समाचारं

भारतेन प्रथमवारं विदेशेषु सैन्यकारखानं स्थापितं भारतीयमाध्यमाः : रक्षानिर्यातरणनीत्यां माइलस्टोन्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य "इकोनॉमिक टाइम्स्"-पत्रिकायाः ​​२८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इण्डियन टाटा-समूहस्य अन्तर्गतं रक्षा-कम्पनी मोरक्को-देशे एकं कारखानम् उद्घाटयिष्यति, एतत् भारतस्य प्रथमः विदेश-सैन्य-कारखानः भविष्यति, भारतीय-माध्यमेन "एकः माइलस्टोन् इन" इति वर्णितः अस्ति भारतस्य रक्षानिर्यातरणनीतिः।" ".

इदं ज्ञातं यत् भारतीयटाटासमूहस्य सहायककम्पनी टाटा एडवांस्ड सिस्टम्स् लिमिटेड् (tasl) इत्यनेन एतत् कारखानम् उद्घाटितम् अस्ति, अयं कारखानः मोरक्कोदेशस्य डालबेडा (कासाब्लांका इति अपि ज्ञायते, whap-प्रकारस्य ८-चक्रस्य उत्पादनं कर्तुं च उद्दिश्यते राजकीय मोरक्को सशस्त्रसेनायाः कृते पदातिसेना । टीएएसएल-सङ्घस्य मुख्यकार्यकारी सुकरनसिंहः मीडिया-सञ्चारमाध्यमेषु प्रकटितवान् यत् एकवर्षे एव अस्य कारखानस्य आधिकारिकरूपेण कार्याणि आरभ्यत इति अपेक्षा अस्ति, यत्र प्रतिवर्षं १०० whap अष्टचक्रीयपदातियुद्धवाहनानां उत्पादनस्य क्षमता अस्ति, १८ वर्षेषु प्रथमं मोरक्कोदेशस्य पदातियुद्धवाहनं क्रियिष्यते मासाः उत्पादानाम् समूहः वितरितः भवति।

अन्तिमेषु वर्षेषु मोरक्कोसहिताः केचन आफ्रिकादेशाः स्वसाधनानाम् उन्नयनार्थं प्रयतन्ते । मोरक्को वर्ल्ड न्यूज इत्यस्य अनुसारं गतवर्षस्य जनवरीमासे मोरक्कोदेशे ९२ भारतीयनिर्मितानि पदातियुद्धवाहनानि प्राप्तानि तदतिरिक्तं अमेरिका, इजरायल् इत्यादिभिः देशैः सह सैन्यसहकार्यस्य सम्झौताः अपि अभवन् भारते उत्पादितानां उपकरणानां पूर्वक्रयणस्य तुलने देशे सैन्यकारखानस्य उद्घाटने भारतेन सह सहकार्यं भारतेन सह मोरक्कोदेशस्य रक्षासहकार्यस्य गहनतायाः महत्त्वपूर्णं लक्षणम् अस्ति।

सुकरनसिंहः अवदत् यत् मोरक्कोदेशात् आदेशान् पूर्णं कर्तुं अतिरिक्तं तत्र कारखानस्य स्थापनायाः अपि भारतस्य कृते विशेषं महत्त्वम् अस्ति। अस्मिन् कारखाने ३५० कार्यस्थानानि सृज्यन्ते, येषु पर्याप्तसंख्या भारतीयविपण्ये एव तिष्ठति। तदतिरिक्तं भविष्ये भारतीयशस्त्रसाधनानाम् आफ्रिकादेशस्य व्यापकविपण्ये प्रवेशाय अपि एतत् कदमः सहायकः भविष्यति।

अन्तिमेषु वर्षेषु भारतं स्वस्य सैन्य-उद्योगस्य प्रबलतया विकासं कुर्वन् अस्ति । अस्मिन् मासे १० दिनाङ्के अमेरिकीसैन्यविशालकायः लॉकहीड् मार्टिन्, टीएएसएल च भारते सहकार्यस्य विस्तारं करिष्यामः, संयुक्तरूपेण सी-१३०जे परिवहनविमानस्य अनुरक्षणस्य, परिचालनस्य च सुविधाः स्थापयिष्यामः इति घोषितवन्तौ गतवर्षे भारतेन आफ्रिका-भारतयोः संयुक्तप्रशिक्षणस्य अभ्यासे ३१ आफ्रिकादेशेषु भारतीयसैन्यसाधनानाम् प्रदर्शनं कृतम्, मूल्यलाभैः सह एतेभ्यः देशेभ्यः स्वस्य उत्पादानाम् विक्रयणं कर्तुं आशास्ति।