2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २९ सितम्बर् दिनाङ्के वृत्तान्तः एजेन्स फ्रान्स्-प्रेस् इत्यस्य २७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फिलिपिन्स्-देशे मुख्यालयेन स्थापितेन एशिया-विकास-बैङ्केन २७ दिनाङ्के घोषितं यत् इजरायल्-देशः एशिया-विकास-बैङ्कस्य नवीनतमः अक्षेत्रीयः सदस्यः अभवत् एकः विश्लेषकः चेतवति स्म यत् एतत् कदमम् एजन्सी-अन्तर्गतं "ध्रुवीकरणं" जनयितुं शक्नोति इति ।
एडीबी-संस्थायाः विज्ञप्तौ उक्तं यत्, बैंकस्य गवर्नर्-मण्डलेन २०२२ तमस्य वर्षस्य एप्रिल-मासे अनुमोदनं कृतम्इजरायल्सम्मिलितं भवन्तु, तेषां विविधसदस्यता आवश्यकताः पूर्णं कर्तुं प्रतीक्षां कुर्वन्तु।
एडीबी-स्रोतः एएफपी-सञ्चारमाध्यमेन अवदत् यत् इजरायलस्य वित्तमन्त्री बेजालेल् स्मोट्रिच् देशस्य प्रतिनिधिरूपेण कार्यं करिष्यति।
एडीबी इत्यस्य सम्प्रति ६९ सदस्याः सन्ति, येषु ४९ एशियादेशे सन्ति । जापानदेशः, अमेरिकादेशः च प्रमुखाः योगदानं ददति, यत्र प्रत्येकं २२.२३ अमेरिकी-डॉलर्-अधिकं योगदानं ददाति ।
सुरक्षाविश्लेषकः चेस्टर कवर्था इत्यनेन उक्तं यत् गाजायुद्धकाले एडीबी-सङ्घस्य इजरायलस्य सहभागिता चीन-नेतृत्वेन एशिया-अन्तर्निर्मित-निवेश-बैङ्कस्य पक्षे "अन्यसदस्याः संस्थायाः पलायनं" कर्तुं शक्नुवन्ति।
वैकल्पिकरूपेण यावत् इजरायल् गाजादेशे स्वस्य सुरक्षाविषयान् सम्बोधयितुं न इच्छति तावत् वयं एडीबी-अन्तर्गतं ध्रुवीकरणं द्रष्टुं शक्नुमः इति कावर्सा एएफपी-सञ्चारमाध्यमेन अवदत् ।
एडीबी-सङ्घस्य केचन मुस्लिमबहुलयुक्ताः एशियादेशीयाः सदस्याः सन्ति ये इजरायलस्य युद्धस्य निबन्धनस्य आलोचनां कृतवन्तः ।
एडीबी १९६६ तमे वर्षे स्थापिता । इजरायल् प्रथमवारं २०२२ तमस्य वर्षस्य जनवरीमासे सम्मिलितुं आवेदनं कृतवान्, एडीबी-संस्थायाः २०तमः अक्षेत्रीयः सदस्यः अस्ति ।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य २७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रेटिंग् एजेन्सी मूडीज इत्यनेन इजरायलस्य क्रेडिट् रेटिंग् २७ दिनाङ्के baa1 इति न्यूनीकृतम्, नकारात्मकदृष्टिकोणेन सह। अस्मिन् वर्षे द्वितीयवारं मूडीज-संस्थायाः इजरायल्-देशस्य क्रेडिट्-रेटिंग् अवनतम् अस्ति ।
मूडीज इत्यनेन प्रकाशितं यत् "इजरायल-हिजबुल-योः मध्ये द्वन्द्वस्य तीव्रता अन्तिमेषु दिनेषु महती वर्धिता अस्ति" तथा च तस्य रेटिंग् a2 तः baa1 इति अवनतम्
रेटिंग् एजेन्सी इत्यनेन विज्ञप्तौ उक्तं यत्, "अस्य अवनयनस्य मुख्यकारणं अस्माकं मतं यत् भूराजनीतिकजोखिमाः अत्यन्तं उच्चस्तरं यावत् महत्त्वपूर्णतया अधिकं तीव्राः अभवन्, इजरायलस्य अल्पकालीनदीर्घकालीनविश्वसनीयतायां गम्भीरः नकारात्मकः प्रभावः अस्ति।
इजरायल्-देशेन लेबनान-देशे आक्रमणं कृत्वा अन्तिमेषु दिनेषु अस्य संघर्षस्य परिमाणं वर्धितम् अस्ति ।
मूडीज इत्यनेन अस्मिन् वर्षे फरवरीमासे इजरायलस्य रेटिंग् ए१ तः ए२ इत्यस्मै एकं खातं न्यूनीकृतम्, एप्रिलमासे स्टैण्डर्ड् एण्ड् पुर्स् इत्यनेन अपि ए+ इति रेटिंग् अवनतम्, अगस्तमासे च फिच् इत्यनेन तस्य रेटिंग् ए इति न्यूनीकृतम् ।
एशियाई विकासबैङ्कस्य मुख्यालयः फिलिपिन्स्-देशे (afp)