2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी "viewpoint" इति जालपुटे "using soviet heritage to respond to ukraine's drone attacks" इति शीर्षकेण २३ सितम्बर् दिनाङ्के लेखः प्रकाशितः ।लेखकः इगोर् गार्नोवः आसीत् पूर्णः पाठः यथा उद्धृतः ।
रूसी-वायु-अन्तरिक्ष-सेनाभिः सह सम्बद्धानां वायु-रक्षा-सैनिकानाम् प्रायः प्रतिदिनं रूस-नगरेषु युक्रेन-देशस्य ड्रोन्-आक्रमणानां सामना कर्तव्यः भवति । युक्रेन-सेनायाः मुख्यं लक्ष्यं रूस-राजधानी, सम्पूर्णः मास्को-प्रदेशः च अस्ति । मास्कोनगरस्य वायुरक्षाव्यवस्था कथं निर्मितवती अस्ति ?
बृहत्प्रमाणेन ड्रोन्-आक्रमणानां प्रतिक्रियारूपेण
रूसस्य रक्षामन्त्रालयेन उक्तं यत् केवलं २२ सेप्टेम्बर्-मासस्य प्रातःकाले एव "रूसदेशे आतङ्कवादीनाम् आक्रमणं कर्तुं प्रयतमानानां १५ युक्रेनदेशस्य ड्रोन्-यानानां कार्यरतेन वायुरक्षाव्यवस्थायाः नाशः अभवत्" इति युक्रेन-सेनायाः अद्यतनं बृहत्तमं ड्रोन्-आक्रमणं १० सेप्टेम्बर्-मासस्य प्रातःकाले अभवत्, यदा कुलम् १४४ युक्रेन-देशस्य ड्रोन्-आक्रमणं नष्टं वा अवरुद्धं वा अभवत्
युक्रेनदेशस्य ड्रोन्-विमानाः रूसस्य कृते वर्धमानं खतरान् जनयन्ति
अद्यत्वे एतादृशाः आक्रमणाः प्रायः "विशाल" आक्रमणाः इति उच्यन्ते । परन्तु मास्को-नगरस्य परितः वायुरक्षाव्यवस्थायाः दृष्ट्या अस्य परिमाणं बहु विशालं नास्ति । वायुरक्षाव्यवस्थायाः एतादृशस्य आक्रमणस्य अत्यन्तं कठिनतया व्यवहारः न करणीयः । एतत् सर्वप्रथमं मास्को-नगरस्य परितः वायुरक्षाबलानाम् परिमाणेन सह सम्बद्धम् अस्ति ।
राजधान्याः वायुसुरक्षायाः रक्षणं कुर्वन् रूसी-वायु-अन्तरिक्ष-सेनायाः प्रथमः वायु-रक्षा-क्षेपणास्त्र-विरोधी समूहः अस्ति । राजधानीरक्षणाय समर्पितं देशे एतत् एकमेव वायुरक्षा-एककम् अस्ति ।
सोवियतविमानविरोधीक्षेपणास्त्रप्रणालीनां प्रथमसमूहः मास्कोनगरस्य उपनगरे युद्धकर्तव्ये स्थापितः, यत् एस-२५ "गोल्डेन् ईगल" क्षेपणास्त्रप्रणाली अद्यतनदृष्ट्या अस्य आकारः अविश्वसनीयः अस्ति : ६० प्रक्षेपकाः, एकः विशालः अर्धभूमिगतः बङ्करः (बी-२०० केन्द्रीयमार्गदर्शन-रडारः), १० प्रक्षेपणबङ्करः, किलोमीटर्-दीर्घः च १४० हेक्टेयर-केबल-क्षेत्रे वितरितः अस्ति एषा व्यवस्था वायुरक्षादलस्य उपकरणम् अस्ति ।
एषा वायुरक्षाव्यवस्था केवलं ६० डिग्री क्षेत्रं आच्छादयितुं शक्नोति । अतः प्रथमवायुरक्षा-क्षेपणास्त्रविरोधीसमूहसेनायाः परिनियोजनं द्वयोः रङ्गयोः प्रस्तुतम् अस्ति : अन्तः रङ्गस्य २४ रेजिमेण्ट्, बाह्य रङ्गस्य ३२ रेजिमेण्ट् च सेनायाः कुलम् ३,३६० प्रक्षेपकाः सन्ति । तदतिरिक्तं २२ दूरस्थपरिचयस्थानकानि, केचन सहायकसैनिकाः च सन्ति ।
एतत् सर्वं मिलित्वा ए-५० वायुरक्षाव्यवस्थां निर्माति । अन्येषु शब्देषु मास्को-नगरस्य वर्तमान-आधुनिक-वायु-रक्षा-व्यवस्था दशकैः स्थापिता, तस्याः दीर्घः इतिहासः च अस्ति । अद्यत्वे यथा यथा युक्रेनदेशस्य ड्रोन्-विमानाः राजधानीक्षेत्रे आक्रमणं कुर्वन्ति तथा तथा अस्याः प्रणाल्याः महत्त्वं केवलं वर्धितम् अस्ति ।
चतुर्णां स्तरव्यवस्थानां प्रत्येकं स्वकीयानि कार्याणि करोति
मास्कोनगरस्य परितः वायुरक्षाव्यवस्था एशेलोन् सिद्धान्तानुसारं संगठिता अस्ति । शत्रुस्य वायुलक्ष्यस्य विरुद्धं प्रहाराः अतीव दूरस्थेभ्यः क्षेत्रेभ्यः आरब्धाः । मास्कोनगरं प्रति गच्छन्तः युक्रेनदेशस्य ड्रोन्-यानानि रूसीसीमाक्षेत्रेषु यथा कुर्स्क् ओब्लास्ट्, बेल्गोरोड् ओब्लास्ट् इत्यादिषु स्थानेषु अवरुद्धानि भविष्यन्ति।
तदतिरिक्तं, एशेलोन् सिद्धान्तः विभिन्नवायुरक्षाप्रणालीनां उत्तरदायित्वक्षेत्रविभाजने अपि प्रतिबिम्बितः भवति: विभिन्नस्तरस्य, कार्यक्षमतायाः च वायुरक्षाक्षेपणास्त्राः भिन्नलक्ष्याणां अवरोधाय उत्तरदायी भवन्ति
लक्ष्यस्य प्रकारः अतीव महत्त्वपूर्णः अस्ति। यथा, s-400 वायुरक्षाक्षेपणास्त्रप्रणाली तथा pantsir-s1 तथा pantsir-s2 एकीकृत तोप-तोप-वायुरक्षा-प्रणाली ड्रोन्-विमानं "हैमास्"-रॉकेट् च सफलतया निपातयितुं शक्नुवन्ति, परन्तु आच्छादित-हत्याक्षेत्रे ते मानवरहितानाम् नाशं कर्तुं न शक्नुवन्ति विमानम् ।मनुष्य-यन्त्रस्य रॉकेटस्य च कार्याणि मुख्यतया लघुतर "कवच"-प्रणाल्यां नियुक्तानि सन्ति । बैलिस्टिकलक्ष्याणि "बृहत्पुरुषाय" नियुक्तानि भविष्यन्ति: s-400 प्रणाली। कारणं सरलम् अस्ति यत् प्रथमप्रकारस्य लक्ष्यस्य निवारणं सस्ताभिः क्षेपणास्त्रैः कर्तुं शक्यते, यदा तु द्वितीयसन्दर्भे एस-४०० प्रणाल्याः लक्ष्यं प्रहारस्य सम्भावना बहु अधिका भवति
मास्को-नगरस्य वायुरक्षा-व्यवस्थायाः प्रथमः स्तरः ए-१३५ सामरिक-क्षेपणास्त्र-विरोधी-प्रणाली अस्ति, यस्याः युद्ध-परिधिः दीर्घतमः अस्ति, गम्भीरतम-धमकीनां निवारणं कर्तुं च शक्नोति विशेषतः अस्य लक्ष्यं निकट-अन्तरिक्षे शत्रु-अन्तर्महाद्वीपीय-बैलिस्टिक-क्षेपणानि सन्ति । अवश्यं युक्रेनदेशस्य ड्रोन्-विमानानाम् विरुद्धं तस्य उपयोगः न भविष्यति । द्वितीयः स्तरः एस-५००, एस-४०० च वायुरक्षाक्षेपणास्त्रप्रणाली यस्य व्याप्तिः शतशः किलोमीटर् यावत् भवति, यस्य उपयोगः मुख्यतया मध्यमपरिधिस्य बैलिस्टिकक्षेपणास्त्रस्य अवरोधाय भवति तृतीयस्तरस्य एस-४००, एस-३००, पन्त्सिर्-एस१, पन्त्सिर्-एस२, इलेक्ट्रॉनिकयुद्धप्रणाल्याः च अस्य मुख्यलक्ष्यं शत्रुक्रूजक्षेपणानि, विमानानि च सन्ति ।
अन्ते चतुर्थस्तरस्य पन्तसिर्-एस१, पन्त्सिर्-एस२, इलेक्ट्रॉनिकयुद्धप्रणाली च सन्ति सम्प्रति ड्रोन्-इत्यनेन सह व्यवहारस्य कार्यं मुख्यतया अस्य स्तरस्य वायुरक्षाव्यवस्थायाः कृते क्रियते
विभिन्नशस्त्रव्यवस्थानां युद्धक्षेत्राणि आंशिकरूपेण आच्छादितानि भविष्यन्ति, अतः वायुरक्षाबलस्य सेनापतिः वास्तविकयुद्धे परिस्थित्यानुसारं कार्यं कर्तुं शक्नोति तथा च सर्वाधिकं उपयुक्तं वायुरक्षाशस्त्रव्यवस्थां चयनं कर्तुं शक्नोति
गतवर्षे मास्कोनगरस्य मेयरः सर्गेई सोब्यानिन् इत्यनेन प्रकाशितं यत् रक्षामन्त्रालयः मास्कोनगरसर्वकारस्य साहाय्येन वायुरक्षास्थानानां नवीनीकरणं कुर्वन् अस्ति, ये तानि स्थानानि आसन् ये सोवियतकाले स्थापिताः, निर्मिताः, नियोजिताः च आसन्। नवीनीकरणं कृते स्थाने कृत्रिमपृथिवीमञ्चाः, रडारस्थापनार्थं, विमानविरोधीयुद्धवाहनानां पार्किङ्गार्थं च धातुसंरचनायुक्ताः स्थिरमञ्चाः च सन्ति अस्य मृत्तिकाधातुमञ्चस्य ऊर्ध्वता प्रायः ३० मीटर् भवति, न्यूनोच्चतायाः लक्ष्याणां कृते तस्मिन् नियोजितस्य रडारस्य वा वायुरक्षाप्रणाल्याः अधिकतमं अन्वेषणदूरं ५२ किलोमीटर् यावत् वर्धयितुं शक्यते
विशेषसैन्यकार्यक्रमस्य आरम्भात् सार्धद्वयवर्षेषु रूसीवायु-क्षेपणास्त्र-रक्षा-व्यवस्था, वायु-रक्षा-बलाः च समृद्ध-युद्ध-अनुभवं सञ्चितवन्तः मास्को-नगरस्य परितः वायु-रक्षा-सैनिकाः एतावता विस्तृत-विविधतायाः, संख्यायाः च लक्ष्याणां निवारणं पूर्वं कदापि न कृतवन्तः । अस्य अर्थः अस्ति यत् रूसीवायुरक्षासैनिकानाम् युद्धकौशलं अधुना अस्याः सेवायाः इतिहासे सर्वोच्चस्तरस्य अस्ति । अस्य कारणात् मास्कोनगरस्य वायुरक्षाव्यवस्था युक्रेनदेशस्य ड्रोन्-विमानानाम् आक्रमणानां प्रति एतावत् प्रभावी प्रतिक्रियां दातुं शक्नोति ।