2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियवायुयानशास्त्र-अन्तरिक्ष-प्रशासनस्य (नासा) जालपुटस्य अनुसारं २८ तमे स्थानीयसमये अपराह्णे अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः (spacex) "ड्रैगन"-अन्तरिक्षयानं फाल्कन-९-रॉकेट्-यानेन प्रक्षेपणं कृत्वा उड्डयनार्थं द्वौ अन्तरिक्षयात्रिकौ वहितवान् अन्तर्राष्ट्रीयरूपेण अन्तरिक्षस्थानकम्। वैज्ञानिकप्रयोगानाम् अपि अतिरिक्तं "क्रू-९" इति संकेतनामकं अन्तरिक्षयानं बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानस्य विफलतायाः कारणेन अन्तरिक्षस्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं अपि गृह्णीयात्
ड्रैगन-अन्तरिक्षयानं अमेरिकादेशस्य निजीकम्पनीद्वारा निर्मितं प्रथमं मानवयुक्तं अन्तरिक्षयानम् अस्ति यत् अन्तरिक्षस्थानकं प्रति अन्तरिक्षयात्रिकाणां परिवहनं करोति, ततः परं अमेरिकी-अन्तरिक्षयानात् परं प्रथमं मानवयुक्तं अन्तरिक्षयानम् अपि अस्ति यत् नासा-द्वारा प्रमाणितं यत् अन्तरिक्षयात्रिकाणां नियमितरूपेण परिवहनं करोति तथा च अन्तरिक्षस्थानकात् ।
ड्रैगन-अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति घूर्णमान-अन्तरिक्षयात्रिकाणां परिवहनं नवमवारं कृतम् अस्ति । अन्तरिक्षयात्रिकद्वयं अमेरिकादेशस्य निक हेग्, रूसदेशस्य अलेक्जेण्डर् गोर्बुनोवः च ।
नासा-संस्थायाः अनुसारं द्वयोः अन्तरिक्षयात्रिकयोः अन्तरिक्षस्थानके २०० तः अधिकाः वैज्ञानिकप्रयोगाः प्रौद्योगिकीप्रदर्शनानि च करिष्यन्ति, यत्र रक्तस्य जठरीकरणस्य विषये शोधः, अन्तरिक्षवातावरणे वनस्पतयः वृद्धौ आर्द्रतायाः प्रभावः, अन्तरिक्षयात्रिकाणां दृष्टौ परिवर्तनं च भवति
योजनानुसारं ड्रैगन-अन्तरिक्षयानं आगामिवर्षस्य फेब्रुवरी-मासस्य अन्ते पृथिव्यां पुनः आगमिष्यति । अस्य अपि अर्थः अस्ति यत् "विचलितौ" अमेरिकन-अन्तरिक्षयात्रिकौ ये गृहं "hitched a ride" कृतवन्तः, ते कुलम् अष्टमासाभ्यधिकं यावत् अन्तरिक्षस्थानके अटन्ति अमेरिकी-अधिकारिणः अवदन् यत् स्पेसएक्स् अन्येषां निर्धारित-मिशनानाम् प्रभावं विना तेषां शीघ्रं पुनरागमनं कर्तुं असमर्थः अस्ति ।
अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकाः विल्मोर्, विलियम्स च प्रथमं मानवयुक्तं परीक्षणविमानं आरुह्यboeing company इति कम्पनी"इण्टरस्टेलरलाइनर्" इति अन्तरिक्षयानं प्रक्षेपणं कृत्वा जूनमासस्य ६ दिनाङ्के अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति उड्डीयत । मूलतः अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनस्य समयः पुनः पुनः स्थगितः अन्तरिक्षयात्रीद्वयं मासद्वयाधिकं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः अस्ति ।
अगस्तमासस्य २४ दिनाङ्के मासा-संस्थायाः अन्तिमनिर्णयः घोषितः बोइङ्ग्-कम्पन्योः "स्टारलाइनर"-इत्यस्य सुरक्षाविषये चिन्तायाः कारणात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं आगामिवर्षे फरवरी-मासे भवितुं निश्चितं स्पेसएक्स्- "ड्रैगन"-अन्तरिक्षयानेन पृथिव्यां पुनः आगमिष्यति द्वयोः मूल अष्टदिवसीयः अन्तरिक्षयात्रा अष्टमासपर्यन्तं विस्तारिता भविष्यति।
६ सेप्टेम्बर् दिनाङ्के बोइङ्ग् इत्यस्य "स्टार्लाइनर्" इति विमानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विच्छिद्य चालकदलस्य विना पृथिव्यां प्रत्यागतम् । नासा-संस्थायाः प्रवक्ता अवदत् यत् सः अवरोहणस्य सफलतायाः विषये प्रसन्नः अस्ति यत् "यदि योजनानुसारं गन्तुं शक्नोति (अन्तरिक्षयात्रीद्वयं मिलित्वा प्रत्यागतवन्तौ) तर्हि श्रेयस्करम्" इति ।
ब्रिटिश प्रसारण निगम(bbc) इत्यनेन दर्शितं यत् बोइङ्ग्, स्पेसएक्स् च "प्रतियोगिनः" इति वर्णयितुं शक्यन्ते । परन्तु अनेके अमेरिकीमाध्यमाः मन्यन्ते यत् बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानस्य प्रथमं मानवयुक्तं परीक्षण-उड्डयनम् एतादृशरीत्या समाप्तम्, येन निःसंदेहं तस्य उत्पादस्य सुरक्षाविषये जनचिन्ता अधिका अभवत्
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।