2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मात् दृष्ट्या एतत् अतीव दुष्टं न भवेत् यत् ज़ेलेन्स्की अमेरिकादेशे अधिकान् राजनेतान् मिलति...
पाठ |
वास्तवम् रोचकम्।
प्रायः ताडनपर्यन्तं भवति——
अमेरिकीराष्ट्रपतिः पूर्वः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह न मिलति इति अवदत्।
कारणं यत् ज़ेलेन्स्की इत्यस्य पूर्ववचनानि कर्माणि च न केवलं ट्रम्पं, अपितु प्रायः सम्पूर्णं रिपब्लिकन्-पक्षं अपि आहतवन्तः ।
परन्तु स्थानीयसमये २७ सितम्बर् दिनाङ्के अद्यापि ज़ेलेन्स्की म्यानहट्टन्-नगरस्य ट्रम्प-गोपुरे ट्रम्प-महोदयेन सह मिलितवान्!
ट्रम्पः (दक्षिणतः प्रथमः) ट्रम्प-गोपुरे ज़ेलेन्स्की (वामतः द्वितीयः) इत्यनेन सह मिलति
तस्मिन् वर्षे पुटिन् (वामभागे) श्कोल्ज् (ऊर्ध्वदक्षिणम्) मैक्रोन् (अधः दक्षिणतः) च सह दीर्घमेजस्थाने मिलितवान्
दृश्यस्थदृश्यात् द्रष्टुं शक्यते यत् यद्यपि पुटिन् इत्यनेन जर्मनीदेशस्य चान्सलर श्कोल्ज्, फ्रांसदेशस्य राष्ट्रपतिं मैक्रोन् च दीर्घमेजस्य स्वागतं इव न भवति तथापि न्यूनातिन्यूनं ट्रम्पः जेलेन्स्की इत्यस्य समीपं गन्तुं न इच्छति। दीर्घं मेजं न भवति चेदपि न्यूनातिन्यूनं स्थापितेषु फोटोषु तौ सहस्राणि माइलपर्यन्तं दूरं दृश्यते!
मामा है इत्यस्य पूर्वलेखाः"ट्रम्पः तस्य पुत्रश्च किमर्थं ज़ेलेन्स्की इत्यनेन सह विवादं कृतवन्तौ?" 》 ९., उक्तं यत् ज़ेलेन्स्की गमनात् पूर्वं तथाकथितं "विजययोजनां" बहिः क्षिप्तवान्, तत् बाइडेन्, हैरिस्, ट्रम्प च सह साझां कर्तुं दावान् कृतवान्, यत् ट्रम्पस्य अप्रसन्नतां जनयति स्म यथा एव सः अमेरिकादेशे अवतरति स्म, ते गतवन्तः बाइडेनस्य जन्मस्थानं यावत्, अमेरिकनसहचराः सर्वे जनाः डेमोक्रेट्-दलस्य सदस्याः आसन् एतेन ट्रम्पस्य अपि च सम्पूर्णस्य रिपब्लिकन्-पक्षस्य अपि महती अप्रसन्नता अभवत्!
प्रश्नः अस्ति यत् यतः ट्रम्पः पूर्वमेव उच्चस्तरीयरूपेण घोषितवान् यत् सः जेलेन्स्की इत्यनेन सह न मिलति, तस्मात् सः ट्रम्प-गोपुरे तस्य सह किमर्थं मिलितवान्? किम् एतत् कस्यचित् वचने पुनः गच्छति ?
1
ट्रम्प-जेलेन्स्की-योः समागमात् न्याय्यं चेत् ट्रम्पः ज़ेलेन्स्की-इत्येतत् किञ्चित् द्वेष्टि, एतत् मौलिकं च परिवर्तनं न जातम् । परन्तु यदा द्वौ जनाः मिलन्ति तदा शीतः शीतः यावत् अपि तेषां परस्परं द्रष्टव्यम् अस्ति । एषः निःसंदेहं सर्वेषां आवश्यकतां प्राप्तुं प्रकरणम् अस्ति।
यावत् ट्रम्पस्य विषयः अस्ति तावत् सः अवश्यमेव अवगच्छति यत् अमेरिकीनिर्वाचने एषः महत्त्वपूर्णः क्षणः अस्ति। ज़ेलेन्स्की अमेरिकादेशे अवतरत्, राष्ट्रपतिना बाइडेन् इत्यनेन सह मिलित्वा हैरिस् इत्यनेन सह मिलितवान् । अतः हैरिस् इत्यस्य प्रतिद्वन्द्वी इति नाम्ना ट्रम्पः अपि विचारणीयः यत् सः अन्तिमविजयं प्राप्तुं स्वप्रतियोगिभ्यः अधिकानि मतं ग्रहीतुं शक्नोति वा इति।
यदि ज़ेलेन्स्की केवलं व्यक्तिगत "धर्मस्य आक्रोशस्य" कारणेन न दृश्यते तर्हि लाभाः हानिभ्यः अधिकाः भविष्यन्ति वा?
मिलने प्रथमं हस्तं पातयितव्यं, शिष्टाचारः न्यूनः न भवितुम् अर्हति
ज़ेलेन्स्की इत्यस्य विषये तु तस्य देशस्य उत्तरं दातव्यम् अस्ति। इदानीं यदा अहं बाइडेन्, हैरिस् च मिलितवान्, यदि अहं ट्रम्पं न मिलितवान् स्यात्, तर्हि युक्रेनदेशस्य केचन जनाः, वर्खोव्ना राडा (संसदः) सहितम् अपि पृच्छन्ति स्म -
किं भवन्तः वास्तवमेव निश्चिन्ताः सन्ति यत् रूसस्य "आक्रमणस्य" प्रति युक्रेनदेशस्य प्रतिरोधः अमेरिकीराजनैतिकवृत्तेभ्यः सर्वसम्मत्या समर्थनं प्राप्स्यति?
बहवः जनाः चिन्तयन्ति यत् यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि युक्रेनदेशः अनिच्छुकाः कार्याणि कर्तुं बाध्यः भविष्यति, यथा रूसदेशाय पर्याप्तं रियायतां दातुं वा तस्य सार्वभौमत्वस्य सक्रियरूपेण हानिम् अपि कर्तुं वा।
यावत् ज़ेलेन्स्की ट्रम्पं पश्यति तावत् युक्रेनदेशे जनमतस्य वातावरणं निर्मितं भविष्यति अर्थात् -
अमेरिकीनिर्वाचने द्वयोः पक्षयोः वस्तुतः ज़ेलेन्स्की इत्यस्य महत्त्वं वर्तते, यस्य अर्थः अस्ति यत् ते युक्रेनदेशस्य रूसस्य प्रतिरोधस्य अपि महत् महत्त्वं ददति।
अत्र अवश्यं वक्तव्यं यत् ज़ेलेन्स्की इत्यस्य सैद्धान्तिककार्यकालस्य समाप्तेः अनन्तरं युक्रेनदेशे राष्ट्रपतिनिर्वाचनं न कृतम् । अस्य कारणात् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चिरकालात् घोषितवान् यत् ज़ेलेन्स्की इदानीं अवैधः राष्ट्रपतिः अस्ति ।
अवश्यं, अस्मिन् समये संयुक्तराष्ट्रसङ्घस्य महासभायाः कृते सभायाः कृते गत्वा जेलेन्स्की इत्यनेन विश्वस्य समक्षं बहुधा सिद्धं कृतम् यत् सः युक्रेनस्य वैधः राष्ट्रपतिः, युक्रेनदेशस्य अन्तर्राष्ट्रीयमान्यताप्राप्तः राष्ट्रपतिः च अस्ति।
यदि अमेरिकादेशस्य राष्ट्रपतिः, तथैव डेमोक्रेटिक-रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवाराः सर्वे तस्य सह मिलन्ति तर्हि ज़ेलेन्स्की देशे स्वस्य वैधतायाः प्रचारं कर्तुं समर्थः भविष्यति!
२५ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशने भाषणं कृतवान्
2
मिलित्वा अभिवादनं कुर्वन्तु। वस्तुतः ट्रम्पः जेलेन्स्की च अद्यापि परस्परं अप्रियौ स्तः ।
पश्यामः यत् तौ मिलित्वा कथं तस्य विषये कथयतः!
ट्रम्पः उपस्थितानां संवाददातृभ्यः विना किमपि व्याख्यानं अवदत् यत् -
"अस्माकं अतीव उत्तमः सम्बन्धः अस्ति, यथा भवान् जानाति, राष्ट्रपतिपुटिन् इत्यनेन सह मम अतीव उत्तमः सम्बन्धः अस्ति। अहं मन्ये यदि अहं विजयं प्राप्नोमि तर्हि वयं रूस-युक्रेन-सङ्घर्षस्य शीघ्रमेव समाधानं करिष्यामः..."
ज़ेलेन्स्की इत्यस्य पुरतः सः अवदत् यत् पुटिन् इत्यनेन सह तस्य उत्तमः सम्बन्धः अस्ति । अतः, ज़ेलेन्स्की किं कर्तव्यम् ?
ज़ेलेन्स्की इत्यस्य व्यत्ययस्य अतिरिक्तं अन्यः विकल्पः नासीत् :
"अस्माकं सम्बन्धः उत्तमः स्यात् इति इच्छामि!"
तथापि अस्मिन् समये ट्रम्पः किञ्चित् पितामहः अस्ति। सः ज़ेलेन्स्की इत्यस्य व्याख्यानं दत्तवान् यत् -
"अस्माकं अतीव उत्तमः सम्बन्धः अस्ति, तथा च यथा भवान् जानाति, राष्ट्रपतिपुटिन् इत्यनेन सह मम अतीव उत्तमः सम्बन्धः अस्ति, अहं मन्ये यदि अहं विजयं प्राप्नोमि तर्हि वयम् एतस्य (युद्धस्य) समस्यायाः अत्यन्तं शीघ्रं समाधानं करिष्यामः..."
हैमामा इत्यस्य व्यक्तिगतभावनाः : १.
ट्रम्प-जेलेन्स्की-योः सम्पूर्णस्य समागमस्य नेता निःसंदेहं ट्रम्पः आसीत्!
जेलेन्स्की अमेरिकादेशे अवतरत् ततः परं तस्य प्रथमं विरामस्थानं पेन्सिल्वेनिया-देशस्य स्क्रैण्टन्-नगरस्य तोपगोलकारखानम् आसीत् ।
यथा, द्वयोः साक्षात्कारः सीएनएन-संस्थायाः स्थाने फॉक्स-न्यूज-संस्थायाः कृतः । कारणं अवश्यं यत् ट्रम्पः मन्यते यत् फॉक्सः यत् प्रतिवेदयति तत् "वास्तविकवार्ता" अस्ति यदा अन्ये केचन अमेरिकनमाध्यमाः यत् प्रतिवेदयन्ति तत् "नकलीवार्ता" इति।
ज़ेलेन्स्की इत्यस्य कृते अनुकूलतां विना अन्यः विकल्पः नासीत् ।
ट्रम्पः कैमरेण सह वार्तालापं कृतवान्, यथा, यदि सः राष्ट्रपतिपदे अस्ति तर्हि रूस-युक्रेन-सङ्घर्षस्य उद्भवः असम्भवः स्यात्;
अवश्यं साक्षात्कारे ज़ेलेन्स्की इत्यस्य बाइडेन् इत्यस्य जन्मस्थानं, पेन्सिल्वेनिया-देशस्य स्क्रैण्टन्-नगरस्य तोप-गोलकारखानस्य यात्रायाः चर्चा अनिवार्यतया भविष्यति एतेन अवश्यमेव ट्रम्पः अतीव असन्तुष्टः अभवत् । एकवारं निर्वाचितः सन् सः शीघ्रमेव युद्धस्य समाप्तिम् करिष्यति इति ट्रम्पः बोधितवान् ।
प्रासंगिकप्रतिवेदन-वीडियोतः द्रष्टुं शक्यते यत् ट्रम्पः स्वस्य पार्श्वे ज़ेलेन्स्की-इत्येतत् दुर्लभतया एव पश्यति स्म, केवलं स्वयमेव वार्तालापं कुर्वन् आसीत् ।
3
किं ज़ेलेन्स्की गमनात् पूर्वं एतादृशी लज्जाजनकं कुण्ठितं च स्थितिं चिन्तितवान्?
ट्रम्पः कः अस्ति ?
किं द्वेषस्य प्रतिफलनं कर्तव्यमिति सत्यम् ?
ज़ेलेन्स्की अवगन्तुं अर्हति।
तदतिरिक्तं ट्रम्प-गोपुरं श्वेतभवनं नास्ति ।
अन्येषु शब्देषु यदा ट्रम्पः अद्यापि निर्वाचनं न जित्वा श्वेतभवनं प्रति प्रत्यागन्तुं न शक्नोति तदा ज़ेलेन्स्की गोलीं दष्ट्वा अनिच्छया तस्य सह मिलति, यत् अधिकं दृष्टान्तरूपेण भवति।
रूस-युक्रेन-सङ्घर्षः कुत्र गमिष्यति इति अमेरिकीराजनैतिकस्थितौ परिवर्तनस्य उपरि निर्भरं भवति ।
मानातु, अहम् अत्र केवलं परिकल्पनानां विषये वदामि, यत् ट्रम्पः श्वेतभवनं प्रति आगच्छति, ज़ेलेन्स्की इत्यस्य धनस्य जीवनस्य च किं भविष्यति? अद्यत्वे सम्भवतः ज़ेलेन्स्की इत्यस्य मनसि एतत् युक्रेनदेशात् अधिकं महत्त्वपूर्णम् अस्ति!
अन्यथा सः प्रायः विनयशीलः सन् अपि ट्रम्पेन सह किमर्थं मिलितुम् इच्छति इति कल्पयितुं कठिनम्।
अस्मिन् वर्षे वयं पश्यामः यत् गदगजयोः युद्धं कः विजयी भविष्यति इति ।
परन्तु रूस-युक्रेन-सङ्घर्षे कः विजयी भविष्यति इति वयं अवश्यमेव न पश्यामः |
तथापि अहम् अद्यापि आशासे यत् युद्धस्य समाप्तिः शीघ्रमेव भविष्यति, न्यूनाः प्राणाः अपि नष्टाः भविष्यन्ति।
अस्मात् दृष्ट्या एतत् अतीव दुष्टं न भवेत् यत् ज़ेलेन्स्की अमेरिकादेशे अधिकान् राजनेतान् मिलति...