2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हसन नस्रुल्लाहः ३० वर्षाणाम् अधिकं कालपर्यन्तं लेबनानदेशस्य हिजबुल-सङ्घस्य नेतृत्वं कृत्वा मध्यपूर्वस्य सर्वाधिकशक्तिशालिनः अर्धसैनिकसङ्गठनेषु अन्यतमः इति निर्मितवान् अधुना तस्य मृत्योः अनन्तरं हिजबुल-सङ्घस्य नेतृत्वं को निरन्तरं कर्तुं शक्नोति इति प्रमुखं ध्यानं जातम् ।
नस्रुल्लाहस्य जन्म दक्षिणलेबनानदेशे १९६० तमे वर्षे शियापरिवारे अभवत् । १९८२ तमे वर्षे इजरायलसेना लेबनानदेशे आक्रमणं कृतवती, ततः प्रायः ६,००,००० शियामुस्लिमशरणार्थिनः बेरूतस्य दक्षिण उपनगरेषु प्रवहन्ति स्म । एते निराश्रयाः शरणार्थिनः स्वकीयं संस्थां प्राप्तुम् इच्छन्ति स्म, अतः नस्रल्लाहः शिया-सङ्गठनात् "अमल-आन्दोलनम्" इत्यस्मात् विच्छिद्य इरान्-देशस्य समर्थनेन स्वस्य शिक्षकेन मौसावी इत्यनेन सह हिजबुल-सङ्घस्य स्थापनां कृतवान् मौसावी हिज्बुल-सङ्घस्य प्रथमः महासचिवः इति निर्वाचितः ।
१९९२ तमे वर्षे इजरायल्-देशेन मौसावी-इत्यस्य वधस्य अनन्तरं नस्रल्लाहः अस्य संस्थायाः "प्रमुखः" अभवत् । तस्य नेतृत्वे हिजबुल-सङ्घः क्रमेण भूमिगत-बलात् लेबनान-राजनीत्यां महत्त्वपूर्ण-शक्त्या परिणतः । नस्रल्लाहः न केवलं उल्लेखनीयसैन्यविजयं प्राप्तवान्, यत्र २००० तमे वर्षे दक्षिणलेबनानदेशात् इजरायल्-देशं निवृत्तं कर्तुं बाध्यः अभवत्, अपितु राजनैतिकमञ्चे असामान्यनेतृत्वं अपि प्रदर्शितवान्
"इजरायल-देशेन सह विवादः" "इजरायल-देशं लेबनान-देशात् बहिः निष्कासनम्" इति नस्रल्लाह-हिज्बुल-सङ्घयोः दृढाः विश्वासाः सन्ति । एतेन नस्रल्लाहः इजरायलस्य बृहत्तमेषु शत्रुषु अन्यतमः अपि अभवत् इजरायल्-देशः चिरकालात् तस्मात् मुक्तिं प्राप्तुम् इच्छति स्म, परन्तु सः कदापि सफलः न अभवत् ।
अद्य इजरायलसेना नस्रल्लाहः मारितः, तस्य उपनिदेशकः अन्ये च बहवः अपि मारिताः । फलतः नस्रल्लाहस्य उत्तराधिकारी कः भविष्यति इति कण्टकयुक्तः विषयः अभवत् । कतारस्य अलजजीरा-पत्रिकायाः अरब-कार्याणां विशेषज्ञस्य इजरायल-विश्लेषकस्य च इशारोवस्य उद्धृत्य उक्तं यत् नस्रल्लाहस्य सम्भाव्यः उत्तराधिकारी तस्य चचेरा भारः हाशिम सफीद्दीनः अथवा हिजबुलस्य शरीयतपरिषदः अध्यक्षः मोहम्मद यजबेक् अथवा अन्यः कोऽपि अस्ति।
सफीएडिन् इत्यनेन सर्वाधिकं मीडिया-माध्यमेषु ध्यानं प्राप्तम् । रायटर्-पत्रिकायाः समाचारः अस्ति यत् सफीदीन् हिज्बुल-राजनैतिककार्याणां निरीक्षणं करोति, संस्थायाः जिहाद-समितेः सदस्यः च अस्ति । सः नस्रल्लाहस्य मातुलपुत्रः अस्ति, यः तस्मै हिजबुल-सङ्घस्य अन्तः विविधसमित्यासु अनुरूपं पदं, प्रशिक्षणं च दत्तवान् । तथापि तस्य जीवनमरणम् अद्यापि अज्ञातम् इति वार्ता अस्ति । रायटर्-पत्रिकायाः हिजबुल-सङ्घस्य समीपस्थानां सूत्राणां उद्धृत्य उक्तं यत् २७ दिनाङ्के इजरायलस्य वायुप्रहारस्य अनन्तरं सफीद्दीनः अद्यापि जीवितः अस्ति । (हुआङ्ग पेइझाओ) ९.
सम्पादक: जिओ शान
huanqiu.com इत्यस्य लिखितप्राधिकरणं विना प्रतिलिपिधर्मयुक्तानां कृतीनां पुनर्मुद्रणं सख्यं निषिद्धम् अस्ति उल्लङ्घकाः कानूनीरूपेण उत्तरदायी भविष्यन्ति।
पठनानां संख्या (०) २.
न रुचिः
न रुचिः
विज्ञापन सॉफ्ट कॉपी
पुनरावृत्तिः, पुरातनवार्ता
लेखस्य गुणवत्ता दुर्बलम् अस्ति
पाठ, चित्र, विडियो इत्यादिभिः सह समस्याः प्रदर्शयन्तु।
उपाधिः अतिशयोक्तिः, पाठः अनुचितः च।
तथ्यैः सह असङ्गतम्
फूहड़ अश्लील
धोखाधड़ीं दुर्भावनापूर्णं वा विपणनम्
साहित्यचोरी शङ्का
अन्ये विषयाः, अहं शिकायतुं इच्छामि
निश्चयेन
*कृपया कारणं पूरयन्तु
भवतः प्रतिक्रियायाः कृते धन्यवादः, एतादृशानां लेखानाम् अनुशंसां न्यूनीकरिष्यामः
अनुबद्ध