समाचारं

किं भारतं पुनः एप्पल्-नगरं निरोधयति ? "fruit chain" कारखाने अन्यः अग्निः प्रज्वलितः, उत्पादनं बाधितं, नवीनतमं iphone प्रथमवारं संयोजितम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारते एप्पल्-संस्थायाः आपूर्तिशृङ्खला पुनः प्रभाविता अस्ति ।

स्थानीयसमये २८ सितम्बर् दिनाङ्के दक्षिणभारतस्य तमिलनाडुराज्यस्य होसुर्-नगरे भारतस्य टाटा-इलेक्ट्रॉनिक्स-संस्थायाः स्वामित्वे स्थिते आईफोन्-कम्पोनेण्ट्-कारखाने अग्निः प्रज्वलितः, यस्य परिणामेण न्यूनातिन्यूनं १० जनाः चिकित्सां कृतवन्तः, येषु द्वौ आस्पतेः स्थापिताः मूलतः अस्य कारखानस्य योजना आसीत् यत् आगामिषु कतिपयेषु मासेषु सम्पूर्णानि iphones निर्मातुं शक्यते, परन्तु सम्प्रति उत्पादनं बाधितं वर्तते, पुनः आरम्भस्य समयः अद्यापि न निर्धारितः

टाटा इलेक्ट्रॉनिक्स भारतस्य बृहत्तमस्य समूहस्य टाटा समूहस्य सहायककम्पनी अस्ति । गतवर्षस्य नवम्बरमासे टाटा इलेक्ट्रॉनिक्सः भारते ताइवानदेशस्य इलेक्ट्रॉनिक्सनिर्माणकम्पनी विस्ट्रोन् इत्यस्य आईफोन-संयोजन-एककं अधिगत्य आईफोन-उत्पादनस्य उत्तरदायी प्रथमा भारतीयकम्पनी अभवत् भारते एप्पल्-कम्पन्योः त्रयाणां अनुबन्धनिर्मातृणां मध्ये अपि एतत् एकं जातम्, अन्ये द्वे फॉक्सकॉन्, पेगाट्रॉन् च ।

सार्वजनिकरूपेण ज्ञापितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं प्रायः ६७% iphones इत्यस्य संयोजनस्य दायित्वं foxconn इत्यस्य अस्ति, pegatron इत्यनेन भारते निर्मितानाम् iphones इत्यस्य प्रायः १७% आदेशाः प्राप्ताः, शेषं iphone इत्यस्य उत्पादनस्य प्रायः १६% भागः wistron produced इत्यस्मै विक्रीयते टाटा इलेक्ट्रॉनिक्सस्य कारखाने।

केचन विश्लेषकाः मन्यन्ते यत् भारते एप्पल्-मोबाईल-फोन-भागानाम् एकः महत्त्वपूर्णः स्थानीयनिर्माता इति नाम्ना टाटा-इलेक्ट्रॉनिक्स्-कम्पनी उत्पादनक्षमतायाः महतीं दायित्वं वहति एषः अग्निः न केवलं उत्पादनव्यवस्थां प्रभावितं करोति, अपितु एप्पल्-संस्थायाः आपूर्तिशृङ्खलायां अपि प्रभावं कर्तुं शक्नोति ।

एप्पल्-संस्थायाः भारतीय-आपूर्ति-शृङ्खलायां एषः प्रथमः अग्निः नास्ति । गतवर्षस्य फेब्रुवरीमासे एप्पल्-संस्थायाः डाटाकेबल-आपूर्तिकर्तायाः फॉक्सलिङ्क्-इत्यस्य भारतीय-कारखाने एकः प्रमुखः अग्नि-घटना अभवत्, यस्य परिणामेण कारखानस्य प्रायः अर्धं यन्त्राणां विनाशः अभवत्, अमेरिकी-डॉलर्-अधिकं हानिः च अभवत्

विगतकेषु वर्षेषु एप्पल्-कम्पनी आपूर्तिशृङ्खलाजोखिमानां विविधतां कर्तुं स्वस्य किञ्चित् उत्पादनक्षमतां वियतनाम-भारत-इत्यादिषु दक्षिणपूर्व-एशिया-देशेषु स्थानान्तरयितुं प्रयतते यथा - २०२० तमे वर्षे भारते एप्पल्-संस्थायाः उत्पादनपङ्क्तयः आईफोन् ११ इत्यस्य निर्माणं आरब्धवन्तः । तस्मिन् एव वर्षे जूनमासे फॉक्सकॉन्-क्लबस्य अध्यक्षः लियू याङ्ग्वेइ इत्यनेन भागधारकसभायां उक्तं यत् सः स्वनिवेशं भारते एव केन्द्रीकरिष्यामि इति ।

२०२२ तमस्य वर्षस्य एप्रिलमासे एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन सम्मेलन-कॉल-मध्ये उल्लेखः कृतः यत् चिप्-आपूर्ति-अभावस्य, अन्तर्राष्ट्रीय-स्थितेः च कारणात् एप्पल्-कम्पनी अमेरिका, दक्षिणपूर्व-एशिया-इत्यादिषु क्षेत्रेषु स्वस्य आपूर्ति-शृङ्खलायाः परिनियोजनं कर्तुं विचारयति एकवर्षेण अनन्तरं कुक् भारतं गत्वा भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह वार्ताम् अकरोत्, देशे उत्पादनस्य, स्मार्टफोनविक्रयस्य च विस्तारस्य आशां कृतवान् ।

अद्यत्वे अपि एषा प्रवृत्तिः निरन्तरं वर्तते। पूर्वं विषये परिचिताः जनाः मीडिया-सञ्चारमाध्यमेभ्यः अवदन् यत् भारतस्य संयोजनरेखाः न केवलं प्रवेशस्तरीयं iphone 16 इत्येतत् संयोजयन्ति, अपितु केषाञ्चन pro-माडलानाम् आदेशान् अपि गृह्णन्ति |. पूर्वं नवीनतमाः उच्चस्तरीयाः च iphones सर्वे चीनीयकारखानैः निर्मिताः आसन्, भारतीयाः आपूर्तिकर्ताः केवलं केषाञ्चन निम्नस्तरीयानाम् अथवा प्राचीनानां मॉडलानां आदेशं ग्रहीतुं शक्नुवन्ति स्म अतः चीनीय-भारतीय-कारखानानि नवीनतम-आइफोन्-इत्येतत् एकत्र संयोजयितुं आरभन्ते, अस्मिन् वर्षे एप्पल्-संस्थायाः आपूर्ति-शृङ्खलायां बृहत्तमः परिवर्तनः इति वक्तुं शक्यते

तस्मिन् समये भारतीय "siliconindia" इति जालपुटे आगामिः iphone 16 pro भारते एप्पल् इत्यस्य निर्माणरणनीत्यां प्रमुखं परिवर्तनं प्रतिनिधितुं शक्नोति इति ज्ञापितम्। तस्मिन् एव काले भारते एप्पल्-संस्थायाः उत्पादनविस्तारः भारतस्य इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य विकासाय अपि सकारात्मक-संकेतरूपेण दृश्यते, यत् अधिकं प्रत्यक्ष-विदेशीय-निवेशं आकर्षयितुं शक्नोति, वैश्विक-आपूर्ति-शृङ्खलायां भारतस्य स्थितिं च अधिकं प्रवर्धयितुं शक्नोति

परन्तु टाटा इलेक्ट्रॉनिक्स-कारखाने अग्नि-घटनायाः आधारेण अद्यापि भारतीय-"फल-शृङ्खला"-कम्पनीनां कृते अधिका प्रगतिः कठिना अस्ति यथा, ब्रिटिश-माध्यमानां समाचारानुसारं टाटा-समूहस्य स्वामित्वे स्थिते iphone-भागकारखाने प्रत्येकं द्वयोः भागयोः एकः एव अक्षुण्णः अस्ति, तत् फॉक्सकॉन्-संस्थायाः संयोजन-संयंत्रं प्रति प्रेषयितुं शक्यते

अस्मात् दृष्ट्या एप्पल् अद्यापि चीनदेशात् निर्गन्तुं न शक्नोति । एप्पल् च एतत् अवगतम् अस्ति। यद्यपि भारतीय "फलशृङ्खला" कम्पनीनां समर्थनं निरन्तरं कुर्वन् अस्ति तथापि चीनीयसप्लायरैः सह अपि बहुधा संवादं कुर्वन् अस्ति ।

समाचारानुसारं कुक् स्वयमेव चीनदेशं गत्वा आपूर्तिशृङ्खलायाः पुनर्गठनं कर्तुं प्रवृत्तः यतः गतवर्षे भारते संयोजितं निर्मितं च आईफोन् १५ प्रत्यागत्य मूल्येषु महतीं कटौतीं कर्तुं बाध्यः अभवत् अस्मिन् वर्षे एप्पल्-कम्पनी स्वस्य उत्पादनक्षमतायाः भागं पुनः मुख्यभूमिचीनदेशस्य फाउण्ड्री-संस्थासु स्थानान्तरितवान् इति कथ्यते

अस्मिन् वर्षे मार्चमासे यदा शाङ्घाई-नगरस्य जिंग्-आन्-नगरे एप्पल्-विक्रय-भण्डारः आधिकारिकतया उद्घाटितः तदा कुक् मञ्चे आगत्य मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् - "एप्पल्-संस्थायाः आपूर्ति-शृङ्खलायाः कृते चीन-देशात् अधिकं महत्त्वपूर्णं स्थानं नास्ति" इति विगत ३० वर्षेषु वयं चीनदेशे स्वस्य आपूर्तिशृङ्खलायाः निरन्तरं विस्तारं कुर्वन्तः निवेशं च वर्धयामः।" सः byd, lens technology, changying precision इत्येतयोः प्रासंगिकनेतृभिः सह अपि प्रकटितः, एप्पल् प्रति मार्केटस्य परिवर्तनं भङ्गयितुं प्रयतमानोऽभवत्। आपूर्तिशृङ्खलायाः चिन्ता।

जुलैमासे एप्पल्-संस्थायाः सीओओ जेफ् विलियम्सः चीनदेशम् आगतः, आपूर्तिशृङ्खलाकम्पनीनां भ्रमणम् अपि प्रक्रियायाः महत्त्वपूर्णः भागः आसीत् । अस्मिन् समये सः एप्पल्-कम्पन्योः मुख्य-आपूर्तिकर्ताद्वयं फॉक्सकॉन्-लिङ्गी-इंटेलिजेण्ट्-मैन्युफैक्चरिंग्-इत्येतयोः दर्शनं कृत्वा अवदत् यत् - "विगत-३० वर्षेषु चीनदेशे कृता प्रचण्डा प्रगतिः दृष्ट्वा एप्पल्-कम्पनी तेषां विना सफला न भविष्यति" इति

अस्य पृष्ठतः उद्योगे सामान्यसहमतिः अस्ति यत् भारतस्य मध्यतः उच्चस्तरीयविनिर्माणक्षमता अद्यापि दुर्बलाः सन्ति, तथा च उपजदरः इत्यादयः बहवः सूचकाः अद्यापि अपर्याप्ताः सन्ति विशेषतः उच्चस्तरीयसाधनानाम् सामग्रीनां च निर्माणे भारतम् अद्यापि चीनस्य आपूर्तिशृङ्खलाव्यवस्थायाः उपरि अवलम्बते ।

यथा, प्रौद्योगिकीसंशोधनसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य विश्लेषकः इवान् लम् एकदा अवदत् यत् आगामिषु कतिपयेषु वर्षेषु भारतस्य आपूर्तिशृङ्खलायाः वृद्धिः मुख्यतया अन्तिमपदार्थानाम् संयोजने एव सीमितं भविष्यति। अधिकमूल्यानां इलेक्ट्रॉनिक-यान्त्रिक-घटकानाम् उत्पादनं चीनदेशे एव केन्द्रीकृतं भविष्यति । भारतेन किञ्चित् प्रगतिः कृता अस्ति तथापि तस्य कार्यक्षमता, आधारभूतसंरचना, प्रतिभासमूहः च चीनदेशस्य सङ्गतिं कर्तुं अद्यापि न शक्नोति।

(टाइम्स् वित्त झी सिलिन)