2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के डब्ल्यूटीटी चाइना ग्राण्डस्लैम् महिलानां एकलक्रीडायाः प्रथमपरिक्रमे हे झुओजिया जापानीयानां खिलाडी मिवा हरिमोटो इत्यस्य ३-० इति स्कोरेन पराजयं कृत्वा शीर्ष ३२ मध्ये प्रविष्टवती
त्रयः क्रीडाः ११-९, ११-२, ११-२ इति स्कोराः अभवन् ।
प्रथमयोः क्रीडायोः हारानन्तरं झाङ्ग बेन्मेई किञ्चित् कुण्ठितः दृश्यते स्म ।
क्रीडायाः अनन्तरं हे ज़ुओजिया अवदत् यत् - "अहं क्रीडायाः पूर्वं चेन् क्षिङ्गोङ्ग् इत्यनेन सह प्रशिक्षणं कृतवान्, सन यिङ्ग्शा च झाङ्ग बेन्जेइहे इत्यनेन सह क्रीडति स्म, सा अपि मम सल्लाहं ददाति स्म । चीनीय टेबलटेनिस् दलं सामूहिकम् अस्ति, अतः अहं बहु सुसज्जः आसम्। अद्य न्यायालयं प्रविष्टमात्रेण दृश्ये सर्वे भावः वातावरणं च, एषा हृदयस्पन्दनात्मका भावना चिरकालात् न अभवत्” इति ।
सः ज़ुओजिया इत्यनेन उक्तं यत् सः क्रीडायाः पूर्वं स्कोरस्य विषये न चिन्तितवान्। "प्रथमे क्रीडने आरम्भे उभयपक्षः कठिनः आसीत्। अहं तस्याः अपेक्षया शीघ्रं राज्यं प्रविष्टवान्। मिवा हरिमोटो अपि अतीव समर्थः क्रीडकः अस्ति। पश्चात् सा राज्यं प्रविष्टवती, निकटस्कोरः च मयि किञ्चित् दबावं जनयति स्म। अधिकं इदं अधिकम् स्कोरस्य विषये न चिन्तयित्वा स्वस्य विषये श्रेष्ठत्वस्य विषये” इति ।
सः ज़ुओजिया अपि अवदत् यत् अग्रिमौ क्रीडाद्वयं सुलभं दृश्यते, परन्तु वस्तुतः सः शिथिलः नासीत् । "मम स्थितिः तस्याः अपेक्षया न्यूना अस्ति, अहं तया सह अधिकं स्पर्धां कर्तुम् इच्छामि। अहं प्रत्येकं क्रीडां नूतनप्रारम्भवत् व्यवहरामि।"
इयं हेबेई बालिका यस्याः वेइबो नाम "लिटिल् फैटी हे झुओजिया" अस्ति, तदा सा कन्दुकं न क्रीडति तदा किञ्चित् प्रियं दृश्यते, परन्तु सा अङ्कणे स्वस्य दृढतायाः कृते प्रसिद्धा अस्ति "विदेशीययुद्धानां स्वामी" "राष्ट्रीय टेबलटेनिस् स्केवेन्जर" च तस्याः सर्वोत्तममूल्यांकनानि सन्ति ।
हे ज़ुओजिया इत्यस्याः जन्म १९९८ तमे वर्षे अक्टोबर्-मासस्य २५ दिनाङ्के शिजियाझुआङ्ग-नगरे अभवत्, सः चीनदेशस्य महिला टेबलटेनिस्-क्रीडकः अस्ति । सः ज़ुओजिया सन यिंगशा-नगरस्य सहदेशवासी, राष्ट्रिय-टेबलटेनिस्-दले "युवाः खिलाडी" च अस्ति । २०१२ तमे वर्षे हे ज़ुओजिया द्वितीयराष्ट्रीयदले प्रवेशं प्राप्तवान् । २०१८ तमे वर्षे ittf विश्वभ्रमणस्य अन्तिमपक्षे हे झूजिया सर्वं मार्गं गतः अन्तिमपक्षे चेन् मेङ्गः हे झुओजिया इत्यस्याः उपरि ४-१ इति महता स्कोरेन पराजय्य अन्तिमविजयस्य मुद्रणं कृत्वा महिलानां एकलविजेतृत्वं प्राप्तवान् ।
wtt चीन ग्राण्ड स्लैम महिला एकल 1/32 अन्तिम, हे zhuojia। चित्रस्य स्रोतः : @wttworld table tennis federation
तस्याः प्रतिद्वन्द्वी मिवा हरिमोटो इत्यस्य जन्म २००८ तमे वर्षे जूनमासस्य १६ दिनाङ्के जापानदेशस्य मियागी-प्रान्तस्य सेण्डाई-नगरे अभवत् सा जापानी-महिला टेबल-टेनिस्-क्रीडिका, जापानी-देशस्य टेबल-टेनिस्-क्रीडकस्य तोमोकाजु-हरिमोटो-इत्यस्य भगिनी च अस्ति । अगस्तमासस्य १० दिनाङ्के सा २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां महिलानां टेबलटेनिस्-दले उपविजेता अभवत् ।
हे ज़ुओजिया-झाङ्ग-बेन्मेइ-योः मध्ये द्वन्द्वयुद्धं क्रीडायाः पूर्वं अतीव रोमाञ्चकारी इति गण्यते स्म ।
ज्ञातं यत् डब्ल्यूटीटी चाइना ग्राण्डस्लैम् महिलानां एकलविभागे द्वितीयक्रमाङ्कस्य वाङ्ग मन्यु ४/४ क्षेत्रस्य रक्षणं करोति, प्रथमपरिक्रमे राष्ट्रिय टेबलटेनिस् वाइल्डकार्डक्रीडकः शि क्सुन्याओ इत्यनेन सह स्पर्धां करिष्यति। राष्ट्रिय-टेबल-टेनिस्-दले चतुर्णां वाइल्ड्-कार्ड-क्रीडकानां मध्ये त्रयः क्वार्टर्-क्रीडायां सन्ति इति उक्तं यत् जापानी-नवासिनी हरिमोटो मिवा-इत्यस्य कृते शीर्षचतुर्णां आसनानां कृते स्पर्धां कर्तुं "थुटखटः" भवितुम् अर्हति इति।
ततः पूर्वं २९ तमे दिनाङ्के शीर्ष-३२ महिला-एकल-क्रीडायाः प्रथमे मेलने शीर्ष-सीड् सन यिङ्ग्शा पोलिश-क्रीडकं नतालिया-बायो-इत्येतत् पराजयित्वा ११-७, ११-१, ११- ८ इति स्कोरेन शीर्ष-३२ मध्ये सफलतया प्रविष्टवती
तदतिरिक्तं पुरुषाणां एकलस्य १/३२ अन्तिमपक्षे ज़ुए फेइ इत्यनेन अपि ली युआन्झाङ्ग् इत्यस्य ३-० इति स्कोरेन पराजयः कृत्वा शीर्ष ३२ मध्ये प्रविष्टः, यत्र ११-३, ११-६, ११-६ इति स्कोरः प्राप्तः ।
प्रातःसमाचारस्य स्रोतः जिउपाई न्यूज, हेबेई युवा दैनिक, बीजिंग इवनिंग न्यूज इत्यादिभ्यः व्यापकः अस्ति।