2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"सुवर्णनव-रजतदश" इति कालखण्डे कारं क्रेतुं इच्छति वा? सेप्टेम्बरमासे विशेषतः मासस्य अन्ते खलु बहवः नूतनाः काराः विपण्यां भवन्ति । परन्तु अक्टोबर् मासे सर्वाणि नवीनकाराः न सन्ति अद्यापि केचन उत्तमाः उत्पादाः विमोचनीयाः सन्ति ये मित्राणि कारं क्रेतुं विचारयन्ति ते अपि राष्ट्रियदिवसस्य अवकाशस्य लाभं गृहीत्वा मूल्यस्य प्रतीक्षया पूर्वं उत्तमं चयनं कर्तुं शक्नुवन्ति . अक्टोबर् मासे आधिकारिकतया प्रक्षेपणं भविष्यति इति मॉडल् अवलोकयामः ।
गीली स्टार विश
विपणनस्य समयः ९ अक्टोबर्
पूर्वविक्रयमूल्यम् : 78,800-107,800 युआन
नवीनकारस्य मुख्यविषयाणि : meizu flyme auto
ये मित्राणि शुद्धं विद्युत्कारं क्रेतुं इच्छन्ति ते अपि geely xingyuan इत्यस्य मूल्यं पश्यितुं शक्नुवन्ति। अक्टोबर् मासे नूतनं कारं आधिकारिकतया प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति। आकारः गोलः प्रियः च अस्ति, अन्तर्भागः सरलः फैशनयुक्तः च अस्ति, यत् युवानां सौन्दर्यशास्त्रेण सह अत्यन्तं सङ्गतम् अस्ति । अस्मिन् कारस्य ८.८-इञ्च् lcd इन्स्ट्रुमेण्ट्-पैनल + १४.६-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे अस्ति, यत् meizu flyme auto-कार-प्रणाल्या सुसज्जितम् अस्ति । शक्तिस्य दृष्ट्या ३१० कि.मी.संस्करणस्य मोटरस्य अधिकतमशक्तिः ५८किलोवाट्, तथा च ४१०कि.मी.संस्करणस्य मोटरस्य अधिकतमशक्तिः ८५किलोवाट् समग्रं चेसिस् तथा चालनगुणवत्ता तुल्यकालिकरूपेण उत्तमः अस्ति, अपि च अस्मिन् द्रुतचार्जिंग्, बाह्यञ्च अस्ति मुक्ति। विस्फोटं कर्तुं शक्नोति वा न वा, सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् यदा तस्य प्रक्षेपणं भवति तदा आधिकारिकमूल्यं महत्तरं आश्चर्यं भविष्यति वा इति!
डोंगफेंग निसान कश्काई·सम्मान
विपणनस्य समयः : १० मासानां अन्तः
नूतनकारस्य मुख्यविषयाणि : रूपं परिवर्तते
यदि भवान् संयुक्त उद्यमस्य suv इत्येतत् चयनं कर्तुम् इच्छति तर्हि निसान कश्काई इत्यस्य प्रतीक्षां कर्तुं शक्नोति। निसानस्य क्लासिकः कश्काई इत्यस्य आकारः परिवर्तितः अस्ति तथा च तस्य नाम अस्ति कश्काई ऑनर् इति अग्रे मुखं तनलुशैल्याः किञ्चित् सदृशं दृश्यते, समग्ररूपेण च रूपं कनिष्ठं अधिकं आक्रामकं च अस्ति । आन्तरिकक्षेत्रे, शक्तिषु च परिवर्तनं प्रमुखं नास्ति, मुख्यं च स्थायित्वं वर्तते । तथापि संयुक्त उद्यमकारस्य पङ्क्तिः अपि अधुना अतीव लोकप्रियः अस्ति यदा तुयुए सिन्रुई इत्यस्य प्रारम्भिकमूल्यं सीमितकालं यावत् ७९,९०० युआन् यावत् आसीत् ।
चांगन कियुआन e07
विपणनस्य समयः : १० मासानां अन्तः
पूर्व-विक्रय मूल्य: 249,900-319,900 युआन
नूतनकारस्य मुख्यविषयाणि : cybertruck इत्यस्य चीनी संस्करणम्
changan qiyuan e07 इत्यनेन पूर्वविक्रयः आरब्धः, यस्य पूर्वविक्रयमूल्यं २४९,९०० युआन् इत्यस्मात् आरभ्यते । एतत् एसयूवी, कूप, पिकअप इत्यादीनां रूपाणां मध्ये स्विच् कर्तुं शक्नोति । अस्मिन् न केवलं पिकअप-वाहनस्य मालवाहन-गुणाः सन्ति, अपितु अत्र कार-एसयूवी-इत्येतयोः आरामः अपि अस्ति यत् चीनदेशीयाः जनाः एतत् क्रीणन्ति वा इति विषये अत्यन्तं विशेषम् अस्ति तदतिरिक्तं कारस्य अन्तः विलासितायाः उत्तमः भावः अस्ति सर्वेषु मॉडल्-मध्ये मानकरूपेण नाप्पा-चर्म-आसनानि, अग्रे पङ्क्तौ द्वय-शून्य-गुरुत्वाकर्षण-आसनानि, मानकरूपेण उच्च-अन्त-स्मार्ट-ड्राइविंग्-वायु-निलम्बनानि च सन्ति एतत् अतीव विशिष्टं प्रतिरूपम् अस्ति, मूल्यं स्वीकुर्वितुं शक्नुवन्ति वा इति अवलम्बते।
dongfeng yipai eπ008 पञ्च सीटर संस्करण
विपणनस्य समयः : १० मासानां अन्तः
नूतनकारस्य मुख्यविषयाणि : ५-सीटर् मॉडल्
dongfeng yipai eπ008 suv जूनमासे प्रक्षेपणं कृतम्, यत्र विस्तारिता श्रेणी तथा शुद्धविद्युत्संस्करणद्वयं भवति । वर्तमानस्य मॉडलस्य पञ्चसीट् संस्करणं शीघ्रमेव प्रक्षेपणं भविष्यति नूतनं कारं 3025 मि.मी अतीव उत्कृष्टः, आदर्श l6 इत्यस्मात् बहु उत्तमः। तस्मिन् एव काले अग्रपङ्क्तौ १५.६ इञ्च् केन्द्रीयनियन्त्रणपर्दे अतिरिक्तं नूतनकारस्य पृष्ठपङ्क्तौ १५.६ इञ्च् पारिस्थितिकबृहत्पर्दे अपि सज्जं भविष्यति द्वितीयपङ्क्तौ शून्यगुरुत्वाकर्षणपीठाः सन्ति तथा च... केन्द्रीयबाहुपाठः विस्तृतः भवति। सम्पूर्णं कारं २० स्पीकरैः सुसज्जितम् अस्ति । विलासस्य समग्रः भावः सुन्दरः अस्ति।
स्मार्ट एल्फ # 5
विपण्यसमयः : अक्टोबर् २७
पूर्वविक्रयमूल्यम् : २४५,००० युआन् तः आरभ्य
नूतनकारस्य मुख्यविषयः : बृहत्तमः स्मार्टः
smart elf #1 and 3 इत्यस्य अनन्तरं smart elf #5 आगच्छति, यत् सर्वाधिकं स्मार्टं भविष्यति। नूतनं कारं शुद्धविद्युत् मध्यमाकारस्य एसयूवी इत्यस्य रूपेण स्थापितं अस्ति । डिजाइनस्य दृष्ट्या नूतनं कारं चिकणं प्रियं च शैल्यां मुक्तं करोति तथा च कट्टर-अफ-रोड्-तत्त्वानि योजयति अग्रमुखस्य मध्ये प्रकाश-पट्टिका चतुः-छिद्र-प्रकाशान् योजयति । स्मार्ट एल्फ #5 अपि jungle realm प्रथमसंस्करणस्य मॉडलं प्रारभते, तथैव बहिः साहसिकसंकुलं च समग्ररूपेण बहिः शैली अतीव स्पष्टा अस्ति। कारमध्ये प्रौद्योगिक्याः भावः बहु उत्तमः अस्ति। बैटरी-जीवनस्य दृष्ट्या नूतनं कारं ७४०कि.मी.पर्यन्तं शुद्धं विद्युत्-बैटरी-जीवनं प्रदास्यति इति भवान् मन्यते ।
अन्ते लिखन्तु
उपर्युक्तानि नवीनकाराः सर्वे मॉडल् सन्ति येषां आधिकारिकरूपेण अक्टोबर् मासे प्रक्षेपणं भविष्यति। कः हिट् भविष्यति ? टिप्पणीक्षेत्रे स्वमतानि त्यक्तुं स्वागतम्।