समाचारं

पञ्चवर्षेभ्यः अन्तः चीनस्य उच्चस्तरीयकारविपण्ये प्रथमस्थाने भवन्तु! यु चेङ्गडोङ्गः - हुवावे इत्यस्य स्मार्टड्राइविंग् निवेशः लाभं प्राप्तुं कठिनं भवति यदि सः ३,००,००० युआन् इत्यस्मात् न्यूनमूल्येन कारमध्ये निवेशं करोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं २९ सितम्बर् दिनाङ्के यू चेङ्गडोङ्ग् इत्यनेन बहुवारं उक्तं यत् हुवावे इत्यनेन २,००,००० युआन् इत्यस्मात् न्यूनानि काराः प्रक्षेपणं कर्तुं असमर्थाः सन्ति, ततः सः स्वयमेव पुनः अस्य विषयस्य प्रतिक्रियां दत्तवान्

यू चेङ्गडोङ्गः अवदत् यत् यद्यपि होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन बुद्धिमान् वाहनचालनप्रौद्योगिक्याः अनुसन्धानविकासे बहु निवेशः कृतः तथापि उच्चव्ययः केषाञ्चन मॉडल्-विशेषतः ३,००,००० युआन्-मूल्येन न्यूनतया मूल्यस्य कृते लाभप्रदतां प्राप्तुं कठिनं करोति

अहं मन्ये यत् प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य क्रमिकपरिपक्वता च सह होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य लाभप्रदतां प्राप्तुं क्षमता अस्ति। ये कम्पनीः निरन्तरं हानिरूपेण उत्पादानाम् विक्रयं कुर्वन्ति तेषां कृते बन्दव्यापारपाशं प्राप्तुं कठिनं भवति ब्राण्ड्-समूहानां कृते प्रथमं जीवितस्य समस्यायाः समाधानं करणीयम्, ततः पूर्वं ते सार्थकाः भवितुम् अर्हन्ति।

यू चेङ्गडोङ्ग इत्यनेन पुनः उक्तं यत्, अतः, होङ्गमेङ्ग ज़िक्सिङ्ग् अद्यापि उच्चस्तरीयबाजारे ध्यानं दास्यति तथा च प्रौद्योगिकीनवाचारस्य उत्पादस्य उन्नयनस्य च माध्यमेन स्वस्य उत्पादानाम् प्रतिस्पर्धां मूल्यं च वर्धयिष्यति।

पञ्चवर्षेभ्यः परं होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य लक्ष्यं किम् इति पृष्टः यु चेङ्गडोङ्ग इत्यनेन उक्तं यत् चीनदेशस्य उच्चस्तरीयकारविपण्ये न्यूनातिन्यूनं प्रथमस्थाने भवितुं शक्नोति, ३,००,००० युआन् इत्यस्मात् अधिकमूल्येन उच्चस्तरीयकारानाम् राजा भवितुम् अर्हति इति।

अधुना वयं पञ्चलक्षाधिकं पदं प्राप्तवन्तः, १० लक्षाधिकं पदं अपि प्राप्तुं शक्नुमः।