समाचारं

गुइयाङ्ग ब्राइट् केन्द्रीयविद्यालयः सामाजिकाभ्यासविज्ञानस्य लोकप्रियीकरणं क्रियाकलापं कर्तुं ७११ यांक्सुए होङ्गपेई शिक्षाशिबिरं गतः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 27 सितम्बर(संवाददाता हू है) अद्यैव गुइयांग् ब्राइट् केन्द्रीयविद्यालयस्य प्रायः ४० छात्राः चेन्झौ मॉडलविमानसङ्घस्य चीनराष्ट्रीयपरमाणुनिगमस्य च संयुक्तरूपेण आयोजितेषु सामाजिकाभ्यासविज्ञानलोकप्रियीकरणक्रियाकलापेषु भागं ग्रहीतुं ७११ यांक्स्यू होङ्गपेईशिक्षाशिबिरं गतवन्तः।
छात्राः एकत्र समागत्य "द मेरिटोरियस सर्विस" इत्यस्य आश्चर्यजनकं भिडियो दृष्टवन्तः । पर्दायां प्रत्येकं पुण्यव्यक्तिः स्वस्य रक्तस्य समर्पणस्य च उपयोगेन देशस्य वैभवस्य निर्माणं कृतवान् । ते कष्टानां सम्मुखे धैर्यं धारयन्ति, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेषु नवीन-उच्चतां स्केल कुर्वन्ति, स्व-देशस्य, देशस्य च रक्षणार्थं स्वप्राणान् जोखिमे स्थापयन्ति च |. छात्राः पुण्यकर्मकथाभिः अतीव आकृष्टाः आसन्, कदाचित् गहनविचारे पतन्ति स्म, कदाचित् अश्रुपातं कुर्वन्ति स्म ।
पश्चात् छात्राः रहस्यमयं इम्प्रेशन ७११ (भूमिगतनागरिकवायुरक्षापरियोजना) इति स्थले आगतवन्तः । अत्र प्रविश्य एव इतिहासस्य निःश्वासः भवतः मुखं प्रहरति । अन्धकारमयमार्गाः, ठोससुविधाः च तस्य विशेषयुगस्य कथां कथयन्ति इव । व्यावसायिकमार्गदर्शकानां नेतृत्वे वयम् अस्मिन् गुप्तभूमिगतजगति यात्रां कृतवन्तः, प्रत्येकं पदं नवीनतायाः, आघातेन च परिपूर्णम् आसीत् । इतिहासस्य गुरुभावः अज्ञातकथाः कथयति इव । छात्राः न केवलं नागरिकवायुरक्षापरियोजनानां महत्त्वं निर्माणसिद्धान्तान् च ज्ञातवन्तः। इयं क्षेत्रयात्रा निःसंदेहं राष्ट्ररक्षाशिक्षायाः सजीवः पाठः आसीत् । न केवलं ते नागरिकवायुरक्षापरियोजनानां महत्त्वं अवगच्छन्ति स्म, अपितु कठिनतया प्राप्तस्य शान्तिस्य अपि ते गभीररूपेण अवगच्छन्ति स्म ।
एषा विज्ञानलोकप्रियीकरणाभ्यासः इतिहासस्य यथार्थतायाः, भावनायाः, ज्ञानस्य च सह सम्यक् संयोजनं करोति । गुआङ्गमिंग् केन्द्रीयविद्यालयस्य छात्राः "मेरिट्स् आफ् मेरिट्" इति दर्शनेन शक्तिं प्राप्तवन्तः, इम्प्रेशन्स् ७.११ इत्यस्य अन्वेषणं कुर्वन्तः इतिहासस्य बोधं च प्राप्तवन्तः । मम विश्वासः अस्ति यत् आगामिषु दिनेषु छात्राः पुण्यव्यक्तिनां उदाहरणम् अनुसृत्य वैज्ञानिकं सांस्कृतिकं च ज्ञानं ज्ञातुं परिश्रमं करिष्यन्ति, चीनीराष्ट्रस्य महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणे च योगदानं दास्यन्ति।
प्रतिवेदन/प्रतिक्रिया