2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् xiong chaoran] यथा हमासः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणं करोति तथा च प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्धनस्य एषः दौरः एकवर्षं पूर्णः भवितुम् अर्हति, तथैव लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाह-नसरुल्लाहः स्थानीयसमये घोषणां कृतवान् इजरायलसेनायाः आतङ्कवादीनाक्रमणे सः २८ सेप्टेम्बर् दिनाङ्के मृतः इति पुष्टिः अभवत् ।मध्यपूर्वे पूर्वमेव सीमां प्राप्तः तनावः पतितुं प्रवृत्तः आसीत्
सीएनएन-पत्रिकायाः अनुसारं, स्थानीयसमये २८ सितम्बर्-दिनाङ्के अमेरिकी-अधिकारिणः द्वयोः उद्धृत्य, यदा इजरायल-रक्षा-सेनाः सीमां प्रति सैनिकाः संयोजयन्ति, तदा अमेरिका-देशस्य मतं यत् इजरायल्-देशः लेबनान-देशस्य "सीमित-भू-आक्रमणं" कर्तुं शक्नोति इति स्थलकार्यक्रमस्य आरम्भस्य सम्भावनायाः विषये सैन्यदलेन अन्तिमेषु दिनेषु पुनः पुनः वक्तव्यं दत्तम् अस्ति ।
आक्रमणे नस्रुल्लाहस्य मृत्योः अनन्तरं मध्यपूर्वस्य बहवः पक्षाः एकस्य पश्चात् अन्यस्य प्रतिक्रियाम् अददुः, येषु "सहभागिता" इति आरोपः आसीत्, हिजबुलस्य नेतृत्वं कस्य भविष्यति इति च ध्यानं आकर्षितवान्। पूर्वं पञ्चदशपक्षस्य प्रवक्ता प्रतिवदति स्म यत् अमेरिकादेशः अत्र न सम्मिलितः अस्ति, इजरायलसेनायाः बेरूतनगरस्य हिजबुलमुख्यालयस्य उपरि २७ दिनाङ्के आक्रमणस्य विषये पूर्वचेतावनी अपि नास्ति इति।
२८ सेप्टेम्बर् दिनाङ्के स्थानीयसमये व्हाइट हाउसस्य जालपुटे नस्रल्लाहस्य मृत्योः विषये अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य वक्तव्यं प्रकाशितम् लेबनानदेशस्य नागरिकैः सह अनेकेषां पीडितानां न्यायस्य मापः” इति । बाइडेन् इत्यनेन "अमेरिका इजरायलस्य आत्मरक्षायाः समर्थनं करोति" इति बोधयति स्म, अन्तिमलक्ष्यं च कूटनीतिकमाध्यमेन गाजा-लेबनान-देशयोः वर्तमान-सङ्घर्षान् न्यूनीकर्तुं भवति
सीएनएन-संस्थायाः स्थानीयसमये २८ सितम्बर्-दिनाङ्के अमेरिकी-अधिकारिद्वयस्य उद्धृत्य ज्ञापितं यत् यथा यथा इजरायल्-देशः उत्तरसीमापर्यन्तं (अर्थात् दक्षिण-लेबनान-दिशि) स्वसैनिकं वर्धयति तथा तथा अमेरिका-देशस्य मतं यत् इजरायल-सैन्यं "सीमित-भू-आक्रमणं" कर्तुं शक्नोति " of lebanon. तथापि, अधिकारिणः एतत् बोधयन्ति स्म यत् , इदं प्रतीयते यत् इजरायल् अद्यापि भूमौ कार्याणि कर्तुं निर्णयं न कृतवान्। एकः अधिकारी अवदत् यत् अमेरिकी-मूल्यांकनं इजरायल-सैन्य-सङ्घटन-क्षेत्र-सफाई-कार्यक्रमेषु आधारितम् अस्ति, सम्भवतः स्थल-कार्यक्रमस्य सज्जतायै।
२५ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य मुख्याधिकारी हेर्जी हलेवी इत्यनेन उक्तं यत् इजरायल् लेबनानदेशे स्थलसैनिकानाम् सम्भाव्यप्रवेशस्य सज्जतां कुर्वन् अस्ति। ततः पूर्वं २८ सितम्बर् दिनाङ्के स्थानीयसमये इजरायल-रक्षासेनायाः प्रवक्ता अवदत् यत् इजरायल-सैन्यं भूमौ-कार्यक्रमस्य सम्भावनायाः सज्जतां करोति, परन्तु एषः केवलं एकः विकल्पः एव विचार्यमाणः अस्ति इजरायल्-देशेन उक्तं यत् लेबनान-सीमायाः समीपे उत्तर-इजरायल-देशस्य ६०,०००-तमेभ्यः अधिकान् निवासिनः स्वगृहं प्रति प्रत्यागन्तुं तस्य लक्ष्यम् अस्ति ।
नस्रल्लाहस्य मृत्योः वार्ता आगमनात् किञ्चित्कालपूर्वं इजरायलस्य एकः वरिष्ठः अधिकारी अवदत् यत् इजरायल् लेबनानदेशे भूमौ आक्रमणं कर्तुम् इच्छति इति। अस्माकं प्राधान्यं स्थलसञ्चालनं न करणीयम् इति अधिकारी अवदत्।
तस्मिन् एव दिने बाइडेन् इत्यनेन व्हाइट हाउस्-जालस्थलेन प्रकाशितेन वक्तव्ये उक्तं यत् नस्रल्लाहः, नस्रल्लाह-नेतृत्वेन लेबनान-देशस्य आतङ्कवादी-सङ्गठनं हिज्बुल-सङ्घटनं च स्वस्य ४० वर्षीय-आतङ्क-शासनकाले शतशः अमेरिकन-जनानाम् वधं कृतवन्तः, इजरायल-वायु-आक्रमणे सः मृतः इति च .
बाइडेन् इत्यनेन उक्तं यत् नस्रल्लाहस्य मृत्योः कारणं गतवर्षस्य ७ अक्टोबर् दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य पृष्ठभूमितः अभवत् अन्ये ईरानीसमर्थिताः आतङ्कवादीसङ्गठनानि। पूर्वदिने एव सः अमेरिकीरक्षासचिवं ऑस्टिन् इत्यस्मै निर्देशं दत्तवान् यत् सः मध्यपूर्वे अमेरिकीसैन्यस्य रक्षामुद्रां अधिकं सुदृढं करोतु, येन उल्लङ्घनानि नियन्त्रयितुं व्यापकक्षेत्रीयसङ्घर्षाणां जोखिमं न्यूनीकर्तुं शक्यते।
वक्तव्ये एतदपि उक्तं यत् अमेरिकादेशस्य उद्देश्यं गाजा-लेबनान-देशयोः वर्तमान-सङ्घर्षान् कूटनीतिक-माध्यमेन न्यूनीकर्तुं वर्तते । गाजादेशे अमेरिकादेशः युद्धविरामस्य सम्झौतेः समर्थनं प्राप्तुं अमेरिकादेशः बहु परिश्रमं कुर्वन् अस्ति, लेबनानदेशे अपि अमेरिकादेशः जनानां सुरक्षिततया स्वगृहं प्रति प्रत्यागमनं सुनिश्चित्य सम्झौतेः वार्ताम् अकरोत् इजरायले दक्षिणे लेबनानदेशे च । "अधुना एतेषां सम्झौतानां कृते समयः अस्ति, इजरायलस्य कृते धमकीनां निराकरणाय, व्यापकमध्यपूर्वे अधिका स्थिरतां प्राप्तुं च" इति वक्तव्यस्य समाप्तिः
तस्मिन् एव काले अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य डेमोक्रेटिकपक्षस्य उम्मीदवारत्वेन अमेरिकीउपराष्ट्रपतिः हैरिस् अपि व्हाइट हाउसजालस्थलेन बाइडेन् इत्यस्य समानसामग्रीयुक्तं वक्तव्यं प्रकाशितवान्
अमेरिकनप्रसारणनिगमस्य (abc) प्रतिवेदनानुसारं २८ सितम्बरदिनाङ्के स्थानीयसमये पञ्चदशकस्य प्रवक्ता पैट् रायडरः तस्मिन् दिने एकस्मिन् वक्तव्ये अवदत् यत् अमेरिकी रक्षासचिवः ऑस्टिनः लेबनानदेशे आक्रमणानां विषये इजरायलेन द्विवारं सम्पर्कं कृतवान् इति रक्षासचिवः गैलान्टे दूरभाषेण उक्तवान् तथा च इराणीसमर्थित आतङ्कवादीसमूहेभ्यः स्वदेशस्य स्वजनस्य च रक्षणस्य इजरायलस्य अधिकारस्य पूर्णसमर्थनं प्रकटितवान्” इति । रायडरः अवदत् यत्, रक्षासचिवेन स्पष्टं कृतं यत् अमेरिकादेशः अस्मिन् क्षेत्रे अस्माकं सैनिकानाम्, प्रतिष्ठानानां च रक्षणाय सज्जः एव तिष्ठति, इजरायलस्य रक्षणाय च प्रतिबद्धः अस्ति।
लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः, रायटर्स् इत्यादीनां पूर्वसमाचारानाम् अनुसारं २७ सितम्बर्-मासस्य सायंकालात् २८ सितम्बर्-मासस्य प्रातःकाले यावत् स्थानीयसमये इजरायल्-देशेन लेबनानराजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणानां श्रृङ्खला आरब्धा , तथा च बहुसंख्येन क्षतिः अभवत् । आईडीएफ-प्रवक्ता अवदत् यत् लक्ष्यं लेबनान-देशस्य हिज्बुल-मुख्यालयम् अस्ति । अनेके विदेशीयमाध्यमाः अपि स्रोतांसि उद्धृत्य हिज्बुल-नेता नस्रुल्लाहः एव आक्रमणस्य लक्ष्यं कृतवान् इति ज्ञापयन्ति स्म ।
२८ सितम्बर् दिनाङ्के स्थानीयसमये विलम्बेन इजरायल-रक्षा-सेनाभिः घोषितं यत् लेबनान-हिजबुल-नेता नस्रल्लाहः इजरायल-सेनायाः पूर्वं प्रारब्धे "नव-क्रम"-आक्रमणे मृतः इति तदनन्तरं तस्मिन् एव दिने बेरूतनगरे स्थानीयसमये १४:३४ वादने (बीजिंगसमये १९:३४) लेबनानदेशस्य हिजबुल-स्वामित्वयुक्तेन मीडिया बीकन् इत्यनेन एतस्य वार्तायाः पुष्टिः कृता, नस्रुल्लाहस्य स्तुतिपत्रं च प्रकाशितम्
एनबीसी-पत्रिकायाः अनुसारं इजरायल्-देशस्य एकः अधिकारी अवदत् यत् इजरायल्-लेबनान-योः सीमायां युद्धस्य समाप्त्यर्थं सः किमपि कूटनीतिकं समाधानं न स्वीकुर्यात् इति निर्णयं कृत्वा इजरायल्-देशः नस्रल्लाहस्य हत्यायाः निर्णयं कृतवान्
"११ मासाभ्यः अधिकेभ्यः अनन्तरं नस्रल्लाहः गाजादेशे यत्किमपि घटते तत्सम्बद्धं स्वस्य च लेबनानदेशस्य क्षेत्रस्य च भागं बद्धुं आग्रहं कुर्वन् अस्ति" इति अधिकारी एनबीसी न्यूज इत्यस्मै अवदत् "सः अस्माकं सर्वेषां कूटनीतिकप्रयत्नानाम् प्रतिरोधं कृतवान्। सः स्वस्य सङ्गतिं त्यक्तुं अस्वीकृतवान् गाजा-देशेन सह सः इजरायल्-देशस्य उपरि अग्निप्रहारं कुर्वन् अस्ति, गत-सप्ताह-मासेषु स्वस्य आक्रमणानां व्याप्ति-गतिम् अपि वर्धयति” इति ।
सः अपि अवदत् यत्, "एतेन अस्माकं कृते स्पष्टं जातं यत् सः युद्धस्य भागः न भवितुम् अर्हति। अस्माभिः यत् कृतं तत् आसीत् यत् बेरुतनगरे हिज्बुल-सङ्घस्य मुख्यालये अतीव सटीकं, गुप्तचर-आधारितं प्रहारं कृतवन्तः यत् नस्रुल्लाः पुनः निर्णयकर्तारः न भवन्ति इति सुनिश्चितं भवति प्रदेशः” इति ।
नस्रल्लाहस्य जन्म १९६० तमे वर्षे लेबनानदेशस्य बेरूत-नगरस्य उपनगरे अभवत् । १६ वर्षे सः इराक्-देशस्य शिया-पवित्रभूमिं नजफ्-नगरं गत्वा १९८२ तमे वर्षे नवस्थापिते लेबनान-हिजबुल-सङ्घस्य सदस्यतां प्राप्तवान् । १९९२ तमे वर्षे फेब्रुवरीमासे इजरायलस्य वायुप्रहारेन तत्कालीनस्य हिजबुल-सङ्घस्य नेता मौसावी-महोदयस्य मृत्योः अनन्तरं ३१ वर्षीयः नस्रुल्लाहः हिजबुल-सङ्घस्य नेतारपदं स्वीकृतवान्
नस्रुल्लाहस्य नेतृत्वे हिजबुल-सङ्घः गुरिल्ला-सशस्त्र-सङ्गठनात् मध्यपूर्वे एकस्याः शक्तिशालिनः पारराष्ट्रीय-अर्धसैनिक-बलस्य रूपेण परिणतः, इराणस्य नेतृत्वे "प्रतिरोध-चापस्य" महत्त्वपूर्णः भागः अभवत् परन्तु हिजबुल-विशेषज्ञाः मन्यन्ते यत् नस्रल्लाहः इरान्-देशस्य "एजेण्ट्" नास्ति, अपितु अधिकतया सहकारिणः इव अस्ति ।
अमेरिकीविरोधि-इजरायल-विरोधि-सामान्य-कारणाय नस्रल्लाहस्य सैनिकाः “प्रतिरोध-चापस्य” अन्येषां सदस्यानां यथा प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमस्), इराकी-शिया-सैनिक-सैनिकाः, यमन-हौथी-सशस्त्रसेनाः च योद्धानां प्रशिक्षणार्थं साहाय्यं कृतवन्तः विशेषतः २०२० तमे वर्षे अमेरिकादेशेन इराणस्य जनरल् सोलेमानी इत्यस्य शिरः च्छेदनस्य अनन्तरं नस्रुल्लाहः इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य पश्चात् "प्रतिरोधस्य चापस्य" द्वितीयक्रमाङ्कस्य आकृतिः इति गण्यते स्म
लेबनानस्य हिजबुल-नेता नस्रुल्लाहस्य इजरायल-सेनायाः वधस्य अनन्तरं स्थानीयसमये २८ सितम्बर्-दिनाङ्के इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन लेबनान-देशस्य अद्यतन-स्थितेः प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम्, परन्तु तस्मिन् वक्तव्ये इजरायल-विरुद्धं किमपि कार्ययोजना नासीत् नस्रल्लाहस्य अपि उल्लेखः नासीत् ।
खामेनी इत्यस्य सामाजिकमञ्चस्य खातेषु अपडेट्-अनुसारं सः अवदत् यत् लेबनान-देशे इजरायल्-देशेन निःशस्त्र-जनानाम् नरसंहारेन इजरायल्-देशस्य बर्बर-स्वभावः पुनः उजागरितः “एतत् पुनः इजरायल-नेतृणां अदूरदर्शिताम् सिद्धयति
खामेनी इत्यनेन दर्शितं यत् इजरायल-सर्वकारः गाजा-देशे स्वस्य कार्याणां कृते पाठं न प्राप्तवान् इति लेबनानदेशस्य जनाः न विस्मृतवन्तः यत् हिजबुल-सङ्घः एव आक्रमणकारिणः बेरूत-देशं प्रति अग्रसरः इति निवारितवान् ।
खामेनी मुस्लिमजनानाम् आह्वानं कृतवान् यत् "लेबनान-जनानाम् हिज्बुल-सङ्घस्य च समर्थनाय सर्वप्रयत्नाः करणीयाः, दुष्ट-इजरायल-शासनस्य विरुद्धं युद्धे तेषां सहायतां च कुर्वन्तु" इति । अस्य प्रदेशस्य भाग्यं हिज्बुल-सङ्घस्य नेतृत्वे प्रतिरोध-सैनिकैः निर्धारितं भविष्यति इति सः अवदत् ।
अस्मिन् विषये अलजजीरा इत्यस्य मतं आसीत् यत् "जनानाम् अपेक्षायाः विपरीतम् अस्मिन् सन्देशे इजरायलविरुद्धं कोऽपि कार्ययोजना नासीत् तथापि खामेनी इत्यनेन नस्रल्लाहस्य मृत्योः अनन्तरं इराणस्य निरन्तरसमर्थनं प्रकटयितुं , कूटनीतिकसिद्धान्तः केवलं प्यालेस्टिनीजनस्य कारणम्।
इराणस्य विदेशमन्त्रालयस्य प्रवक्ता नासर कनानी इत्यनेन २८ सितम्बर् दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् यद्यपि नसरुल्लाहस्य मृत्युः अभवत् तथापि तस्य मार्गः निरन्तरं भविष्यति। ईरानीराष्ट्रपतिः पेजेशिज्यान् सर्वोच्चनेतुः खामेनी इत्यस्य पूर्ववक्तव्यस्य प्रतिध्वनिं कृतवान् यत् नस्रुल्लाहस्य मृत्युः "केवलं प्रतिरोधं अधिकं सुदृढं करिष्यति" इति, अस्मिन् "आतङ्कवादी आक्रमणे अमेरिकादेशः स्वस्य भूमिकां न नकारयितुं शक्नोति" इति च अवदत्
तस्मिन् एव काले हमास, यमनस्य हुथीसशस्त्रसेना, इराक्, तुर्की, फ्रान्स इत्यादयः बहवः दलाः अपि नस्रल्लाहस्य मृत्योः प्रतिक्रियां दत्तवन्तः सितम्बरमासे फ्रांसदेशस्य सुदूरवामपक्षीयदलस्य "सूचितफ्रांस्" इत्यस्य नेता, पूर्वसदस्यः च मेलेन्चोन् यूरोपीयसंसदः, २८ दिनाङ्के सः अमेरिका-इजरायल-देशयोः अपि क्रोधेन आलोचनां कृतवान् ।
मेलेन्चोन् इत्यनेन उक्तं यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य कार्याणां दण्डः न दत्तः इति कारणतः तस्य "अपराधाः" निरन्तरं भविष्यन्ति, "यत् क्षेत्रस्य विश्वस्य च कृते अत्यन्तं खतरनाकम् अस्ति" इति "नेतन्याहू यूरोप-अमेरिका-देशयोः सहभागितायाः सह अस्मिन् क्षेत्रे देशानाम् सार्वभौमत्वस्य उल्लङ्घनं कृतवान् । गाजादेशे नरसंहारः अन्तहीनः प्रसरति।
इजरायल-रक्षाबलानाम् अनुसारं सटीकगुप्तचर-सूचनायाः आधारेण इजरायल-सेना बेरूत-नगरस्य दक्षिण-उपनगरे दहिये-नगरस्य आवासीय-भवने स्थिते लेबनान-हिजबुल-मुख्यालये २७ सितम्बर्-दिनाङ्के सायं लक्षित-आक्रमणं कृतवती ।तस्मिन् समये लेबनानस्य हिजबुलस्य वरिष्ठनेतारः मिलन्ति स्म। नस्रुल्लाहस्य अतिरिक्तं दक्षिणलेबनानदेशस्य हिज्बुल-सङ्घस्य सेनापतिः अली कार्की इत्यादयः अपि २७ दिनाङ्के इजरायल्-देशस्य वायुप्रहारेन मृताः ।
तदतिरिक्तं मुख्यस्थानकस्य एकः संवाददाता स्थानीयसमये २८ सितम्बर् दिनाङ्के ज्ञातवान् यत् ईरानी इस्लामिकक्रांतिकारीरक्षककोरस्य "कुदस्सेना" इत्यस्य उपसेनापतिः "कुदस्सेना" इत्यस्य लेबनानशाखायाः सेनापतिः अब्बासनिर्फुस्सानः एकं... इजरायल्-देशस्य लेबनान-राजधानी-बेरुत-नगरे आक्रमणे "हिजबुल-नेता नस्रल्लाहेन सह वयं मिलित्वा मारिताः" इति ।
रायटर् इत्यनेन दर्शितं यत् नस्रुल्लाहस्य मृत्योः अनन्तरं तस्य मातुलः हाशेम सफीद्दीनः सम्भाव्यः उत्तराधिकारी इति बहुधा गण्यते स्म । सफीदीन् हिजबुलस्य कार्यकारिणीसमितेः अध्यक्षः अस्ति, हिजबुलस्य राजनैतिककार्याणां निरीक्षणस्य दायित्वं च अस्ति । सः हिज्बुल-सङ्घस्य जिहाद्-परिषदः सदस्यः अपि अस्ति, या समूहस्य सैन्यकार्यक्रमस्य प्रबन्धनं करोति ।
पाश्चात्यमाध्यमानां दृष्टौ सफीदीनस्य पारिवारिकसम्बन्धः, नस्रल्लाहस्य शारीरिकसादृश्यं, मौलवीरूपेण च स्थितिः च सर्वे तस्य आच्छादनस्य उत्तराधिकारं प्राप्तुं अनुकूलाः सन्ति सफीदीन् अमेरिकीनीतेः मुक्तकण्ठः आलोचकः अस्ति । हिजबुल-सङ्घस्य उपरि अमेरिकी-दबावस्य प्रतिक्रियारूपेण सः २०१७ तमे वर्षे अवदत् यत् "ट्रम्प- नेतृत्वे अयं उन्मत्तः, उन्मत्तः अमेरिकी-सर्वकारः प्रतिरोधस्य हानिं कर्तुं न शक्नोति" इति, एतादृशाः कार्याणि हिजबुल-सङ्घस्य दृढनिश्चयं केवलं सुदृढां करिष्यन्ति इति च अवदत्
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।