समाचारं

अमेरिकीमाध्यमाः : अमेरिकी-अधिकारिणः वदन्ति यत् अमेरिका-देशस्य मतं यत् इजरायल्-देशः सज्जतां कुर्वन् अस्ति, लेबनान-देशस्य "सीमित-भू-आक्रमणं" कर्तुं शक्नोति च

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] २८ सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत्र हिजबुल-नेता हसन-नस्रुल्लाहः २७ दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-प्रहारेन मृतः इति पुष्टिं कृतवान् इजरायलस्य विमानप्रहारेन नस्रल्लाहस्य मृत्योः अनन्तरं २८ तमे दिनाङ्के विलम्बेन सीएनएन-एबीसी-संस्थायाः सूचना अभवत् यत् अमेरिकी-अधिकारिणां मते अमेरिका-देशस्य मतं यत् इजरायल्-देशः लेबनान-देशे आक्रमणस्य सज्जतां करोति, "सीमित-भू-आक्रमणम्" अपि कर्तुं शक्नोति इति प्रेससमयपर्यन्तं मया अद्यापि न दृष्टम्इजरायल्प्रासंगिकवार्तानां प्रतिक्रियाम् अददात्।

सीएनएन इत्यनेन उक्तं यत् अमेरिकीसरकारस्य अधिकारिणः प्रकाशितवन्तः यत् यथा यथा इजरायल् रक्षासेना लेबनानदेशेन सह स्वस्य उत्तरसीमापर्यन्तं स्वसैनिकं वर्धयति तथा तथा अमेरिकादेशस्य मतं यत् इजरायलसेना लेबनानदेशस्य "सीमितभूआक्रमणं" कर्तुं शक्नोति। परन्तु अमेरिकी-अधिकारिणः बोधयन्ति स्म यत् इजरायल्-देशेन लेबनान-देशस्य विरुद्धं स्थल-कार्यक्रमाः आरभ्यत इति निर्णयः न कृतः इति दृश्यते ।

२७ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलसैनिकाः देशस्य उत्तरदिशि एकत्रिताः अभवन् स्रोतः - विदेशीयमाध्यमाः

सीएनएन इत्यनेन अपि उक्तं यत् अमेरिकी-अधिकारिणा उक्तं यत् उपर्युक्तं अमेरिकी-मूल्यांकनं इजरायल-सैनिकानाम् संयोजनेन, प्रासंगिकक्षेत्राणां स्वच्छतायै कार्याणि च आधारितम् अस्ति, यत् स्थल-सञ्चालनस्य आरम्भस्य सज्जता भवितुम् अर्हति |.

तदतिरिक्तं एबीसी-समाचारस्य अनुसारं अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी मीडिया-माध्यमेभ्यः अवदत् यत् इजरायल्-देशः दक्षिण-लेबनान-देशस्य "सीमित-भू-आक्रमणस्य" सज्जतां कुर्वन् अस्ति । अमेरिकीमाध्यमेन एकस्य वरिष्ठस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् इजरायल्-देशेन लेबनान-देशे युद्धविरामस्य प्रस्तावः अङ्गीकृतः, यद्यपि तस्मिन् प्रस्तावे "सीमित-युद्धविरामस्य" वकालतम् अस्ति, तथा च इजरायल्-देशः सम्प्रति लेबनान-देशस्य तेषु स्थानेषु बम-प्रहारं कुर्वन् अस्ति, येषु दीर्घदूर-क्षेपण-क्षेपणानि सन्ति इति शङ्का वर्तते

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं सेप्टेम्बर्-मासस्य २७ दिनाङ्के प्रारम्भे इजरायल-सेना लेबनान-देशस्य कृते स्वस्य भू-आक्रामक-योजना सज्जा इति उक्तवती, सेना च अभ्यासं कुर्वती अस्ति इति योजनानुसारं इजरायलसेना इजरायल-लेबनान-सीमाक्षेत्रेषु लेबनान-क्षेत्रे गहनेषु क्षेत्रेषु च कार्याणि प्रारभते। इजरायलसेना अपि प्रकटितवती यत् २३ दिनाङ्के लेबनानदेशस्य हिजबुलविरुद्धं "ऑपरेशन नॉर्दर्न् एरो" इति प्रक्षेपणानन्तरं इजरायल् हिजबुलविरुद्धं आक्रामकप्रयत्नाः वर्धयितुं बहुवारं सज्जः अस्ति। प्रतिवेदने इदमपि उक्तं यत् हिजबुल-वायुसेना-सेनापतिः मोहम्मद-सालुल्-इत्यस्य २६ दिनाङ्के इजरायल्-सेनायाः वधस्य अनन्तरं इजरायल्-प्रमुखः हलेवी-महोदयः अवदत् यत् हिजबुल-विरुद्धं युद्धं निरन्तरं भवति, “वयं बहुवर्षेभ्यः एतस्य अवसरस्य प्रतीक्षां कुर्मः

इजरायलस्य वायुप्रहारेन लेबनानस्य हिजबुल-नेता नस्रुल्लाहस्य मृत्योः विषये स्थानीयसमये २८ सितम्बर्-दिनाङ्के सायं लेबनान-देशस्य केयरटेकर-सर्वकारस्य प्रधानमन्त्री नजीब-मिकाटी-इत्यनेन कार्यकारी-आदेशे हस्ताक्षरं कृतम् यत् लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहः ए ला-नगरे ३० सेप्टेम्बर्-दिनात् अक्टोबर्-मासस्य २ दिनाङ्कपर्यन्तं त्रिदिवसीयशोककालः आसीत् । तावत्पर्यन्तं लेबनानदेशे ध्वजाः अर्धमस्तकेन ​​उड्डीयन्ते। तस्मिन् दिने मन्त्रिमण्डलस्य सत्रे मिकाटी इत्यनेन इदमपि बोधितं यत् लेबनानदेशस्य सर्वेषां दलानाम् राजनैतिक-स्थिति-भेदाः त्यक्त्वा देशस्य रक्षणार्थं मिलित्वा कार्यं कर्तव्यम् इति सः बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशेन आरब्धानां आक्रमणानां श्रृङ्खलानां निन्दां कृत्वा पुनः अन्तर्राष्ट्रीय-समुदायस्य आह्वानं कृतवान् यत् इजरायल्-देशस्य आक्रामकतां निवारयितुं कार्यं कुर्वन्तु इति। तदतिरिक्तं ईरानी-आधिकारिक-माध्यमानां, रायटर्-सञ्चारमाध्यमानां, अन्येषां मीडिया-समाचारानाम् अनुसारं ईरानी-राष्ट्रपतिः पेजिजियान् इत्यनेन उक्तं यत् अमेरिका-देशः इजरायल्-देशेन सह लेबनान-देशस्य हिजबुल-नेता नस्रल्लाहस्य वधार्थं षड्यंत्रं कृतवान् इति अङ्गीकारं कर्तुं न शक्नोति