समाचारं

विषयगतपुष्पशय्यायां "सर्वं सम्यक् भवति" इति उत्सवस्य ऋतुस्य स्वागतार्थं स्वर्गमन्दिरस्य पुष्पदृश्ये एकीकृतानि त्रिविमानि अद्वितीयानि च भूमौ रोपितानि पुष्पाणि सन्ति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे टेम्पल् आफ् हेवेन् उद्यानं पुष्पैः परिपूर्णम् अस्ति, उद्यानस्य उत्तरद्वारे व्यवस्थापितं "everything comes wish you" इति विषयगतं पुष्पशय्या च उत्सवे उत्सवस्य वातावरणं योजयति अस्माकं संवाददाता deng wei इत्यस्य छायाचित्रम्
राष्ट्रदिवसः समीपं समीपं गच्छति, स्वर्गस्य मन्दिरस्य उद्याने सर्वाणि पर्यावरणसज्जा: भव्येन सजीवेन च उत्सववातावरणेन पूरितानि सन्ति अस्मिन् वर्षे ३०० तः अधिकाः प्रजातयः २५०,००० तः अधिकाः पुष्पाणि च प्राचीनं स्वर्गमन्दिरं अलङ्कृतवन्तः विषयगतपुष्पशय्याः त्रिविमः अद्वितीयः च आकारः अस्ति, भूमौ पुष्पाणि प्राचीनमन्दिरस्य हरितदृश्येषु एकीकृतानि सन्ति, तथा च लक्षणीयपुष्पाणि स्वर्गस्य मन्दिरस्य प्राचीनभवनैः सह सम्यक् एकीकृताः सन्ति ।
यदा नागरिकाः पर्यटकाः च स्वर्गमन्दिरस्य उत्तरद्वारे पदानि स्थापयन्ति तदा ते "रुयी" इत्यस्य विशालेन त्रिविमपुष्पशय्यायाः आकर्षणं करिष्यन्ति मुख्यदृश्यं पारम्परिक चीनीयकलाशैल्यां खोखले "रुयी"-प्रशंसक-आकारः अस्ति "व्यजनस्य" उपरि मुख्यनिर्माणे रुयी मेघप्रतिमानतत्त्वानि सन्ति, व्यजनस्य परिप्रेक्ष्यदृश्यं च पर्वतानाम् आकारः अस्ति । "व्यजनस्य" परितः पुष्पवृक्षाः, गुलाबाः इत्यादयः आकाराः व्यवस्थिताः सन्ति, येन स्तरितं रङ्गिणं च पुष्पशय्यायाः परिदृश्यं निर्मीयते ।
तियान्टन पार्क पुष्पकेन्द्रस्य वरिष्ठः अभियंता ली ज़िया इत्यनेन उक्तं यत् "तुअन्तुअन्रुयी" पुष्पशय्यायां मुख्यतया चतुर्ऋतुकेकडानां, पञ्चवर्णीयतृणानां, मोरतृणानां, पेटुनिया, पर्वताड़ूतृणानां, बड्लेया, रक्तस्य, गुलाबस्य तारस्य उपयोगः भवति , गुलदाउदी गोला, बौगेनविलिया इत्यादीनां प्रजातीनां पुष्पाणां मेलनं गुलाब, गुलदाउदी, डाहलिया इत्यादिभिः विशेषपुष्पैः सह भवति यत् तियानटन् इत्यनेन स्वतन्त्रतया संवर्धितं, परिपालितं च भवति । विषयपुष्पशय्यायाः अतिरिक्तं स्वर्गस्य मन्दिरस्य उद्यानेन अस्मिन् वर्षे भूमिपुष्पैः निर्मिताः त्रीणि पुष्पसीमाः अपि परिकल्पिताः, येषां कुलक्षेत्रं ३,७०० वर्गमीटर् अस्ति प्राचीनः स्वर्गस्य मन्दिरं जीवन्तं दृश्यते
"उत्तमवृक्षाः मेघसदृशाः, शतशः पुष्पाणि च सुगन्धितानि" इति विषयेण भूमौ रोपिता पुष्पसीमा पूर्वोत्तरवैटनचतुष्कस्य दक्षिणदिशि वनतृणस्य उपरि स्थिता अस्ति “अस्मिन् वर्षे प्रथमवारं वयं एतेषां लॉन-वृक्षाणां कृते भू-आच्छादनस्य वृद्ध्यर्थं हरित-इस्पात-जालं निर्मितवन्तः, तान् अदृश्य-उद्यान-मार्गेषु परिकल्पितवन्तः, गुलाब-गुलाब-गुलदा, डाहलिया, बौगेन्विलिया, गुलदाउदी, लण्टाना इत्यादीनां ६० तः अधिकानां विविधानां एकीकरणं कृतवन्तः into the natural flower border "आगन्तुकाः पुष्पदृश्येषु निमग्नाः भूत्वा छायाचित्रं ग्रहीतुं शक्नुवन्ति" इति ली क्षिया व्याख्यातवान् । हुआङ्गकियान्-भवनस्य दक्षिणतः प्रार्थनाभवनस्य पश्चिमदिशि यावत् स्वर्गस्य मन्दिरस्य उद्यानं पर्यटकानां कृते पुष्पसीमामार्गं संयोजयति । (संवाददाता रेन शान) २.
प्रतिवेदन/प्रतिक्रिया