समाचारं

चङ्गन् ऑटोमोबाइलः : भविष्ये रेंज-विस्तारिताः वाहनाः एकलक्ष-युआन्-स्तरं प्राप्तुं शक्नुवन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् ३६ क्रिप्टोन् इत्यस्य अनुसारं २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनस्य समये चाङ्गन् आटोमोबाइल उन्नतबैटरीसंशोधनसंस्थायाः प्रमुखः अवदत् यत् आगामिषु पञ्चदशवर्षेषु विस्तारितानां वाहनानां समानान्तरेण विकासः निरन्तरं भविष्यति।वर्तमान समये विस्तारित-परिधि-माडलाः मुख्यतया १५०,००० युआन्-उपरि विपण्यां सन्ति, परन्तु अद्यापि विस्तारित-परिधि-माडल-मूल्यं अधिकं अन्वेष्टुं अवसरः अस्ति, भविष्ये च, ते १,००,००० युआन्-परिधि-माडल-मूल्यं पूरयितुं शक्नुवन्ति

यतः विश्वस्य प्रमुखाः वाहननिर्मातारः मुख्यधारायां कारग्राहकानाम् विद्युत्वाहनेषु परिवर्तनं कर्तुं प्रत्यभिज्ञातुं कार्यं कुर्वन्ति, तथैव विस्तारितानां वाहनानां कृते उत्तमः विकल्पः अस्ति ।यतः विस्तारित-परिधि-वाहनानि शुद्ध-विद्युत्-वाहनानां प्रमुख-समस्यानां समाधानं कुर्वन्ति - मूल्य-परिधि-चिन्ता च. विस्तारित-परिधि-वाहनानि शुद्ध-विद्युत्-वाहनानि इव प्लग्-इन् कृत्वा चार्जं कर्तुं शक्यन्ते, अथवा तेषु लघु-पेट्रोल-इञ्जिनं शक्तिं दातुं ईंधनं पूरयितुं शक्यते, तस्मात् वाहनस्य चालनकाले बैटरी-चार्जं भवति, येन व्याप्तिः महती विस्तारिता भवति पारम्परिकं वा संकरकारं वा शक्तिं दातुं न अपि तु रेन्ज-एक्सटेण्डरस्य पेट्रोलइञ्जिनं केवलं अन्तःनिर्मितजनरेटररूपेण कार्यं करोति । अस्य अर्थः अस्ति यत् रेन्ज-विस्तारित-वाहनस्य बैटरी-इत्यस्य केवलं शुद्ध-विद्युत्-वाहनस्य बैटरी-आर्धस्य आवश्यकता भवति, येन शुद्ध-विद्युत्-वाहनस्य अपेक्षया वाहनस्य अधिकं किफायती भवति यतः च इञ्जिनं स्वयमेव बैटरी चार्जं करोति, दीर्घयात्रासु स्थगितस्य आवश्यकता नास्ति ।

ब्लूमबर्ग् इत्यस्य मते .चीनदेशे विस्तारितानि विद्युत्वाहनानि द्रुततरं वर्धमानं वाहनविभागं जातम्. आईटी हाउस् इत्यस्य टिप्पणी अस्ति यत् ब्लूमबर्ग् न्यू एनर्जी फाइनेन्स (bnef) इत्यस्य आँकडानुसारं चीनदेशे विगतवर्षे विस्तारितानां वाहनानां विक्रयः दुगुणः अभवत्