2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जलस्य तापमानं शीतलं भवति
शीघ्रं पठनम्
■
धनं प्राप्तुं न शक्नुवन् चलच्चित्र-अभ्यासकानां मध्ये सर्वसम्मतिः अभवत् । प्रत्येकस्य परियोजनायाः स्वकीयाः वित्तपोषणकठिनताः सन्ति, केवलं राशिः एव अन्तरम्।
■
पूर्वं अधिकानि धनराशिः अधिकानि परियोजनानि च आसन्, परन्तु अधुना चलच्चित्रक्षेत्रस्य बृहत्तमं वैशिष्ट्यं धनस्य अभावः एव ।
■
निवेशकाः अधिकाधिकं सावधानाः भवन्ति। तेषां चिन्ता त्रयः प्रश्नाः सन्ति यत् किं तत् मुक्तं कर्तुं शक्यते ? कदा मुक्तं भविष्यति ? धनं पुनः प्राप्तुं कियत्कालं भवति ?
लेखकः丨गाओयुए
आवरण स्रोतः丨"धनस्य विषये उन्मत्तः अस्मि"।
वर्षद्वयाधिकं सज्जतां कृत्वा अपि यु यान्जे स्वस्य नूतनचलच्चित्रस्य आरम्भार्थं पर्याप्तं धनं न प्राप्नोत् । सः चलच्चित्रमहोत्सवेषु निवेशसमागमेषु च भागं गृहीत्वा केचन पुरस्काराः, ध्यानं च प्राप्तवान्, परन्तु सः कदापि धनं न प्राप्तवान् ।
सफलतायाः समीपस्थं वस्तु तदा आसीत् यदा सर्वं वार्तालापं कृतम् आसीत्, परन्तु अन्ते अद्यापि धनं न आगतं ।
१३ वर्षाणि यावत् उद्योगे स्थितः, अनेकेषु फीचरचलच्चित्रेषु भागं गृहीतवान् अयं निर्देशकः अधुना प्रथमस्य क्षैतिजपर्देनाटकस्य सज्जतां कुर्वन् अस्ति, यत्र कुलम् २४ प्रकरणाः १५ निमेषाः सन्ति एतादृशस्य क्षैतिजपर्देनाटकस्य शूटिंग् कर्तुं ४० लक्षं युआन् व्ययः भवति । चलच्चित्रस्य प्रारम्भिकपदे यु यान्जे इत्यस्य दलेन पटकथानिर्माणार्थं दृश्यदर्शनार्थं च स्वधनं व्ययितव्यम् आसीत् ।
उष्णधनस्य दिवसाः गताः। प्रत्येकस्य चलच्चित्रनिर्मातृणां कृते धनस्य अभावः जीवितस्य प्रस्तावः अभवत् ।
वाङ्ग बाओकियाङ्ग इत्यस्य अपि धनं प्राप्तुं कष्टं भवति
निवेशस्य अन्वेषणं निर्देशकस्य चेन् हैताओ (छद्मनाम) इत्यस्य कल्पितात् दूरतरं कठिनम् अस्ति । तस्य नूतनं चलच्चित्रं लोकप्रियः सस्पेन्स विषयः अस्ति निर्माता पर्यवेक्षकः च उद्योगे अत्यन्तं प्रसिद्धौ स्तः, तेषां बहवः कृतिः च अस्ति । अनेन सः अत्यन्तं आत्मविश्वासं प्राप्तवान् ।
तथापि, एकवर्षात् अधिकं यावत्, निवेशकाः चेन् हैताओ सम्पर्कं कृतवान् प्रायः सर्वे एकमेव प्रक्रियां अनुसरन्ति: अतीव रुचिं लभन्ते, आन्तरिकसमागमं कुर्वन्ति, किमपि न त्यजन्ति च। अत्यन्तं गहने काले सः त्रिदिनेषु ३० अधिकैः निवेशकैः सह मिलितवान्, पुनः पुनः समानानि वचनानि च अवदत्, परन्तु तदपि परिणामः नासीत् कतिपये निवेशकाः अपि स्पष्टतया अवदन् यत् ते केवलं प्रतीक्षन्ते, पश्यन्ति च यदि चलच्चित्रं सफलं भवति तर्हि एव ते अनन्तरं सहकार्यस्य विषये विचारं करिष्यन्ति इति।
आत्मविश्वासः शनैः शनैः क्षीणः भवति।
चेन् हैताओ xuebao financial news इत्यस्मै अवदत् यत् प्रत्येकस्य परियोजनायाः स्वकीयाः वित्तपोषणस्य कठिनताः सन्ति, "अन्तरं केवलं राशिः एव" इति । न्यूनानुभवयुक्ताः निर्देशकाः वेतनं न प्राप्नुयुः इति चिन्तिताः भवन्ति, अनेकाः कृतियुक्ताः प्रसिद्धाः निर्देशकाः च पर्याप्तं धनं न प्राप्तुं शक्नुवन्ति इति चिन्तिताः भवन्ति
"द ऑक्टागोन्" इत्यस्य चलच्चित्रीकरणात् पूर्वं वाङ्ग बाओकियाङ्ग् धनं प्राप्तुं बहुभिः निवेशकैः सह मिलित्वा तान् अवदत् यत् चलच्चित्रं यथार्थविषयः अस्ति, आन्तरिकं नाटकं तस्य सामर्थ्यं च इति तथापि निवेशकाः सर्वदा "अति उत्तमम् इति वदन्ति, परन्तु यदा अनुबन्धस्य कार्यान्वयनस्य विषयः आगच्छति तदा तत् पतति" ।
एतस्य वाङ्ग बाओकियाङ्गस्य प्रथमस्य चलच्चित्रस्य "havoc in tianzhu" इत्यस्य असफलतायाः सह बहु सम्बन्धः अस्ति । एकः चलच्चित्रनिवेशकः स्नो लेपर्ड फाइनेन्शियल न्यूज इत्यस्मै अवदत् यत्, "निवेशकाः अद्यत्वे अतीव सावधानाः सन्ति। यदि कस्यचित् निर्देशकस्य अन्तिमः चलच्चित्रः असफलः भवति तर्हि अग्रिमस्य चलच्चित्रस्य कृते कठिनं भविष्यति, वित्तपोषणं च कठिनं भविष्यति। ये प्रसिद्धाः अभिनेतारः बृहत् निवेशं प्राप्तवन्तः ते अपि the same goes" इति निर्देशकानां कृते” इति ।
"अष्टकोणीय पञ्जर" इत्यस्मात् अद्यापि स्थगितम्।
स्रोतः : डौबन्
उपभोक्तृब्राण्ड्-मध्ये मध्य-अन्त-चरण-निवेशे केन्द्रितः एकः उद्योगस्य अन्तःस्थः अवदत् यत् चलच्चित्रनिर्मातृणां केचन परिचिताः प्रत्यक्षतया चलच्चित्र-प्रकल्प-दस्तावेजान् प्रेषयिष्यन्ति यत् तेषां रुचिः अस्ति वा इति।
मध्यमार्गे पूंजीनिवृत्तिः अपि प्रायः भवति । एकः चलच्चित्रनिवेशकः प्रकटितवान् यत् गतवर्षे एकस्य चलच्चित्रस्य शूटिंग् सम्पादनं च कृतम्, तस्य दाखिलीकरणाय, विमोचनाय च सज्जीकृतम् अस्ति। फलतः निवेशकाः नगदप्रवाहस्य कठिनतायाः कारणात् मध्यमार्गे स्वपूञ्जीम् अपहृतवन्तः । चलच्चित्रस्य विमोचनं दुर्गमं जातम् ।
चेन् हैताओ यथासम्भवं एतत् जोखिमं न्यूनीकर्तुं इच्छति। तस्य मनोवृत्तिः पूर्वापेक्षया अधिकं रूढिवादी अस्ति यत् "अहं केवलं तदा एव यन्त्रं आरभेयम् यदा अहं ८०% धनं प्राप्नोमि" इति ।
लघुशूटिंगसमयः, द्रुतभुक्तिचक्रं, विपणेन अधिकं अनुकूलं च लघुनाटकं बहुजनानाम् विकल्पं जातम् । यु यान्जे लघुक्रीडायाः शूटिंग् कर्तुं दलस्य नेतृत्वं करोति लघुक्रीडायां एकसप्ताहं यावत् वा दशदिनानि यावत् समयः भवितुं शक्नोति, धनं पुनः प्राप्तुं केवलं द्वौ षड्मासौ यावत् समयः भवति । उद्योगे बहवः जनानां कृते लघुनाटकानि बहु लाभप्रदानि न भवन्ति, परन्तु ते अद्यापि जीवितुं शक्नुवन्ति ।
सेट् मध्ये निर्देशकः यु यान्जे
स्रोतः - साक्षात्कारिणा प्रदत्तः छायाचित्रः
यु यान्जे इत्यस्य परितः बहवः सहकारिणः लघुनाटकेषु शूटिंग् कर्तुं निवेशं च कर्तुं प्रयतन्ते । बोना पिक्चर्स् अपि सूक्ष्म-लघुनाटकानाम् प्रयोगं कुर्वन् अस्ति, तानि युवानां दलानाम् प्रशिक्षणक्षेत्ररूपेण उपयुज्यते ।
विगतवर्षे १० चलच्चित्रसम्पादनं कृतवान् एकस्य वरिष्ठस्य उत्तरनिर्माणसम्पादकस्य अस्मिन् वर्षे एकः एव आदेशः अस्ति, गतवर्षे च एषः एव आदेशः प्राप्तः । सः लघुनाटकानां सम्पादनं कर्तुं प्रवृत्तः, तस्य “अतिबहुकार्यं सम्पादयितुं” आसीत् । अन्यः वरिष्ठः प्रकाश-इञ्जिनीयरः यः अनेकेषु प्रसिद्धेषु चलच्चित्रदलेषु कार्यं कृतवान् सः अपि लघुनाटकं कर्तुं पङ्क्तौ सम्मिलितः यतः सः स्पष्टतया चलच्चित्रे कार्यं न्यूनं इति अनुभवति स्म
केचन अभ्यासकारिणः अपि सन्ति ये उद्योगं पूर्णतया त्यक्तवन्तः केचन भोजनदातारः, उद्घाटिताः हॉटपोट् भोजनालयाः, अन्तर्जालकम्पनीषु कार्यं कुर्वन्ति, केचन स्वगृहनगरेषु प्रत्यागताः च ।
उष्णधनस्य लुठनात् आरभ्य जलस्य तापमानं शीतलं भवति यावत्
उद्योगे सम्मिलितस्य प्रथमेषु कतिपयेषु वर्षेषु यु यान्जे उष्णधनस्य युगस्य साक्षी अभवत् ।
यु यान्जे इत्यस्य आरम्भः स्थले एव निर्मातृरूपेण कार्यकारीनिर्मातृरूपेण च अभवत्, निर्देशकस्य सहायकः, कार्यकारीनिर्देशकः च इति रूपेण कार्यं कृतवान्, अन्ततः निर्देशकः अभवत् । सः पारिवारिकनीतिशास्त्रम्, आर्थिकव्यापारयुद्धानि, वेषभूषा-विलम्बनम् इत्यादिभिः विविधविषयैः चलच्चित्रेषु भागं गृहीतवान् । तदा अधिकतया १५ तः ६० मिलियन युआन् यावत् व्ययः आसीत् ।
तस्मिन् समये चलच्चित्र-उद्योगे बहु धनं परियोजना च आसन्, निवेश-उत्साहयुक्ताः बहवः जनाः आसन्, व्यावसायिक-चलच्चित्र-दूरदर्शन-कम्पनयः च उदाराः आसन्, तेषु अधिकांशः आर्थिक-शक्तियुक्ताः सामान्य-निवेशकाः अपि भागं ग्रहीतुं इच्छन्ति स्म अचलसम्पत्, खनन, ऊर्जा इत्यादिभ्यः उद्योगेभ्यः आगतः "यदि अहं धनं नष्टं करोमि चेदपि अहं चलच्चित्रेषु निवेशं कर्तुं, मज्जायां सम्मिलितुं च इच्छुकः अस्मि।"
निर्देशकः पटकथालेखकः च किन् शुहुआ (छद्मनाम) स्मरणं कृतवान् यत् किञ्चित्कालं यावत् सः यदा कदापि सानलितुन्-नगरस्य समीपे कस्यापि कॉफी-दुकानस्य अन्तः गच्छति स्म तदा तस्य परितः प्रायः सर्वाणि मेजकानि चलच्चित्रेषु निवेशस्य चर्चां कुर्वन्ति स्म १ अर्बं अधिकस्य बक्स् आफिसस्य एकः प्रसिद्धः निर्देशकः स्नो लेपर्ड फाइनेन्शियल न्यूज् इत्यस्मै अवदत् यत् एकदा उद्योगे "पीपीटी इत्यस्य त्रयः दिव्यपशवः" इति उक्तिः आसीत्, यस्य अर्थः अस्ति यत् यावत्कालं यावत् कतिपये प्रसिद्धाः अभिनेतारः casts could be assembled, "भवता निवेशस्य चिन्ता न कर्तव्या।"
iimedia market consulting इत्यस्य संस्थापकेन झाङ्ग यी इत्यनेन प्रकाशितस्य आँकडानां समुच्चयः दर्शयति यत् चीनीयचलच्चित्रबाजारे निवेशस्य वित्तपोषणस्य च राशिः २०१८ तमे वर्षे चरमपर्यन्तं प्राप्तवती, यत् १२ अरब युआन् इत्यस्य समीपं गता
परन्तु २०१९ तमस्य वर्षस्य अनन्तरं एषा स्थितिः सर्वथा परिवर्तिता अस्ति ।
"i'm not a medicine god", "all or nothing" इत्यादीनां प्रसिद्धानां चलच्चित्राणां निर्माणं कृत्वा bad monkey pictures इत्यस्य मुख्यकार्यकारी वाङ्ग यिबिङ्ग् इत्यनेन चलच्चित्रनिवेशमञ्चे उक्तं यत् २०१९ तमस्य वर्षस्य परितः चलच्चित्रस्य वित्तीयवातावरणं भवति उद्योगः पूर्वस्मात् बहु भिन्नः आसीत् "पूर्वं अधिकानि धनराशिः, अधिकं धनं, अधिकानि परियोजनानि च आसन्, परन्तु अधुना सर्वाधिकं भावः धनस्य अभावः अस्ति।"
बैड् मङ्की पिक्चर्स् इत्यनेन निर्मितस्य "i'm not the god of medicine" इति चलच्चित्रस्य स्टिल्स्
स्रोतः : डौबन्
बोना पिक्चर्स् इत्यस्य मुख्यकार्यकारी यू डोङ्गः अपि बहुवारं उल्लेखितवान् यत् सम्प्रति चलच्चित्रविपण्ये सर्वाधिकं समस्या वित्तपोषणस्य अन्तरं वर्तते। तस्य कम्पनीयाः "ऑपरेशन ड्रैगन" इति चलच्चित्रप्रकल्पः अस्मिन् वर्षे चीनदेशे अद्यावधि सर्वाधिकं निवेशं कृतवान् । बोना पिक्चर्स् इत्यनेन स्वस्य नकदप्रवाहः अस्मिन् चलच्चित्रे एव केन्द्रितः यत् अन्येषां लघुमध्यमलाभानां चलच्चित्रेषु निर्माणं अस्थायीरूपेण अलमार्यां स्थापयितव्यम् आसीत् ।
"चीनचलच्चित्रनिवेशवित्तपोषणविकासप्रतिवेदनस्य (२०२३)" इत्यस्य अनुसारं २०२१ तः २०२३ पर्यन्तं चलच्चित्रदूरदर्शनकम्पनीनां निजीइक्विटीवित्तपोषणस्य संख्या वर्षे वर्षे न्यूनीकृता अस्ति, क्रमशः ५३, ३३, १८ च अभवत् २०१८ तमस्य वर्षस्य तुलने प्रायः अर्धं जातम् ।
बृहत्-उत्पादनेषु अपर्याप्तं नकद-प्रवाहः भवति, लघु-मध्यम-आकारस्य च उत्पादनानि धनं प्राप्तुं न शक्नुवन्ति किं केवलं निवेशकानां धनं नास्ति इति कारणतः?
किन् शुहुआ स्नो लेपर्ड वित्तं अर्थशास्त्रं च अवदत् यत् वर्तमानस्य चलच्चित्रविपण्ये "प्रति चलच्चित्रं एकं जीवनं" इति घटना अधिकाधिकं स्पष्टा भवति केवलं अत्यल्पसंख्याकाः निर्देशकाः अथवा अभिनेतारः "पेटीं वहितुं समर्थाः" इति वक्तुं शक्यते कार्यालयम्," "यतो हि तेषां प्रेक्षकैः सह सहजतां निर्मितवती अस्ति । तदतिरिक्तं निवेशकैः कृतः कोऽपि विकल्पः महतीं अनिश्चिततायाः सामनां करिष्यति।
परन्तु अधुना, ते अन्तिमं वस्तु यत् ग्रहीतुं इच्छन्ति तत् जोखिमम् एव।
भवता व्ययितस्य प्रत्येकं पैसां द्विवारं चिन्तयतु
पूर्वं आर्थिकबलस्य प्रतीकं चलच्चित्रस्य निर्मातारः कतिचन एव आसन् । परन्तु अधुना उत्पादकानां सूची दीर्घा दीर्घा भवति । यथा, "द वाण्डरिंग् अर्थ्" इति, यत् डौबन्-नगरस्य चीनीयसाहसिकचलच्चित्रसूचौ शीर्ष-१ स्थाने अस्ति, तस्य २७ निर्मातारः सन्ति, २०२४ तमे वर्षे वसन्त-महोत्सवस्य बक्स्-ऑफिस-विजेता "हॉट् एण्ड् स्पाइसी" इत्यस्य ३१ भागं गृह्णन्तः कम्पनयः सन्ति
वाङ्ग क्षियाङ्ग (छद्मनाम) एकः वरिष्ठः चलच्चित्रनिवेशकः स्नो लेपर्ड फाइनेन्स इत्यस्मै अवदत् यत् एकतः एतत् यतोहि सर्वेषां धनं नास्ति, प्रत्येकं परिवारेण न्यूनं योगदानं दातव्यं भवति, अतः ते एकत्र परियोजनासु कार्यं कुर्वन्ति , it is to share risks, "इदं चलच्चित्रं लाभप्रदम् अस्ति। , सर्वे अपि एकत्र निम्नभागस्य कृते मतदानं कृतवन्तः।"
उत्तमं परिणामं प्राप्तुं चलच्चित्रनिर्माणं अधिकाधिकं धनं बुद्धिपूर्वकं व्यययति । एकस्य प्रमुखस्य चलच्चित्रस्य दूरदर्शनस्य च कम्पनीयाः एकः व्यक्तिः अवदत् यत् अद्यत्वे एकः महत्त्वपूर्णः व्ययः विज्ञापनः निवेशः च अस्ति, "व्ययस्य प्रायः पञ्चमांशं भवति" इति अन्येषां निवेशानां विषये, यथा समूहप्रदर्शनशुल्कं, तेषां रक्षणं यथासम्भवं कर्तुं शक्यते ।
वाङ्ग क्षियाङ्गः अनुभवितुं शक्नोति यत् निवेशकाः अधिकाधिकं सावधानाः भवन्ति, यदापि पिरामिडस्य शीर्षस्थाने प्रथमपङ्क्तिनिर्देशकानां अभिनेतानां च सम्मुखीभवति।
उष्णविषयाणां महत्त्वं कदापि न अभवत्। विगतवर्षद्वये वास्तविकघटनाभ्यः अनुकूलिताः सस्पेन्सविषयाः यथार्थविषयाश्च धनं प्राप्तुं सर्वाधिकं सुलभाः अभवन्, यदा तु केषाञ्चन अलोकप्रियविषयाणां निवेशः प्राप्तुं कठिनं जातम्
"द सीज आफ् कोवलून् वॉल्ड् सिटी" इत्यस्मात् अद्यापि ।
स्रोतः : डौबन्
कियत् धनं प्राप्तुं शक्नुवन्ति इति अपेक्षया निवेशकाः परियोजनायाः स्थिरतायाः निश्चयस्य च अधिकं चिन्तयन्ति ।
"द सीज आफ् कोलून वॉल्ड् सिटी" इति चलच्चित्रस्य निर्माता चेन् लुओचाओ एकदा सार्वजनिकरूपेण अवदत् यत् मुख्यभूमिदेशे बक्स् आफिस इत्यत्र हाङ्गकाङ्ग-चलच्चित्रेषु दुर्बलप्रदर्शनस्य उदाहरणानां वर्धमानस्य कारणात् बहवः चलच्चित्रकम्पनयः सावधानतां कर्तुं आरब्धाः सन्ति विकल्पान् कृत्वा हाङ्गकाङ्ग-चलच्चित्रेषु निवेशं वितरणं च स्थगयिष्यति।
वाङ्ग क्षियाङ्गः स्नो लेपर्ड फाइनेन्स् इत्यस्मै अवदत् यत् निवेशकानां मध्ये त्रयः सर्वाधिकाः प्रश्नाः सन्ति यत् किं एतत् विमोचयितुं शक्यते? कदा मुक्तं भविष्यति ? धनं पुनः प्राप्तुं कियत्कालं भवति ? मनःशान्तिं प्राप्तुं स्वअधिकारहितस्य च रक्षणार्थं अधिकाधिकाः निवेशकाः पूंजीप्रतिश्रुतिसम्झौतेषु हस्ताक्षरं कर्तुं अपि चयनं कुर्वन्ति ।
अतः वाङ्ग क्षियाङ्ग दुर्लभतया एव तेभ्यः प्रारम्भिकचरणस्य निवेशस्य अनुशंसा करोति यत् अद्यापि चलच्चित्रनिर्माणं न आरब्धवान् तस्य स्थाने सः अधिकानि परियोजनानि अनुशंसयिष्यति ये अस्मिन् वर्षे विमोचिताः भविष्यन्ति येन निवेशकाः परवर्तीचरणस्य निवेशं कर्तुं शक्नुवन्ति प्रतिभागिनां किरायास्थानानां च अन्तिमनिपटनम् ".
निवेशकानां प्रत्येकं पैसां निवेशयितुं पूर्वं द्विवारं चिन्तनीयम्।
यदा "द ऑक्टागोनल केज" इति चलच्चित्रस्य प्रारम्भः अभवत् तदा पृष्ठभूमिफलके निर्मातारः वुक्सी बाओटाङ्ग पिक्चर्स्, लेहुआहुआ पिक्चर्स् च वाङ्ग बाओकियाङ्गस्य स्वकीयानि कम्पनयः आसन्
गतवर्षे अन्ततः यु यान्जे इत्यनेन स्वस्य नूतनस्य चलच्चित्रस्य निवेशः प्राप्तः, परन्तु परियोजनायाः आरम्भार्थं सा राशिः पर्याप्तः नासीत्, अतः सः केवलं धनं प्राप्तुं निरन्तरं शक्नोति स्म ।
चेन् हैताओ अद्यापि स्वस्य नियन्त्रणनिवेशस्य प्रतीक्षां कुर्वन् अस्ति । चलचित्रस्य कथा शिशिरे भवति, शूटिंग् कर्तुं सर्वोत्तमः समयः अस्मिन् वर्षे डिसेम्बरमासस्य अनन्तरं वा आगामिवर्षस्य फेब्रुवरीतः मार्चमासपर्यन्तं वा भवति ।
यदि आन्तरिकरूपेण मिलन्तः केचन निवेशकाः अद्यापि शुभसमाचारं आनेतुं असफलाः भवन्ति तथा च चलच्चित्रं समये एव प्रक्षेपणं कर्तुं न शक्यते तर्हि तस्य अन्यं शिशिरं त्यक्तव्यं भविष्यति।