2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सेप्टेम्बर् दिनाङ्के ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शः पञ्चमदिने प्रविष्टः । तस्मिन् दिने रूसस्य विदेशमन्त्री लाव्रोवः पाश्चात्यदेशानां वर्चस्ववादीव्यवहारस्य द्विमानकस्य च आलोचनां कृत्वा संयुक्तराष्ट्रसङ्घस्य चार्टर्-आधारितस्य समानतायाः सहकार्यस्य च पुनर्स्थापनस्य आह्वानं कृतवान्, अधिकन्यायपूर्णस्य बहुध्रुवीय-अन्तर्राष्ट्रीय-व्यवस्थायाः वकालतम् अपि कृतवान्
तस्मिन् एव दिने लावरोवः सीसीटीवी-सञ्चारकर्तृणां प्रश्नानां प्रतिक्रियाम् अपि दत्तवान् यत् चीन-ब्राजील्, मिस्र-आदिषु देशेषु युक्रेन-संकटस्य कृते "वैश्विक-दक्षिण"-देशानां शक्तिं रूस-देशस्य मध्यस्थतायै उपयोक्तुं "शान्ति-मित्राः" इति समूहस्य स्थापनां कृतवान् -युक्रेन संघर्ष।
सीसीटीवी संवाददाता जू देझी : १.ब्राजील्, चीनदेशः अन्ये च समानविचारधारिणः देशाः रूस-युक्रेन-सङ्घर्षस्य मध्यस्थतायै "शान्तिमित्राः" इति समूहं स्थापितवन्तः । किं रूसदेशः “वैश्विकदक्षिणे” देशेभ्यः विकल्पान् विचारयिष्यति? “वैश्विकदक्षिणस्य” देशाः का भूमिकां निर्वहन्ति इति भवन्तः मन्यन्ते?
लावरोवः अवदत् यत् "शान्तिमित्राः" इति समूहस्य योजना "वैश्विकदक्षिणे" देशानाम् मतानाम् प्रतिनिधित्वं करोति । सः अधिकानि ठोससामग्रीणि द्रष्टुं अपेक्षितवान् । सः अवदत् यत् संकटस्य समाधानं तस्य मूलकारणानि लक्ष्यं कर्तव्यम्। रूस-युक्रेन-सङ्घर्षस्य मूलकारणं युक्रेनस्य नाटो-सङ्घटनस्य अन्वेषणम् अस्ति ।
लावरोवः संयुक्तराष्ट्रसङ्घस्य चार्टर्-सिद्धान्तेषु पूर्णतया विचारः करणीयः इति बोधयति स्म, यत्र राष्ट्रिय-सार्वभौमत्वस्य, जनानां आत्मनिर्णयस्य अधिकारस्य च सन्तुलनं भवति सः अन्तर्राष्ट्रीयसमुदायं आह्वानं कृतवान् यत् ते रूस-युक्रेन-सङ्घर्षस्य समाधानं कुर्वन् द्वन्द्वस्य मूलकारणानि पूर्णतया अवगन्तुं, संयुक्तराष्ट्रसङ्घस्य चार्टर्-सम्पूर्णसिद्धान्तेषु आधारितं कुर्वन्तु इति।