2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-राष्ट्रपतिः जेलेन्स्की अस्मिन् सप्ताहे अमेरिका-देशस्य भ्रमणं करोति, अमेरिकी-डेमोक्रेटिक-रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारौ हैरिस्-ट्रम्प-योः सह स्थानीयसमये २६ तमे २७ तमे च दिनाङ्के मिलितवान्, यस्य उद्देश्यं भवति यत् द्वयोः उम्मीदवारयोः सह स्वस्य "विजयस्य" चर्चां कृत्वा अधिकसैन्यस्य अन्वेषणं करणीयम् अमेरिकादेशात् समर्थनम्।
२७ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं तस्मिन् दिने न्यूयॉर्कनगरस्य ट्रम्प-गोपुरे ट्रम्पः ज़ेलेन्स्की-इत्यनेन सह मिलितवान् इति पञ्चवर्षेभ्यः परं प्रथमवारं द्वयोः मध्ये एतत् समागमम् आसीत् । समागमात् पूर्वं प्रश्नोत्तरसत्रे “द्वयोः मध्ये तनावः स्पष्टः आसीत्” इति सीएनएन-पत्रिकायाः समाचारः । ट्रम्पः पत्रकारैः सह उक्तवान् यत् - "अस्माकं बहु उत्तमः सम्बन्धः अस्ति, तथा च यथा भवान् जानाति, रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह मम अतीव उत्तमः सम्बन्धः अस्ति। अहं मन्ये यदि वयं विजयं प्राप्नुमः (निर्वाचनं जितुम् इति उल्लेख्य) तर्हि एतस्य समाधानं अतीव शीघ्रं करिष्यामः (रूसः" इति and ukraine) conflict) issue." अस्मिन् समये ज़ेलेन्स्की इत्यनेन हस्तक्षेपः कृतः यत् "आशासे अस्माकं सम्बन्धः उत्तमः अस्ति।" ट्रम्पः प्रतिवदति स्म यत् "टैङ्गो-क्रीडायै द्वौ जनाः आवश्यकौ भवतः।"
२८ दिनाङ्के रूसी "इज्वेस्टिया" इति प्रतिवेदनानुसारं ट्रम्प-जेलेन्स्की-योः मध्ये प्रायः एकघण्टायाः समागमः अभवत् । ज़ेलेन्स्की इत्यनेन उक्तं यत् एषा सभा सामग्रीसमृद्धा अस्ति, सः ट्रम्पं प्रति "विजययोजना" प्रस्तौति इति। ट्रम्पः समागमानन्तरं अवदत् यत् सः "बहु किमपि ज्ञातवान्" परन्तु समागमेन रूस-युक्रेन-योः द्वन्द्वस्य विषये तस्य दृष्टिकोणं न परिवर्तितम् इति। "वयं सर्वे न्याय्यं सौदान् इच्छामः" इति सः अवदत् परन्तु यदा पृष्टः यत् "निष्पक्षः" इति किम् इति तदा ट्रम्पः प्रतिवदति स्म यत् "तत् वक्तुं अतीव प्राक् अस्ति" इति ।
युक्रेनदेशस्य प्रवदापत्रिकायाः अनुसारं "स्थितिः नाटकीयरूपेण वर्धिता" ततः किञ्चित्कालानन्तरं द्वयोः मध्ये समागमः अभवत् । ज़ेलेन्स्की २४ तमे दिनाङ्के पेन्सिल्वेनिया-नगरस्य एकस्य सैन्यकारखानस्य दर्शनं कृतवान् तस्य सहचराः सर्वे डेमोक्रेट्-दलस्य सदस्याः आसन्, येन रिपब्लिकन्-पक्षस्य प्रबलं असन्तुष्टिः उत्पन्ना आसीत् रूसीसङ्घपरिषदः (संसदस्य उच्चसदनस्य) सदस्यः पुश्कोवः २८ तमे दिनाङ्के विश्लेषणं कृतवान् यत् समागमेन ज्ञातं यत् द्वयोः मध्ये परस्परं अवगमनस्य अभावः अस्ति तथा च "स्पष्टतया ते भिन्नाः भाषाः वदन्ति" इति केचन विश्लेषकाः मन्यन्ते यत् अनेके अमेरिकनजनाः युक्रेनदेशस्य समर्थनं कुर्वन्ति, अतः ट्रम्पस्य कृते ज़ेलेन्स्की इत्यस्य प्रति वैरभावः हानिकारकः भविष्यति, अतः सः मतदातानां शान्तिं कर्तुं मिलितुं सहमतः अभवत्।
तस्य विपरीतम्, हैरिस् ज़ेलेन्स्की इत्यनेन सह मिलन् अधिकं सरलः आसीत् । एसोसिएटेड् प्रेस इत्यस्य अनुसारं हैरिस् २६ दिनाङ्के व्हाइट हाउस् इत्यत्र ज़ेलेन्स्की इत्यनेन सह मिलित्वा स्वस्य "युक्रेनदेशस्य अचञ्चलसमर्थनं" प्रकटितवती । हैरिस् इत्यनेन अपि उक्तं यत् - "अस्माकं देशे केचन जनाः युक्रेनदेशं सार्वभौमक्षेत्रस्य विशालक्षेत्राणि त्यक्तुं बाध्यं कर्तुम् इच्छन्ति... एते सुझावाः पुटिन् इत्यस्य सुझावस्य समानाः सन्ति। ते शान्तिसूचनाः न सन्ति, अपितु आत्मसमर्पणस्य सुझावः एव ट्रम्पस्य संकेतः आलोचना च भवितुम्।
"जेलेन्स्की इत्यनेन अमेरिकायात्रायाः समाप्तिः कृता । सः स्वस्य कृते यत् लक्ष्यं निर्धारितवान् तत् न प्राप्तम् । रूसस्य "दृष्टिकोणः" २८ तमे दिनाङ्के ज्ञापितवान् यत् जेलेन्स्की इत्यस्य अमेरिकायात्रा "युद्धस्य मोक्षबिन्दुः" न अभवत् "इज्वेस्टिया" इत्यनेन ज्ञापितं यत् ज़ेलेन्स्की द्वयोः दलयोः मध्ये "विजय-विजयः" प्राप्तुं प्रयतते, परन्तु ट्रम्पेन सह तस्य समागमेन डेमोक्रेटिक-दलस्य मध्ये असन्तुष्टिः उत्पद्येत, युक्रेन-देशाय अमेरिका-देशेन प्रदत्तां साहाय्यं अपि प्रभावितं कर्तुं शक्नोति