2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, सितम्बर् २९ व्यापकवार्ता : इस्लामिकगणराज्यस्य ईरानसमाचारसंस्थायाः अनुसारं २८ तमे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना इरावानी इत्यनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः इजरायलस्य आक्रामकतायाः विषये चर्चां कर्तुं आपत्कालीनसभां आहूतुं अनुरोधः कृतः तथा लेबनानस्य अल्लाहस्य हत्या।
समाचारानुसारं इरावानी इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासचिवस्य गुटेरेस्-महोदयाय, संयुक्तराष्ट्रसङ्घस्य स्लोवेनिया-देशस्य स्थायी-प्रतिनिधिं च झ्बोगर-इत्यस्मै च तस्मिन् एव दिने पत्रं प्रेषितम् यत् इराणः इजरायलस्य कायर-आक्रामकतायाः निन्दां सर्वाधिकं प्रबलतया करोति, तथा च उक्तवान् यत्, एतेषां गम्भीरपरिणामान् विचार्य क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-विषये कार्याणि कृत्वा, इराणः सुरक्षापरिषदः आग्रहं करोति यत् सः इजरायलस्य दृढतया, दृढतया च निन्दां करोतु।
पत्रे इदमपि उक्तं यत् इरान् सुरक्षापरिषदः आग्रहं करोति यत् इजरायलस्य निरन्तरं आक्रामकतां निवारयितुं तत्कालं निर्णायकं च कार्यं कर्तुं शक्नोति तथा च क्षेत्रं पूर्णरूपेण युद्धे न पतति।
२८ दिनाङ्के इजरायल-रक्षासेना २७ दिनाङ्के संस्थायाः केन्द्रीयमुख्यालये वायुप्रहारेन लेबनान-हिजबुल-समूहस्य नेतारं नस्रल्लाहं निर्मूलितवान् इति घोषितवान् पश्चात् हिज्बुल-सङ्घः नस्रल्लाहस्य मृत्योः पुष्टिं कृतवान् ।
रायटर्-पत्रिकायाः अनुसारं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) २८ दिनाङ्के नस्रल्लाहस्य मृत्योः विषये शोकं प्रकटितवान् यत् एतेन इजरायल-विरुद्धं हमास-सङ्घस्य प्रतिरोधः केवलं सुदृढः भविष्यति इति।
२८ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य जालपुटे प्राप्ता वार्तानुसारं गुटेरेस् इत्यनेन लेबनानदेशस्य राजधानी बेरूतनगरे विगत २४ घण्टेषु स्थितिः तीव्ररूपेण वर्धिता इति विषये गम्भीरचिन्ता प्रकटिता। सः दर्शितवान् यत् एतत् हिंसाचक्रं तत्क्षणमेव स्थगितव्यं तथा च लेबनानीजनाः,इजरायल्न जनाः न च विस्तृतः प्रदेशः सर्वथा युद्धं कर्तुं शक्नोति ।
इजरायलस्य प्रधानमन्त्रिकार्यालयस्य जालपुटस्य अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् निर्धारितलक्ष्याणां प्राप्त्यर्थं नस्रल्लाहस्य उन्मूलनं आवश्यकं शर्तम् अस्ति। तस्मिन् लक्ष्ये उत्तर-इजरायल-निवासिनः सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति, वर्षाणां यावत् अस्य प्रदेशस्य विशेषतां विद्यमानस्य शक्तिसन्तुलनस्य परिवर्तनं च अन्तर्भवति इति सः अवदत्
२८ दिनाङ्के टाइम्स् आफ् इजरायल् इति पत्रिकायाः प्रतिवेदनानुसारं नस्रल्लाहस्य मृत्योः अनन्तरं इजरायलस्य रक्षामन्त्री गलान्टे उत्तरमोर्चे “आक्रामकक्रियाकलापविस्तारस्य” idf इत्यस्य सज्जतायाः आकलनाय एकां समागमं कृतवान्
सीएनएन-पत्रिकायाः अनुसारं द्वौ अधिकारिणौ अवदताम् यत् यथा यथा इजरायल् स्वसैनिकानाम् उत्तरसीमायां स्थानान्तरयति तथा तथा अमेरिकादेशस्य मतं यत् इजरायल् लेबनानदेशे सीमितभूमौ कार्याणि कर्तुं शक्नोति। परन्तु इजरायल्-देशेन अस्मिन् विषये निर्णयः न कृतः इति दृश्यते इति अधिकारिणः बोधयन्ति स्म ।
समाचारानुसारं इजरायल रक्षासेनायाः प्रवक्ता पीटर लेह्नर् २८ दिनाङ्के अवदत् यत् सैन्यं सम्भाव्यभूकार्यक्रमस्य सज्जतां करोति, परन्तु एषः केवलं एकः विकल्पः एव विचार्यते। इजरायलस्य उक्तं लक्ष्यं उत्तरे इजरायले ६०,००० तः अधिकान् निवासिनः स्वगृहं प्रति प्रत्यागन्तुम् अस्ति ।
व्हाइट हाउसस्य जालपुटस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २८ दिनाङ्के नस्रल्लाहस्य मृत्योः विषये वक्तव्यं प्रकाशितं यत् अमेरिकादेशः इजरायलस्य हिजबुल, हमास इत्यादीनां “ईरानसमर्थितानाम् आतङ्कवादीनां सङ्गठनानां” प्रतिरोधस्य अधिकारस्य पूर्णतया समर्थनं करोति इति बाइडेन् इत्यनेन उक्तं यत् आक्रमणं नियन्त्रयितुं व्यापकक्षेत्रीययुद्धस्य जोखिमं न्यूनीकर्तुं च मध्यपूर्वे अमेरिकीसैन्यबलानाम् रक्षामुद्रां अधिकं सुदृढां कर्तुं अमेरिकीरक्षासचिवाय निर्देशः दत्तः।
बाइडेन् इत्यनेन उक्तं यत् गाजा-लेबनान-देशयोः प्रचलन्तः संघर्षाः न्यूनीकर्तुं कूटनीतिस्य उपयोगः करणीयः इति अन्तिमः लक्ष्यः अस्ति ।
लेबनानस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं लेबनानस्य जनस्वास्थ्यमन्त्रालयेन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने इजरायल्-देशेन लेबनानस्य बहुषु क्षेत्रेषु आक्रमणं कृतम्, यस्य परिणामेण ३३ जनाः मृताः, १९५ जनाः घातिताः च अभवन्
सीएनएन-पत्रिकायाः अनुसारं लेबनान-देशस्य हिजबुल-सङ्घः २८ दिनाङ्के उक्तवान् यत्, लेबनान-देशात् जेरुसलेम-क्षेत्रं प्रति दीर्घदूरपर्यन्तं क्षेपणास्त्रं प्रक्षेपितवान् इति । क्षेपणास्त्रस्य प्रक्षेपणानन्तरं क्षेत्रे सायरन-ध्वनिः कृतः इति आईडीएफ-संस्थायाः पुष्टिः कृता । (उपरि)