समाचारं

"जियांगसुनगरे अध्ययनं कृत्वा चीनस्य स्वप्नस्य अनुसरणं कुर्वन्तु" चीनदेशस्य जियांगसुविश्वविद्यालयानाम् अन्तर्राष्ट्रीयछात्राणां कृते "प्रथमः पाठः" नानजिङ्गविश्वविद्यालये वायुयानशास्त्रस्य अन्तरिक्षविज्ञानस्य च सफलतया आयोजितः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के चीनदेशस्य जियांगसुविश्वविद्यालयानाम् अन्तर्राष्ट्रीयछात्राणां कृते २०२४ तमे वर्षे जियांगसुप्रान्तीयशिक्षाविभागेन आयोजितः "जिआङ्गसुनगरे अध्ययनं चीनस्य स्वप्नः च" इति कार्यक्रमः जियांग्जुन् रोड् परिसरे आयोजितः नानजिंग वायुयानशास्त्र एवं अंतरिक्ष विज्ञान विश्वविद्यालय। यांग शुबिंग, प्रांतीय शिक्षा विभाग के उपनिदेशक, जिन शांगजुन, प्रांतीय विदेशकार्यालय के उपनिदेशक, शि जिओहुई, प्रांतीय लोक सुरक्षा विभाग के प्रांतीय निकास-प्रवेश प्रशासन ब्यूरो के राजनीतिक आयुक्त, शी दानिंग, के उपाध्यक्ष नानजिंग-विश्वविद्यालयस्य वायुयानशास्त्र-अन्तरिक्ष-विज्ञान-विश्वविद्यालयः, तथा च दलसमितेः स्थायीसमितेः सदस्यः वाङ्ग-हुई/प्रचारविभागस्य निदेशकः च अस्मिन् कार्यक्रमे उपस्थिताः आसन् नानजिंगविश्वविद्यालयः, दक्षिणपूर्वविश्वविद्यालयः, सूझौविश्वविद्यालयः, नानजिंगविश्वविद्यालयः, होहाईविश्वविद्यालयः, नानजिंगविमानशास्त्रविश्वविद्यालयः, होहाईविश्वविद्यालयः, जियांगसूविश्वविद्यालयः च इत्यादीनां प्रान्तस्य १२ विश्वविद्यालयेभ्यः प्रायः ४०० जनाः उपस्थिताः आसन्
शि दानिङ्ग् इत्यनेन विद्यालयस्य पक्षतः भाषणं कृत्वा उपस्थितानां नेतारणाम्, शिक्षकाणां, छात्राणां च हार्दिकं स्वागतं कृतम्, तथा च सर्वेभ्यः प्रान्तेभ्यः जियांगसु-नगरं आगच्छन्तानाम् नूतनानां छात्राणां हार्दिकं अभिवादनं कृतम्। शि डानिङ्ग इत्यनेन चीनदेशे विदेशे अध्ययने शिक्षा मम देशस्य शिक्षायाः अन्तर्राष्ट्रीयप्रभावं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति इति चीनदेशे विदेशे अध्ययने शिक्षा चिरकालात् अर्थनिर्माणे केन्द्रीकृता अस्ति। चीनदेशे उच्चशिक्षायाः प्रमाणीकरणं ए-स्तरीयं उच्चगुणवत्तायुक्तं “china southern airlines इत्यत्र अध्ययनम्” "ब्राण्ड् प्रभावस्य विस्तारः निरन्तरं भवति। भविष्यं दृष्ट्वा, विद्यालयः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितं करिष्यति, "दायित्वस्य भावः, अभिनवभावना, अन्तर्राष्ट्रीयदृष्टिः, मानवतावादीभावना च" अधिकानि अभिनवानि अन्तर्राष्ट्रीयप्रतिभानि संवर्धयिष्यति ", चीनी कथाः कथयन्तु, चीनी अनुभवं प्रसारयन्तु, मुद्दा च चीनस्य स्वरः मानवजातेः कृते साझाभविष्यस्य समुदायस्य निर्माणं प्रवर्धयितुं ठोसप्रतिभासमर्थनं प्रदाति, तथा च एकस्य सशक्तस्य देशस्य निर्माणे अधिकं चीनदक्षिणबुद्धिं बलं च योगदानं करोति तथा च राष्ट्रीय कायाकल्प। शी दानिङ्ग् इत्यनेन नवीनशिक्षकान् व्यावसायिकज्ञानं चीनीभाषां च सम्यक् शिक्षितुं, चीनदेशस्य गहनबोधं भवितुं, चीनदेशस्य विदेशदेशानां च मैत्रीपूर्णसहकार्यस्य साक्षिणः, लाभार्थिनः, निर्मातारः, प्रसारकाः च भवितुम् प्रोत्साहिताः।
याङ्ग शुबिङ्ग् इत्यनेन दर्शितं यत् प्रथमवारं जियांग्सु इत्यनेन चीनदेशे अन्तर्राष्ट्रीयछात्राणां कृते "विद्यालयस्य प्रथमपाठः" इति क्रियाकलापः प्रान्ते आयोजितः, यस्य उद्देश्यं छात्रान् नूतनप्रारम्भबिन्दौ स्थातुं, नूतनयात्रायां अग्रे गन्तुं, तथा च नूतनं प्रगतिम् कुर्वन्तु। सः परिचयं दत्तवान् यत् जियाङ्गसुः प्रमुखः आर्थिकः, सांस्कृतिकः, शैक्षिकः च प्रान्तः अस्ति, विदेशीयछात्राणां कृते चीनदेशे अध्ययनार्थं मुख्यलक्ष्यप्रान्तेषु अन्यतमः अस्ति सः अन्तर्राष्ट्रीयछात्राणां कृते त्रीणि आशाः अग्रे स्थापयति स्म : प्रथमं, विद्यालये स्वसमयं पोषयति, कठिनतया अध्ययनं करोति, स्वस्य उन्नतिं करोति, अध्ययने सफलतां प्राप्नोति, समाजस्य सेवां करोति च द्वितीयं, सांस्कृतिकविनिमयक्रियाकलापेषु सक्रियरूपेण भागं गृह्णाति तथा च व्यक्तिगतरूपेण जियांगसुस्य दीर्घकालीन-इतिहासस्य अनुभवं करोति; संस्कृतिः आर्थिकसामाजिकविकासे च महत्परिवर्तनं भवति .
दक्षिणपूर्वविश्वविद्यालयस्य कजाख-डॉक्टरेट्-छात्रा यियुना नवीनशिक्षकाणां प्रतिनिधिरूपेण चीनीय-इतिहास-संस्कृतेः प्रति स्वस्य प्रेम्णः, जियांग्सु-नगरे विदेशे अध्ययनस्य अनुभवं च साझां कृतवती यियुना नानजिङ्ग्-नगरे स्वस्य अध्ययनस्य अभ्यासस्य च वर्णनार्थं "सहस्रमाइलस्य यात्रा एकेन सोपानेन आरभ्यते" इति वाक्यस्य उपयोगं कृतवती, कलाविषये सैद्धान्तिकसंशोधनं गभीरं कर्तुं स्वस्य अल्मा मेटर-स्थले एव स्थातुं स्वस्य दृढनिश्चयं, सांस्कृतिकक्षेत्रे योगदानं दातुं स्वस्य सद्-अपेक्षा च प्रकटितवती भविष्ये चीनदेशस्य विदेशदेशानां च आदानप्रदानं भवति . तस्याः भाषणं नूतनसत्रस्य आकांक्षा, शिक्षकाणां छात्राणां च शुभकामनाभिः परिपूर्णम् आसीत् ।
याङ्गझौ विश्वविद्यालयस्य अमेरिकन-डॉक्टरेट्-छात्रः बेन्जामिनः भौतिकशास्त्रस्य शिक्षणस्य अनुरागं, "असंभवभौतिकशास्त्रेण" प्रेरितः सन् चीनदेशे अध्ययनं कर्तुं चयनस्य यात्रां च साझां कृतवान् सः नासा-अन्तरिक्ष-ग्रीष्मकालीन-शिबिरे तथा याङ्गझौ-विश्वविद्यालयस्य bingo-प्रकल्पे भागं गृह्णन् चीनीय-छात्रैः सह स्वस्य आदान-प्रदान-अनुभवानाम् विषये चर्चां कृतवान् एते अनुभवाः न केवलं चीनस्य अर्थव्यवस्थायाः, विज्ञानस्य, प्रौद्योगिक्याः च, अन्तर्राष्ट्रीय-सहकार्य-क्षमतायाः च विषये तस्य अवगमनं गभीरं कृतवन्तः, अपितु जियांग्सु-संस्थायाः विषये तस्य अवगमनं अपि प्रेरितवन्तः इतिहासः, संस्कृतिः, आधुनिकविकासः च। सः आशास्ति यत् एकस्मिन् दिने चीन-अमेरिका-देशयोः वैज्ञानिकसंशोधनसहकार्यं सांस्कृतिकविनिमयं च कर्तुं सः योगदानं दातुं शक्नोति।
होहाई विश्वविद्यालयस्य जलसंसाधनस्य जलविज्ञानस्य च विशेषज्ञः प्रोफेसरः झाङ्ग के इत्यनेन ट्यूटरप्रतिनिधिरूपेण अन्तर्राष्ट्रीयछात्राणां कृते जियांग्सुनगरे तेषां भविष्यस्य अध्ययनस्य जीवनस्य च अष्टसुझावः प्रस्ताविताः। सः प्रथमं छात्रान् स्वस्य अवकाशसमयस्य उपयोगं कृत्वा जियांग्सु-नगरस्य पारम्परिकसंस्कृतेः आधुनिकनगरीयपरिदृश्यस्य च गहनतया अनुभवं कर्तुं, निरन्तरं स्वस्य क्षितिजस्य विस्तारं कर्तुं, व्यक्तिगतवृद्धिं च प्रवर्धयितुं प्रोत्साहितवान्; , तथा पार-सांस्कृतिक-आदान-प्रदानेषु सक्रिय-भागित्वस्य वकालतम् अकरोत् , सामूहिककार्यस्य शैक्षणिक-आदान-प्रदानस्य च माध्यमेन विभिन्नसांस्कृतिकपृष्ठभूमिकानां छात्रैः सह संवादं करोति, समस्यानिराकरणक्षमतासु सुधारं करोति तथा च समीक्षात्मकचिन्तनस्य विकासं करोति सः छात्रान् गहनमैत्रीं स्थापयितुं भविष्यस्य करियरविकासस्य आधारं स्थापयितुं च प्रोत्साहयति he emphasizes establishing good relationships with mentors संचारस्य महत्त्वस्य विषये छात्रान् सक्रियरूपेण स्वप्रशिक्षकाणां शैक्षणिकमार्गदर्शनं प्राप्तुं सल्लाहः दीयते। तस्मिन् एव काले सः अन्तर्राष्ट्रीयछात्रान् स्मारितवान् यत् सांस्कृतिकविनिमयस्य दूताः इति नाम्ना ते आव्हानानां सम्मुखे शिक्षितुम्, परस्परं च साझां कुर्वन्तु, सः छात्रान् लचीलाः भवितुं प्रोत्साहयति स्म, आव्हानानि च वृद्धेः अवसररूपेण मन्यन्ते अन्ते सः आशास्ति यत् छात्राः जियांग्सु-नगरे ज्ञातस्य ज्ञानस्य कौशलस्य च उपयोगं स्वस्वक्षेत्रेषु नेतारः नवीनकाराः च भूत्वा विश्वविकासे योगदानं दातुं शक्नुवन्ति।
विदेशीयछात्राणां कानूनीजागरूकतां वर्धयितुं, आयोजने प्रान्तीयजनसुरक्षाविभागेन निर्मितं कानूनीसुरक्षाशिक्षणस्य विडियो अपि वाद्यते यत् जियांग्सुनगरे अध्ययनं कुर्वतां छात्राणां कृते सुरक्षाशिक्षां कर्तुं तथा च जियांगसुनगरे विदेशीयछात्राणां मम देशस्य सचेतनतया पालनार्थं प्रवर्धनं कर्तुं च नियमाः विनियमाः च।
अबेरा ताडेस्से एटिचा नामकः इथियोपियादेशस्य स्नातकः यः सम्प्रति इथियोपियादेशस्य उपमहालेखापरीक्षकः अस्ति, सः उत्कृष्टपूर्वविद्यार्थीप्रतिनिधिषु अन्यतमः इति रूपेण स्वस्य विश्वविद्यालयस्य अध्ययनस्य जीवनस्य च अनुभवं विडियोद्वारा साझां कृतवान्, चीनदेशस्य अवगमनात् चीनदेशस्य प्रेम्णः यात्रायाः वर्णनं कृतवान्। सः अन्तर्राष्ट्रीयछात्राणां कृते चीनदेशस्य सम्यक् शिक्षाव्यवस्थायाः प्रशंसाम् अकरोत्, बहुमूल्यं शिक्षणस्य अवसरं प्रदातुं विद्यालयाय कृतज्ञतां प्रकटितवान् च। सः अन्तर्राष्ट्रीयछात्रान् व्यावसायिकज्ञानं ज्ञातुं परिश्रमं कर्तुं, चीनदेशेन सह मैत्रीपूर्णविनिमयस्य दूताः भवितुम्, द्विपक्षीय-आर्थिक-सहकार्यस्य विकासस्य च प्रवर्धने योगदानं दातुं च प्रोत्साहितवान्
पाकिस्तानी पूर्वविद्यार्थी वसीम रजा सम्प्रति नानजिंग कृषिविश्वविद्यालयस्य संसाधनपर्यावरणविज्ञानविद्यालये सहायकप्रोफेसरः अस्ति, सः शिक्षाविदः शेन् किरोङ्गस्य अन्तर्राष्ट्रीयदले कार्यं करोति सः चीनदेशे स्वस्य २० वर्षाणां अध्ययनस्य जीवनस्य च समीक्षां कृतवान्, जियांग्सु-नगरस्य जनानां आतिथ्यस्य, नानजिङ्ग्-नगरस्य समावेशी-संस्कृतेः च अत्यन्तं प्रशंसाम् अकरोत् । पाकिस्ताने २००५ तमे वर्षे भूकम्पस्य समये नानजिंग् कृषिविश्वविद्यालयस्य शिक्षकैः छात्रैः च प्रदत्तस्य निस्वार्थसहायतायाः स्मरणं कृत्वा वसीमराजः चीनदेशस्य प्रति गहनं कृतज्ञतां प्रकटितवान्। सः कनिष्ठछात्रान् चीनदेशे अध्ययनस्य अवसरं पोषयितुं, चीनीयसंस्कृतेः गहनतया अनुभवं कर्तुं, विदेशे अध्ययनजीवनस्य सुन्दराणि स्मृतयः त्यक्तुं च प्रोत्साहितवान्
आयोजनस्य अन्ते नानजिङ्गविश्वविद्यालयस्य वायुयानशास्त्रस्य अन्तरिक्षयानस्य च विदेशीयछात्रकलादलस्य जियांग्सुविश्वविद्यालयस्य छात्रप्रतिनिधिभिः च क्लासिकं जियाङ्गसुलोकगीतं "चमेली" गायितम्, तथा च "सत्रस्य प्रथमः पाठः" सफलसमाप्तिम् अभवत्
चीनदेशस्य जियांग्सुविश्वविद्यालयानाम् अन्तर्राष्ट्रीयछात्राणां कृते "प्रथमः पाठः" न केवलं अनुष्ठानात्मकः स्वागतसमागमः, अपितु "जियांगसुनगरे अध्ययनं चीनदेशे च स्वस्वप्नानां अनुसरणं" इति अन्तर्राष्ट्रीयछात्राणां जीवनयात्रायाः अद्भुतः आरम्भः अपि अस्ति, यस्य कृते द्वारं उद्घाटयति international students to understand china. प्रान्तीयशिक्षाविभागः निकटभविष्यत्काले रिकार्डिङ्गरूपेण प्रसारणरूपेण च "विद्यालयस्य प्रथमपाठः" द्रष्टुं सर्वप्रान्तात् अन्तर्राष्ट्रीयछात्रान् संगठयिष्यति एतत् शैक्षिकं सांस्कृतिकं च आदानप्रदानं अन्तर्राष्ट्रीयछात्राणां कृते पूर्णतया कर्तुं अवसरं प्रदास्यति चीनदेशं अवगत्य जियांगसु इत्यस्य अनुभवं कुर्वन्तु, तथा च विभिन्नसंस्कृतीनां मध्ये परस्परं अवगमनं प्रवर्धयन्ति, सम्मानं च कुर्वन्ति, चीनदेशे अन्तर्राष्ट्रीयमैत्रीयाः राजदूतरूपेण वर्धयितुं, चीनदेशस्य विदेशेषु च सांस्कृतिकविनिमयस्य परस्परशिक्षणस्य च सेतुनिर्माणं कुर्वन्ति, संयुक्तरूपेण च प्रचारार्थं योगदानं ददति मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणम्। (चीन दैनिक जियांगसु रिपोर्टर स्टेशन cangwei)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया