समाचारं

विगतदिनेषु अतिवृष्ट्या नेपाले ११२ जनाः मृताः, ६५ जनाः अदृश्याः सन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २९, काठमाण्डू समाचारः - २९ तमे स्थानीयसमये "काठमाण्डू पोस्ट" इति प्रतिवेदनानुसारं हालदिनेषु प्रचण्डवृष्ट्या सम्पूर्णे नेपाले बाढं भूस्खलनं च जातम्। नवीनतमदत्तांशैः ज्ञायते यत् ११२ जनाः मृताः, ६५ जनाः अदृश्याः सन्ति ।

नेपालीमाध्यमानां समाचारानाम् आधारेण २६ तमे स्थानीयसमये सायंकालात् आरभ्य नेपाले अनेकेषु स्थानेषु निरन्तरं प्रचण्डवृष्टिः अभवत्, येन नद्यः तटे विदारिताः अभवन्, जलप्रलयः, भूस्खलनं च इत्यादीनि गौणविपदाः अपि प्रवृत्ताः नाइजीरियादेशस्य पुलिसेन उक्तं यत् राष्ट्रव्यापिरूपेण कुलम् ११२ जनाः मृताः। केवलं काठमाण्डौ उपत्यकायां ४९ जनाः मृताः, राजधानी काठमाण्डौ च न्यूनातिन्यूनं १२ जनाः मृताः ।

नेपालस्य अनेकेषु भागेषु जलप्लावनेन, भूस्खलनेन च यातायातस्य जीवनस्य च स्थगितम् अभवत्, अनेके राजमार्गाः बाधिताः, गृहाणि, सेतुः च प्रक्षालिताः वा डुबन्तः वा, बहुसंख्याकाः परिवाराः विस्थापिताः च अभवन्

समाचारानुसारं नेपालस्य मध्यपूर्वप्रदेशाः सर्वाधिकं प्रभाविताः क्षेत्राः सन्ति । १९७० तमे वर्षे प्रथमवारं वर्षामापनस्य आरम्भात् काठमाण्डू उपत्यकायां २८ तमे दिनाङ्के सर्वाधिकं वर्षा अभवत् । काठमाण्डौ प्रति गन्तुं सर्वे राजमार्गाः बाधिताः सन्ति।

नेपालस्य आन्तरिकमन्त्रालयेन २८ तमे स्थानीयसमये सायं प्रकाशितेन घोषणया ज्ञातं यत् तावत्पर्यन्तं ६६ जनाः मृताः, ६९ जनाः लापता, ६० जनाः घातिताः च। नेपालस्य सुरक्षाबलाः, नेपालीपुलिसाः अन्ये च बलानि उद्धारकार्यक्रमेषु संलग्नाः सन्ति । मार्गदुर्घटनानां न्यूनीकरणाय नेपालसर्वकारेण काठमाण्डू उपत्यकायाः ​​रात्रौ वाहनानां निर्गमनं प्रतिषिद्धम् अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं नाइजीरियादेशस्य शिक्षाविभागेन उक्तं यत् प्रभावितक्षेत्रेषु विद्यालयान् त्रयः दिवसान् यावत् बन्दं कर्तुं आग्रहं कृतवान्।

काठमाण्डूतः एकः मौसमपूर्वसूचकः अवदत् यत् स्थानीयसमये २९ दिनाङ्के प्रातःकाले काठमाण्डौ इत्यादिषु स्थानेषु वर्षा दुर्बलतां प्राप्तवती। "भविष्यत्काले स्थानीयवृष्टिः भवितुम् अर्हति, परन्तु अत्यधिकवृष्टेः सम्भावना अल्पा अस्ति।"