति-इमैनुएल-मैक्रोन्-इत्यस्य समीपं नेतुम् अर्हति इति। एकदा मेर्ट्ज् इत्यनेन उक्तं यत् ब्रिटिशद्वितीयविश्वयुद्धस्य नेता विन्स्टन् चर्चिलः एव राजनेता यस्य उपरि सर्वाधिकं प्रभावः आसीत् ।
१० वर्षाणि यावत् मेर्ट्ज् अटलाण्टिक-सेतु-सङ्गठनस्य अध्यक्षत्वेन कार्यं कृतवान्, यस्य अलाभकारी-सङ्गठनस्य कार्यं अमेरिका-जर्मनी-देशयोः सम्बन्धं सुदृढं कर्तुं वर्तते, सः स्वयमेव "प्रत्ययप्रदः अटलाण्टिक-पार-विज्ञः" इति कथयति
मेर्जस्य स्वस्य नीतिप्रस्तावानां कार्यान्वयनस्य क्षमता वर्षाणां यावत् सः रेलिङ्गं कृतवान् त्रयाणां शासकदलानां सह गठबन्धनं कर्तुं तस्य क्षमतायाः उपरि अंशतः निर्भरं भवति, यतः सः मुख्यधारादलानां सर्वेषां नेतारणाम् इव जर्मनीदेशस्य कृते जर्मनविकल्पे सम्मिलितुं नकारितवान् अस्ति दलसहकार्यस्य सम्भावना।
"मर्केल-श्कोल्ज्-योः सत्तां प्राप्तस्य अनन्तरं जर्मन-समाजस्य राजनेतानां प्रति वर्धमानं इच्छां आवाहयितुं शक्नोति" इति राजनैतिक-जोखिम-परामर्शदातृसंस्थायाः टेनिओ-संस्थायाः कार्स्टेन् निकेलः अवदत्, परन्तु जर्मनी-राजनीतिः अन्ततः सम्झौतायाः विषये वर्तते, तत् च मेर्ज्-महोदयस्य कृते स्वाभाविकतया न आगन्तुं शक्नोति (लिन् झाओहुइ इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया