2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २९ सितम्बर् दिनाङ्के वृत्तान्तः एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं २९ सितम्बर् दिनाङ्के दक्षिण आफ्रिकादेशस्य पुलिसैः २८ दिनाङ्के उक्तं यत् देशस्य एकस्मिन् नगरे परस्परं बहु समीपे द्वौ सामूहिकगोलीकाण्डौ अभवत्, यत्र १५ महिलाः सहितं कुलम् १७ जनाः मृताः।
पुलिसप्रवक्ता विज्ञप्तौ उक्तवान् यत् पीडितानां मध्ये १५ महिलाः द्वौ पुरुषौ च सन्ति, एकस्य व्यक्तिस्य स्थितिः चिकित्सालये गम्भीरा अस्ति। पुलिस संदिग्धस्य अन्वेषणं कुर्वती अस्ति।
दक्षिणपूर्वदिशि दक्षिण आफ्रिकादेशस्य पूर्वकेपप्रान्तस्य लुसिकिसिकीनगरे २७ दिनाङ्के सायं गोलीकाण्डः अभवत् । पुलिसैः प्रकाशितेन भिडियायां एकस्मिन् खण्डे द्वयोः गृहयोः गोलीकाण्डाः दृश्यन्ते।
एकस्मिन् गृहे १२ महिलाः एकः पुरुषः च मृताः, अन्यस्मिन् गृहे त्रीणि महिलाः एकः पुरुषः च मारिताः इति पुलिसैः उक्तम्। चत्वारि महिलाः, एकः पुरुषः, द्विमासिकः शिशुः च जीविताः अभवन् ।
स्थानीयमाध्यमेषु ज्ञातं यत् गोलीकाण्डस्य समये एते पुरुषाः गृहपार्टिषु भागं गृह्णन्ति स्म, परन्तु तस्य वधस्य प्रेरणा अस्पष्टा अस्ति।
आधिकारिकपुलिस-अपराध-आँकडानां अनुसारं ६२ मिलियन-जनसंख्यायुक्ते दक्षिण-आफ्रिका-देशे अस्मिन् वर्षे प्रथमषड्मासेषु १२,७३४ हत्याः अभवन्, प्रतिदिनं औसतेन ७० हत्याः अभवन् एतेषु प्रकरणेषु अग्निबाणः एव सर्वाधिकं मृत्युकारणम् आसीत् । (संकलित/झाङ्ग लिन्) २.