समाचारं

एकः वरिष्ठः अधिकारी नस्रल्लाह-नगरे आक्रमणस्य विवरणं प्रकाशितवान् : मासान् यावत् अनुसरणं, कतिपयेषु निमेषेषु ८० तः अधिकानि बम्बानि पातितवान्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] इजरायलसैन्येन २८ सितम्बर् दिनाङ्के उक्तं यत् लेबनानदेशस्य राजधानी बेरूतस्य दक्षिण उपनगरे विमानप्रहारेन लेबनानदेशस्य हिजबुलसङ्घस्य नेता नस्रुल्लाहः मारितवान्। अमेरिकी "न्यूयॉर्क टाइम्स्" इति पत्रिकायाः ​​२८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-देशस्य एकः वरिष्ठः अधिकारी प्रकटितवान् यत् इजरायल्-देशः अस्य कार्यस्य कतिपयेभ्यः मासेभ्यः पूर्वं नस्रल्लाह-महोदयस्य अनुसरणं कर्तुं आरब्धवान्

नसरुल्लाह, डाटा मैप, स्रोत: विदेशी मीडिया

प्रतिवेदनानुसारं इजरायलस्य त्रयः वरिष्ठाः अधिकारिणः प्रकाशितवन्तः यत् इजरायलस्य नेतारः नस्रल्लाहस्य स्थलस्य विषये मासान् यावत् अवगताः सन्ति यतः तेषां मतं यत् नस्रल्लाहः एकस्मात् स्थानात् अन्तर्धानं जातः, अन्यस्मिन् स्थाने गतः कार्यवाही कर्तुं अल्पकालः। इजरायलस्य वरिष्ठौ अधिकारिणौ अवदन् यत् इजरायल् अस्मिन् सप्ताहे एव आक्रमणस्य योजनां आरब्धवान्।

प्रतिवेदनानुसारं इजरायलस्य वरिष्ठौ अधिकारिणौ अपि नस्रल्लाह-नगरे आक्रमणस्य समये इजरायल-सेना कतिपयेषु निमेषेषु ८० तः अधिकानि बम्बानि पातितवती इति अपि प्रकटितवन्तौ परन्तु ते बम्बस्य भारः, प्रतिरूपं च इत्यादीनि प्रासंगिकानि सूचनानि न प्रकटितवन्तः ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल-अधिकारिणः गुप्तचर-सूचनाः उद्धृतवन्तः यत् हिजबुल-सङ्घः २८ दिनाङ्के प्रातःकाले नस्रुल्लाहस्य शवम् आविष्कृतवान् इति ।

टाइम्स् आफ् इजरायल् इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं २७ दिनाङ्के सायं कालात् २८ तमे स्थानीयसमये प्रातःकाले यावत् इजरायल् रक्षासेनाभिः लेबनानदेशस्य बेरूत-उपनगरे हिजबुल-लक्ष्येषु वायु-आक्रमणं कृतम् २८ तमे दिनाङ्के इजरायलसेना, हिजबुल-सङ्घः च क्रमेण पुष्टिं कृतवन्तः यत् अस्मिन् आक्रमणे नस्रल्लाहः मारितः इति । इजरायलस्य सैन्यप्रवक्ता शोशानी इत्यनेन उक्तं यत् नस्रल्लाहविरुद्धं वायुप्रहाराः वर्षाणां अनुसरणस्य, "वास्तविकसमयगुप्तचरस्य" आधारेण कृताः। इजरायलसेनायाः एतस्य वायुप्रहारस्य दौरस्य इरान्-देशः दृढतया निन्दितवान्, इजरायल्-देशः "लालरेखां" लङ्घितवान् इति च चेतवति स्म । इराणस्य राष्ट्रपतिः पेझिजियनः एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य बेरूतदेशे आक्रमणं स्पष्टं युद्धापराधम् इति।

नस्रल्लाहस्य उपरि आक्रमणं इजरायलस्य कार्याणां समाप्तिः इति न दृश्यते। एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते इजरायलसैन्येन २८ दिनाङ्के विज्ञप्तौ उक्तं यत् तस्मिन् दिने हिजबुल-सङ्घस्य दर्जनशः लक्ष्येषु "बृहत्-प्रमाणेन आक्रमणानि" कृतवन्तः लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे रॉकेट्-आक्रमणानि कृतवान् इति अवदत् । न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् नस्रुल्लाहस्य वधः इजरायलस्य विगतसप्ताहद्वये हिजबुलविरुद्धे तीव्रगत्या विस्तारितस्य आक्रमणस्य प्रमुखः वृद्धिः अस्ति, यत् पूर्णपरिमाणेन क्षेत्रीययुद्धरूपेण परिणतुं शक्नोति।