समाचारं

शीर्षषट् प्रतियोगिनः प्रत्यक्षतया पञ्जीकरणं कर्तुं शक्नुवन्ति! ग्वाङ्गझौ हुआङ्गपु विद्युत् कौशलप्रतियोगितायाः आयोजनं करोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के ग्वाङ्गझौ विकासक्षेत्रस्य हुआङ्गपुमण्डलस्य च १६ तमे व्यावसायिककौशलप्रतियोगितायाः अन्तिमप्रतियोगिता - विद्युत्कर्ता अन्तिमपक्षः सुचारुतया अभवत् प्रतियोगितायाः संयुक्तरूपेण प्रायोजिताः हुआङ्गपुजिल्लामानवसंसाधनसामाजिकसुरक्षाब्यूरो तथा हुआङ्गपुजिल्लाश्रमिकसङ्घसङ्घः, गुआङ्गडोङ्गरोबोटसङ्घस्य मेजबानी भवति, ग्वाङ्गझौ हुआङ्गपुव्यावसायिकतकनीकीविद्यालयेन सह-आयोजितः च अस्ति क्षेत्रे उद्यमानाम् ४० विद्युत्कर्ताविशेषज्ञाः प्रारम्भिकप्रदर्शने उत्तीर्णाः भूत्वा अन्तिमपक्षे प्रवेशं प्राप्तवन्तः ।
गुआङ्गडोङ्ग रोबोट् एसोसिएशनस्य महासचिवः झाङ्ग झुहेङ्गः अवदत् यत् मम देशस्य विनिर्माण-उद्योगस्य परिवर्तनं त्वरितं कृत्वा उच्चस्तरीयं, बुद्धिमान्, हरितं च उन्नयनं कृत्वा, मूलभूतप्रतिभासमर्थनरूपेण, विद्युत्कर्तानां पूर्वमेव अभावः अस्ति guangzhou. विद्युत्कर्ताविशेषज्ञानाम् प्रारम्भिकपञ्जीकरणं उत्साहपूर्णम् इति कथ्यते तस्मिन् एव काले प्रतियोगितायाः सामग्री उद्योगस्य उच्चगुणवत्तायुक्तविकासाय उद्यमानाम् अग्रपङ्क्ति आवश्यकतानां निकटतया अनुसरणं कृतवती
इदं अन्तिमपक्षं प्रासंगिकराष्ट्रीयकौशलमानकानां अनुरूपं कृतम् आसीत् तथा च "सैद्धान्तिकपरीक्षा + व्यावहारिककौशलम्" इति द्वौ भागौ आस्ताम् कुलस्कोरयुक्तानां शीर्ष ५०% प्रतियोगिनां कृते वरिष्ठविद्युत्कर्ता प्रमाणपत्रं निर्गतं भविष्यति तथा च प्रत्यक्षतया गृहपञ्जीकरणाय योग्यतां प्राप्स्यति शिल्पी"।
गुआंगझौ हुआङ्गपु व्यावसायिकतकनीकीविद्यालये विद्युत्यान्त्रिकप्रौद्योगिकीअनुप्रयोगे मुख्यशिक्षकः अध्यापकः लान् किआन्कियनः अवदत् यत् विद्यालयेन एषा प्रतियोगिता क्रमशः चतुर्वर्षेभ्यः आयोजिता, येन व्यावसायिकप्रतिभाप्रशिक्षणस्य गुणवत्तायां प्रभावीरूपेण सुधारः अभवत्।
अस्मिन् वर्षे व्यावसायिककौशलप्रतियोगितायाः विषयः "स्वप्नानां निर्माणार्थं कोटिजनानाम् सशक्तीकरणाय च हुआङ्गपुनगरे प्रतिभाः एकत्रिताः" इति विषयः अस्ति, यत्र विद्युत्कर्ताप्रतियोगितायाः अतिरिक्तं औद्योगिकप्रतियोगितायाः अतिरिक्तं प्रायः २०० कुशलप्रतिभानां आकर्षणं कृतम् रोबोट् सिस्टम् ऑपरेटर्, वृद्धानां परिचर्या caregiver, चीनी पाककर्त्ता, चीनी पेस्ट्री शेफ प्रतियोगिता च। प्रतियोगितायां ये सर्वे प्रतियोगिनः विजेतापुरस्कारं वा ततः अधिकं वा जित्वा तत्सम्बद्धप्रकारस्य कार्यस्य व्यावसायिकयोग्यताप्रमाणपत्रं युगपत् प्राप्नुयुः।
ज्ञातं यत् अग्रिमे चरणे हुआङ्गपुमण्डलस्य मानवसंसाधनसामाजिकसुरक्षाब्यूरो वरिष्ठानां परिनियोजनापेक्षासु क्षेत्रीयउद्योगस्य आवश्यकतासु च ध्यानं ददाति, व्यावसायिककौशलप्रतियोगितानां प्रदर्शनं अग्रणीभूमिकां च पूर्णं क्रीडां दास्यति, आग्रहं करिष्यति प्रतियोगिताद्वारा प्रशिक्षणं प्रवर्धयन्, प्रतियोगिताद्वारा प्रतिभानां चयनं, प्रतियोगिताद्वारा च सशक्तीकरणं, तथा च कौशलस्य सम्मानं प्रबलतया सृजति प्रतिभा, एकं सशक्तं सामाजिकं वातावरणं यत् कुशलप्रतिभानां मूल्यं ददाति, सर्वेषु क्षेत्रेषु उच्चकुशलप्रतिभानां परिमाणात्मकवृद्धिं गुणात्मकसुधारं च त्वरयति जीवनस्य, तथा च हुआङ्गपुमण्डलस्य उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासाय सशक्तं उच्चकुशलप्रतिभासमर्थनं प्रदाति।
पाठः चित्राणि च/गुआंगझौ दैनिकं नवीनं पुष्पं नगरस्य संवाददाता: zeng jun संवाददाता: chen guanyuगुआंगज़ौ दैनिक नव पुष्प शहर सम्पादक: पेंग wenqiang
प्रतिवेदन/प्रतिक्रिया