समाचारं

दक्षिणकोरिया कृत्रिमबुद्धेः सैन्यप्रयोगं त्वरयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियासेनायाः नूतनपीढीयाः चक्रयुक्तं भूमौ मानवरहितं युद्धवाहनं mpugv इति

विदेशीयमाध्यमानां समाचारानुसारं दक्षिणकोरियादेशेन अद्यैव सियोलनगरे द्वितीयं "सैन्यक्षेत्रे कृत्रिमबुद्धेः उत्तरदायीप्रयोगः" इति शिखरसम्मेलनं कृतम्, सैन्यक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगाय नियमाः निर्मातुं उद्दिश्य "कार्याणां खाका" प्रकाशितम् दक्षिणकोरिया-माध्यमेषु टिप्पणी कृता यत् अस्मिन् वर्षे आरभ्य दक्षिणकोरिया-सैन्यस्य उद्देश्यं "ए.आइ.-प्रौद्योगिक्या सह सेनायाः सुदृढीकरणम्" अस्ति तथा च सैन्यीकरणे कृत्रिम-बुद्धेः प्रयोगं त्वरितम् अस्ति, यस्य उद्देश्यं भविष्येषु युद्धक्षेत्रेषु बुद्धिमान्-युद्धस्य स्तरं सुधारयितुम् अस्ति

"२०२४-२०२८ राष्ट्रियरक्षा मध्यमकालीनयोजनायाः" अनुसारं दक्षिणकोरियासैन्यः अस्मिन् वर्षे कृत्रिमगुप्तचरनेतृत्वसङ्गठनं स्थापयिष्यति, यत् स्थापितं "रक्षाकृत्रिमगुप्तचरकेन्द्रम्" नवनिर्मितं "राष्ट्रीयरक्षाव्यापकदत्तांशकेन्द्रं" च

"राष्ट्रीयरक्षाकृत्रिमगुप्तचरकेन्द्रस्य" आधिकारिकतया स्थापना अप्रैलमासस्य प्रथमदिनाङ्के अभवत् ।अयं १० तः अधिकाः सैन्यअधिकारिणः १०० तः अधिकाः नागरिकसंशोधकाः च सन्ति अस्य केन्द्रस्य मुख्यतया मानवयुक्तानां मानवरहितानाञ्च युद्धप्रणालीनां विकासः, कृत्रिमबुद्ध्या आधारितयुद्धक्षेत्रस्य स्थितिजागरूकताप्रौद्योगिकी, भविष्यस्य विभिन्नानां युद्धक्षेत्रवातावरणानां निर्माणं च भवति तत्सह कृत्रिमगुप्तचरकार्यक्रमेषु विविधसैन्यसेवानां आवश्यकतानां संग्रहणं, तदनुसारं शस्त्रप्रयोगप्रबन्धनतन्त्राणां अध्ययनं च अस्य दायित्वं वर्तते "राष्ट्रीयरक्षा एकीकृतदत्तांशकेन्द्रम्" दक्षिणकोरियादेशस्य "सैन्यं सुदृढं कर्तुं एआइ-प्रौद्योगिक्याः" रणनीत्याः महत्त्वपूर्णः भागः अस्ति दक्षिणकोरियासैन्यस्य आँकडासंग्रहणं, विश्लेषणं, उपयोगः च।

दक्षिणकोरियादेशस्य विभिन्नसैन्यसेवानां कृत्रिमगुप्तचरशस्त्रविन्यासः अपि क्रमेण उन्नतः अस्ति । दक्षिणकोरियासेना "सेना कृत्रिमबुद्धिकेन्द्रं" स्थापितवती अस्ति, यस्मिन् आँकडानिर्माणविभागः, कृत्रिमबुद्धिप्रतिरूपसंशोधनविकासविभागः, कृत्रिमबुद्धिपरियोजनाप्रबन्धनसञ्चालनविभागः च अस्ति स्थलयुद्धक्षेत्रेषु प्रणालीं प्रदाति, तथा च सेनायाः जालस्य, वायुरक्षायाः, विशेषसञ्चालनबलस्य च समर्थनं प्रदाति दक्षिणकोरियायाः नौसेना कृत्रिमगुप्तचरप्रौद्योगिक्यां विशेषज्ञतां प्राप्तुं समुद्रीयप्रणालीविकासब्रिगेडं निर्माति यूएवी, यूएवीविरोधी तथा टोहीनिगरानीबलयोः विषये। दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयेन घोषितं यत् २०२८ तमवर्षपर्यन्तं प्रायः ९० कृत्रिमगुप्तचरयुद्धपायलट-एककानां निर्माणं कर्तुं योजना अस्ति तथा च २०३२ तमे वर्षे कृत्रिमगुप्तचर-अनुकरण-उपकरणैः सुसज्जिताः १६ प्रशिक्षणक्षेत्राणि निर्मातुं योजना अस्ति

दक्षिणकोरियादेशस्य माध्यमैः उक्तं यत् दक्षिणकोरियादेशस्य सैन्यं विशेषसंस्थानां स्थापनां कृत्वा सैन्यस्य अन्तः कृत्रिमबुद्धिप्रौद्योगिक्याः लोकप्रियतां, प्रचारं, अनुप्रयोगं च सुदृढं कर्तुं आशास्ति। अस्मिन् शिखरसम्मेलने दक्षिणकोरियादेशेन सैन्यक्षेत्रे कृत्रिमबुद्धेः उपयोगाय सिद्धान्ताः, प्राथमिकताः, जोखिमनियन्त्रणपरिपाटाः च प्रवर्तन्ते स्म, अन्तर्राष्ट्रीयनियमरूपरेखायाः निर्माणं च प्रवर्तयन्ति स्म, यस्य उद्देश्यं कृत्रिमबुद्धिप्रौद्योगिक्याः सैन्यप्रयोगस्य आधारं प्रदातुं भवति स्म

दक्षिणकोरियादेशे कृत्रिमबुद्धेः सैन्यप्रयोगस्य त्वरितीकरणप्रक्रियायां अनेकाः परियोजनाः ध्यानं आकर्षितवन्तः । तेषु "राष्ट्रीयरक्षा एकीकृतदत्तांशकेन्द्रस्य" "राष्ट्रीयरक्षामेघ" परियोजनायाः उद्देश्यं मेघगणनाधारितं बुद्धिमान् आँकडाकेन्द्रं निर्मातुं तथा च प्रत्येकस्य सैन्यसेवायाः स्वस्य संजालस्य प्रणाल्याः च उपरि निर्भरतां कृत्वा युद्धक्षेत्रसूचनाप्रबन्धनप्रणालीं प्रवर्धयितुं प्रतिरूपं यावत् अस्ति "मेघवातावरण" इत्यस्य आधारेण ततः राष्ट्रियरक्षासूचनाप्रणाल्याः कृते "एकीकृतदत्तांशकोशः" निर्मायताम् । दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयः आशास्ति यत् एतस्य परियोजनायाः उपयोगं क्लाउड् कम्प्यूटिंग्-सम्बद्धानां सुविधानां विशालरूपेण उन्नयनार्थं, व्यावसायिकप्रतिभानां संवर्धनार्थं, “रक्षाबुद्धिमान् मञ्चस्य” परिचयं कर्तुं, दूरस्थकार्यं सक्षमं कृत्वा “मेघवातावरणं” निर्मातुं च शक्नोति

"रक्षा कृत्रिमबुद्धिकेन्द्रेण" आन्तरिकप्रयोगाय जननात्मकं कृत्रिमबुद्धिसाधनं अपि प्रारब्धम् अस्ति सामग्रीः सारांशतः अस्ति । भविष्ये एतत् साधनं निर्णयविश्लेषणादिक्षेत्रेषु अधिकतया उपयुज्यते, विभिन्नेषु सैन्यसेवासु च प्रचारः, परीक्षणं च भविष्यति

तदतिरिक्तं दक्षिणकोरियाईसेना बृहत्-परिमाणस्य एआइ स्वायत्त-तोप-प्रणालीनां जैव-अनुकरणीय-रोबोट्-इत्यस्य च स्थापनायाः परीक्षणार्थं "टाइगर"-एककं पायलट्-एककरूपेण चयनं कृतवती अस्ति अवरोधनदक्षतायां सुधारं कर्तुं वायुरक्षाविरोधीक्षेत्रं दक्षिणकोरियानौसेना प्रक्षेपितवती "तटीय एआइ अलर्ट युद्धप्रणाली" परियोजना द्रुतप्रतिक्रियाक्षमतासु सुधारं कर्तुं तटरेखायाः परितः लक्ष्याणां स्वचालितपरिचयं, पहिचानं, चेतावनी च साकारं कर्तुं शक्नोति। किञ्चित्कालं यावत् दक्षिणकोरियादेशस्य सैन्यअभ्यासेषु प्रशिक्षणक्रियासु च ड्रोन्, मानवरहिताः कवचयुक्ताः वाहनाः, लघु मानवरहिताः नौकाः च इत्यादीनि उपकरणानि "निम्नवारं अतिथयः" अभवन्

कृत्रिमबुद्धेः सैन्यप्रयोगस्य प्रवर्धनार्थं दक्षिणकोरियादेशेन आधिकारिकनिजीसंसाधनं संयोजितम् अस्ति । दक्षिणकोरियादेशस्य राष्ट्रियगुप्तचरसेवा सैन्यस्य सशक्तीकरणाय नागरिककृत्रिमगुप्तचरप्रौद्योगिक्याः उपयोगाय "बहुस्तरीयसुरक्षाव्यवस्था" स्थापयितुं प्रस्तावम् अयच्छत् । वर्तमान समये "राष्ट्रीयरक्षाव्यापकदत्तांशकेन्द्रेण" दक्षिणकोरियादेशे कृत्रिमबुद्धेः व्यावसायिकसंस्थायाः बुद्धिमान् सूचनासमाजप्रवर्धनसंस्थायाः सह सहकार्यतन्त्रं स्थापितं यत् नागरिकानां "मेघ"परियोजनानां प्रचारार्थं तस्य उपयोगस्य व्याप्तेः विस्तारार्थं च परिस्थितयः सृज्यन्ते for "civilian for military use" इति कोरियाई सेना सुवोन् विज्ञानप्रौद्योगिक्याः तकनीकीसमर्थनेन परमाणुविद्युत्संस्थानप्रबन्धनसंस्थायाः विकसितं उपकरणालार्मप्रणाली शस्त्रसामग्रीपरिचयप्रणाल्यां परिणता उपकरणस्य वृद्धत्वस्य विफलतायाः वा कारणेन कार्यप्रदर्शनस्य क्षयस्य पूर्वानुमानं कर्तुं चेतयितुं च शक्नोति ।

दक्षिणकोरियादेशस्य सैन्यं कृत्रिमबुद्धेः तकनीकीप्रतिभानां नियुक्त्यर्थं तकनीकीविनिमयसमागमानाम् अपि उपयोगं करोति । कोरियाई रक्षाप्रौद्योगिकीसङ्घः अद्यैव दक्षिणकोरियादेशस्य अनेकस्थानेषु "रक्षाकृत्रिमबुद्धिः तथा यूएवी" इति संगोष्ठीम् आयोजितवती, यत्र यूएवी-क्लस्टर-नियन्त्रणम्, उच्च-प्रदर्शन-सैन्य-यूएवी-बैटरी-निर्माणम् इत्यादीनां विषयाणां परितः चर्चायै सम्बन्धितक्षेत्रेषु विशेषज्ञान् एकत्रितवान् तदतिरिक्तं दक्षिणकोरियादेशेन नाटो, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिभिः संस्थाभिः, देशैः च सह कृत्रिमबुद्धिप्रौद्योगिकीसहकार्यतन्त्राणि स्थापितानि सन्ति दक्षिणकोरियादेशः अन्तर्राष्ट्रीयस्तरस्य शिखरसम्मेलनस्य आतिथ्यं कृत्वा कृत्रिमबुद्धिक्षेत्रे प्रासंगिकदेशैः सह गहनसहकार्यं कर्तुं आशास्ति।