समाचारं

बेन्ट्ले : विद्युत्कारयोजनानि स्थगयति ! संकरवाहनेषु ध्यानं गच्छति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेन्ट्ले इत्यस्य प्रारम्भिकनियोजनानुसारं २०२० तमस्य वर्षस्य जनवरीमासे बेन्ट्ले इत्यनेन घोषितं यत् २०२६ तमवर्षपर्यन्तं ब्राण्ड् केवलं प्लग-इन् हाइब्रिड् मॉडल् अथवा शुद्धविद्युत् मॉडल् (bev) विक्रयति, २०३० तमवर्षपर्यन्तं शुद्धविद्युत् मॉडल् पूर्णतया प्रक्षेपणस्य योजना च अस्ति नूतनः नेता फ्रैङ्क्-स्टीफेन् वालिसर् ब्राण्ड्-रणनीतिं पुनः समायोजयति, तस्य शुद्ध-विद्युत्-माडल-योजनां च विलम्बं करोति ।

एकस्मिन् साक्षात्कारे बेन्ट्ले-संस्थायाः नूतनः नेता फ्रैङ्क्-स्टीफन् वालिसर् इत्यनेन उक्तं यत् विद्युत्वाहनप्रौद्योगिक्याः स्वीकरणम् उद्योगे बहवः अपेक्षितापेक्षया मन्दतरं जातम्, सः प्रकाशितवान् यत् "अधुना विलासिनीविपण्ये वयं यत् पश्यामः तत् अस्ति यत् जनाः विद्युत्वाहनानि अङ्गीकुर्वन्ति। , ते केवलं आन्तरिकदहनइञ्जिनयुक्तानि विलासकाराणि एव मन्यन्ते” इति ।

बेन्ट्ले-संस्थायाः नूतनस्य नेतारस्य फ्रैंक-स्टीफेन् वालिसरस्य मते सः पश्चात् अवदत् यत् "हाइब्रिड्-वाहनानि निश्चितरूपेण केवलं नवीन-संक्रमण-प्रौद्योगिक्याः अपेक्षया अधिकाः सन्ति । एतत् अतीव उत्तमं समाधानम् अस्ति यत् अनेकेषां ग्राहकानाम् आवश्यकतां पूरयितुं शक्नोति, अस्माकं लक्ष्यं च to reduce इति अस्ति कार्बनडाय-आक्साइड उत्सर्जनम्, अहं पूर्णतया विश्वसिमि यत् कृत्रिम-इन्धनस्य उपयोगेन एतत् अन्तरं संकुचितं कर्तुं शक्यते।" तत्सह, एतत् अपि सूचयति यत् ब्राण्ड् परवर्ती काले प्लग-इन्-संकर-माडलस्य प्रबलतया विकासं करिष्यति, तथा च ब्राण्ड् आधिकारिकतया घोषितवान् यत् एतत् ततः स्वस्य प्रथमं मॉडलं "२०२६ तमस्य वर्षस्य समीपे" प्रक्षेपणस्य योजना अस्ति a new member of its car series." एतेन इदमपि सूचितं यत् नूतनं कारं मूलनिर्माणस्य आधारेण निर्मितं भविष्यति।