"when the mountain flowers are blooming" scored 9.0: पात्रं निर्मातुं भवद्भिः "त्वक्" किन्तु "अस्थि" अपि चित्रितव्यम् ।
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
□लिङकियाओ (चांग'आन विश्वविद्यालय) २.
अधुना एव "when the mountain flowers bloom" इति हिट् नाटकं douban इत्यत्र ९.० स्कोरं प्राप्तवान्, येन २०२४ तमे वर्षे अद्यावधि घरेलुटीवीनाटकानां कृते douban इत्यत्र सर्वाधिकं स्कोरः प्राप्तः नाटकस्य निर्देशनं fei zhenxiang इत्यनेन कृतम् अस्ति तथा च song jia इत्यस्य अभिनयः अस्ति यत् एतत् "july 1st medal" इत्यस्य विजेता zhang guimei इत्यस्य कर्मणाम् अस्ति पर्वतीयक्षेत्रेषु शिक्षायाः कृते नूतनं अध्यायं लिखितुं तस्याः परिश्रमः स्वेदः च।
किमर्थम् अस्ति यत् "i am a mountain" इति चलच्चित्रं, यत् huaping girls' high school इत्यस्य कथायाः रूपान्तरितम् अपि च प्रधानाध्यापकस्य zhang guimei इत्यस्य भूमिकां निर्वहति, विवादस्य कारणेन douban इत्यत्र कोऽपि रेटिंग् नास्ति, परन्तु टीवी-श्रृङ्खला mountain flowers are blooming" इति डौबन् इत्यत्र ९.० इति उच्चं स्कोरं प्राप्तवान्? कुञ्जी पात्रस्य व्याख्यां करणीयम्, न केवलं "त्वक्" चित्रयितुं, अपितु "अस्थीनां" चित्रणम् अपि ।
"अस्थिरूपं" विना केवलं "त्वक्रूपं" युक्ता व्याख्या पात्राणि उत्तमाः परन्तु आत्माहीनाः प्रतिमाः परिणमयिष्यन्ति । नटः गिरगिट इव स्वरं, केशविन्यासं, चालनम् इत्यादीनि परिवर्त्य नूतनानि पात्राणि निर्मातुं समर्थः भवति । परन्तु पात्रस्य व्याख्यां कुर्वन् केवलं अभिनयः एव पात्रस्य ८०% भागः भवितुम् अर्हति । यथा, प्रधानाध्यापकस्य झाङ्गगुइमेइ इत्यस्य हाइकिंगस्य संस्करणे वयं केशविन्यासस्य, वस्त्रस्य, त्वचायाः अपि स्थितिः एकैकं प्रजननं द्रष्टुं शक्नुमः, परन्तु प्रधानाध्यापकस्य झाङ्गस्य शाश्वतं आत्मानं न द्रष्टुं शक्नुमः, प्रेक्षकाः च विश्वासस्य शक्तिं अनुभवितुं न शक्नुवन्ति। तस्याः नेत्रेषु "अहम् एतावत् दुःखदः" "किं कर्तव्यम्?" इति च प्रकाशितम् । अतः तस्याः केवलं झाङ्ग गुइमेइ इत्यस्य रूपं वर्तते, परन्तु झाङ्ग गुइमेइ इत्यस्य भावना नास्ति ।
अतः पात्रस्य निर्माणकाले अस्माभिः न केवलं "त्वक्" एव चित्रितव्यं, अपितु "अस्थिषु" अपि चित्रणं कर्तव्यम् । "अस्थिचरण" उत्कीर्णनस्य प्रक्रिया आत्मामिश्रणस्य यात्रा अस्ति । सोङ्ग जिया इत्यस्य झाङ्ग गुइमेई इत्यस्य संस्करणम् अपि तस्य आकृतिं पुनः प्रदर्शितवती, परन्तु सा प्रेक्षकाणां समक्षं जीवन्तं आत्मानं प्रस्तुतवती । सा यत् झाङ्ग गुइमेई क्रीडति सः कटुः नास्ति, अपितु प्रसन्नः, यस्य आत्मानं किमपि न बिभेति। यतः सा झाङ्ग गुइमेई इत्यस्य विश्वासं अनुभवति स्म, एतत् विश्वासं च स्वस्य मांसे रक्ते च रोपितवती, तस्याः नेत्रेषु आश्चर्यजनकशक्तिं प्रसारितवती। सा केवलं सरलः अभिनेत्री नास्ति, अपितु अधिकं दूत इव अस्ति यः प्रधानाध्यापकस्य झाङ्गस्य आध्यात्मिकशक्तिं प्रसारयति। झाङ्ग गुइमेई, पौराणिकस्य मुख्याध्यापिका "द मूर्खः ओल्ड मेन मूव्स माउंटेन्स्" इत्यस्य आधुनिकसंस्करणम् । तां क्रीडितुं अस्माभिः तस्याः कदापि न त्यजति इति भावनां गृहीतव्या; सोङ्ग जिया इत्यस्याः प्रदर्शनं आत्मा-आत्म-संवादः अस्ति टीवी-श्रृङ्खलायां सा वास्तवमेव झाङ्ग-गुइमेई अभवत् ।
अवश्यं "रूपं" महत्त्वपूर्णं नास्ति इति अस्य अर्थः न भवति । प्रत्युत "पृष्ठस्य" वर्णनं प्रत्येकं विस्तरेण कार्यान्वितं कर्तव्यं यथा प्रेक्षकाः निराशाः न भविष्यन्ति। "यदा पर्वतपुष्पाणि पुष्पन्ति" इति "पृष्ठं" परिष्कृत्य कृष्णफलके लेखनं, प्रधानाध्यापकस्य हस्ते प्लास्टरं, स्वरस्य स्वरं, तस्य गमनविधिः इत्यादयः। "त्वक्" अत्यन्तं पुनः सृष्ट्वा, "अस्थीनां" आकारं दातुं "त्वक्" छित्त्वा, पात्राणां पृष्ठतः आत्मायाः शक्तिं दृष्ट्वा च, सम्भवतः "यदा पर्वतपुष्पाणि पुष्पन्ति" इत्यस्मिन् जनानां हृदयं स्पृशितुं एतत् कुञ्जी अस्ति "" ।
चलचित्र-दूरदर्शन-नाटकानि स्वयमेव स्वस्थं उत्थानकरं च ऑनलाइन-वातावरणं निर्मातुं सामाजिकसौन्दर्यमूल्यानां सम्यक् मार्गदर्शनं कर्तुं च उत्तरदायित्वं दायित्वं च वहन्ति सोङ्ग जिया अवदत् यत् "अहम् आशासे यत् "यदा पर्वतपुष्पाणि पुष्पन्ति" इति माध्यमेन अधिकाः जनाः अध्यापिका झाङ्गस्य भावनां अवगन्तुं शक्नुवन्ति, तस्याः भावनां च शिक्षितुं शक्नुवन्ति "यदा पर्वतपुष्पाणि पुष्पन्ति" इति सफलं "वृत्तात् बहिः" प्रेक्षकाणां अनुमतिं दत्तवती to see the teachers and students of huaping girls' high school भावनायाः दृढता प्रेक्षकाणां परिश्रमस्य उद्यमशीलतायाः च भावनां विकसितुं मार्गदर्शनं करोति, तथा च मुख्यविषयनाटकस्य प्रेक्षकाणां अपेक्षाः पुनः परिभाषयति तस्य प्रभावः सकारात्मकः दूरस्थः च अस्ति। प्राप्य ।