2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर दिनाङ्के, स्थानीयसमये, २.अमेरिकादेशे हेलेन-तूफानेन न्यूनातिन्यूनं ५८ जनाः मृताः ।
यतो हि जलप्रलयस्य निर्वहनस्य कारणेन समीपस्थजलमार्गेषु जलस्तरः वर्धते, जलप्लावनं च जनयितुं शक्नोति, अतः टेनेसी-उत्तर-कैरोलिना-देशयोः जलप्रलयमार्गस्य समीपे स्थिताः क्षेत्राणि सम्प्रति जलप्रलयस्य चेतावनीम् अवाप्नुवन्ति, परितः केचन निवासिनः निष्कासनसूचनाः प्राप्तवन्तः
२६ सितम्बर् दिनाङ्के स्थानीयसमये विलम्बेन रात्रौ अमेरिकादेशस्य फ्लोरिडा-नगरे हेलेन-तूफानः स्थलप्रवेशं कृतवान् । "हेलेनी" इत्यनेन प्रभाविता अमेरिकादेशे अनेकेषु स्थानेषु प्रचण्डवृष्टिः अभवत् ।
अमेरिकादेशे अनेकेषु स्थानेषु आपत्कालस्य घोषणा कृता अस्ति
व्हाइट हाउसेन स्थानीयसमये २८ सितम्बर् दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारंअमेरिकीराष्ट्रपतिः बाइडेन् २७ दिनाङ्के टेनेसी-नगरे आपत्कालस्य घोषणां कृतवान् ।तथा च २६ सितम्बरतः आरभ्य राज्ये उष्णकटिबंधीयतूफानस्य हेलेनस्य प्रभावस्य निवारणाय संघीयसहायतायाः आदेशः दत्तः।
बाइडेन् इत्यनेन गृहसुरक्षाविभागं संघीय आपत्कालीनप्रबन्धनसंस्थायाः च अधिकारः दत्तः यत् ते स्थानीयनिवासिनः उपरि आपत्कालस्य प्रभावं न्यूनीकर्तुं सर्वेषां आपदाराहतप्रयासानां समन्वयं कुर्वन्तु तथा च आवश्यकानां आपत्कालीनपरिपाटानां कृते समुचितसहायतां प्रदातुं शक्नुवन्ति।
२६ तमे दिनाङ्के अमेरिकी-सर्वकारेण अलबामा-नगरे आपत्कालस्य घोषणा कृता । पूर्वं फ्लोरिडा, दक्षिणकैरोलिना, उत्तरकैरोलिना, वर्जिनिया च देशेषु आपत्कालस्य घोषणा कृता आसीत् ।खाड़ीतटस्य समीपे स्थितेषु फ्लोरिडा-देशस्य सरसोटा-शार्लोट्-मण्डलेषु सुरक्षार्थं निवासिनः निष्कासनार्थं संगठिताः, दर्जनशः काउण्टीषु विद्यालयाः बन्दीकरणस्य घोषणां कृतवन्तः फ्लोरिडा-नगरस्य अनेकाः आपत्कालीन-अधिकारिणः चक्रवातस्य सम्भाव्यमार्गे निवासिनः एकसप्ताहपर्यन्तं विद्युत्-रहिताः भवितुम् सज्जाः भवेयुः इति चेतवन्तः ।
"९०% गृहाणि गतानि"।
२७ दिनाङ्के मुख्यस्थानकस्य संवाददाता फ्लोरिडा-देशस्य कीटन-बीच्-नगरं गत्वा आपदा-प्रभावित-स्थानीय-तटीय-समुदायस्य दर्शनं कृतवान् ।
अमेरिकादेशस्य फ्लोरिडा-देशस्य कीटनबीच्-नगरस्य तटीयसमुदाये यदा निवासिनः गृहं प्रत्यागतवन्तः तदा तेषां गृहाणि अव्यवस्थितानि अभवन् । हेलेन अनेकानि गृहाणि भूमौ ध्वस्तं कृतवती ।अत्र ९०% गृहाणि अन्तर्धानं जातम् इति स्थानीयपुलिसः अवदत् ।
स्थानीयनिवासी पैजेट् इत्यस्य गृहं २०१६ तमे वर्षे हर्मियोन-तूफानेन भृशं क्षतिग्रस्तम् अभवत् ।अन्ततः यत् गृहं पुनर्निर्माणं जातम् तत् अधुना पुनः हेलेन-तूफानेन नष्टम् अभवत् पैड्गेट् इत्यनेन उक्तं यत् सा प्रायः आयस्य विनिमयरूपेण स्थानीयमत्स्यजीविभ्यः कक्ष्याः भाडेन ददाति। इदानीं तस्याः गृहं गतं चेत् तस्याः आयस्य महत्त्वपूर्णः स्रोतः अपि नष्टः अस्ति ।
अमेरिकीमाध्यमाः वदन्ति यत् प्रचण्डवायुः, पतिताः वृक्षाः च मृतानां संख्यायाः अधिकतायाः मुख्यकारणम् अस्ति
हेलेन चतुर्थश्रेणीयाः तूफानः आसीत् यदा सः फ्लोरिडा-देशे स्थलप्रवेशं कृतवान् तदा तूफानस्य केन्द्रे वायुवेगः २२५ किलोमीटर् प्रतिघण्टां यावत् आसीत् ।
अमेरिकनमाध्यमेन उक्तं यत् "हेलेना" इति कारणं यत् अन्तिमेषु वर्षेषु अधिकमृत्युसङ्ख्यायुक्तं तूफानविपदं जातम्, तस्य कारणं मुख्यतया वायुः अतिप्रबलः अस्ति, येन वृक्षाः पतिताः इत्यादयः भूदुर्घटनानि वर्धन्ते। सूचनानुसारं दक्षिणकैरोलिना, उत्तरकैरोलिना, जॉर्जियादेशेषु पतितवृक्षाणां आघातेन बहुजनाः मृताः ।
अमेरिकीमाध्यमेषु अपि आन्ध्रप्रदेशस्य तूफानानां कारणेन तटीयक्षेत्राणि जलप्लावितानि, प्रचण्डवृष्ट्या जलप्लावनं जातम्, केचन स्थानीयसर्वकारविभागाः दुर्बलतया सज्जीकृताः, जनाः खतरनाकक्षेत्राणि समये एव न निष्कासितवन्तः, आपत्कालीन-उद्धारः पर्याप्तसमये न अभवत् इति च ज्ञापयन्ति, ये अपि कारकाः अभवन् अधिकमृत्युं चोटं च यावत्।
स्रोतः : रेड स्टार न्यूज वीचैट् आधिकारिक खाता व्यापकः सीसीटीवी समाचारग्राहकः, सीसीटीवी वित्तम्