2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्र, २७ सितम्बर (रिपोर्टर पान युन्झाओ डेङ्ग ज़ियान्लाई) २७ सितम्बर दिनाङ्के स्थानीयसमये सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी संयुक्तराष्ट्रसङ्घस्य महासचिवगुटेरेस् इत्यनेन सह... न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वेषु ।
वाङ्ग यी इत्यनेन राष्ट्रपतिः शी जिनपिङ्गस्य हार्दिकं अभिवादनं गुटेरेस् इत्यस्मै प्रदत्तं यत् महासचिवमहोदयः अस्मिन् मासे प्रारम्भे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलने भागं ग्रहीतुं विशेषातिथिरूपेण बीजिंगनगरं गतः of views with you, discussed the general trend of the world, and reached many important consensus , संयुक्तराष्ट्रसङ्घेन सह चीनस्य सहकार्यस्य दिशां दर्शयन्। चीनदेशः संयुक्तराष्ट्रसङ्घं भविष्ये शिखरसम्मेलनानां सफलतया आयोजनं कृत्वा अभिनन्दनं करोति। चीनदेशः विश्वशान्तिविकासस्य प्रवर्धनार्थं, "भविष्यसम्झौतेः" दृष्टिः यथार्थरूपेण परिणतुं, मानवजातेः कृते उत्तमं भविष्यं उद्घाटयितुं च संयुक्तराष्ट्रसङ्घेन सह सहकार्यं सुदृढं कर्तुं इच्छति।
वाङ्ग यी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयस्थितिः यथा यथा जटिला भवति तथा च वैश्विकजोखिमाः आव्हानाः च यथा यथा अधिकं प्रमुखाः भवन्ति तथा तथा संयुक्तराष्ट्रसङ्घस्य अधिकारस्य रक्षणं संयुक्तराष्ट्रसङ्घस्य मूलभूमिकायाः पूर्णं कार्यं दातुं च महत्त्वपूर्णं भवति। राष्ट्रपतिः शी जिनपिङ्गः मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य प्रमुखा अवधारणा प्रस्ताविता अस्ति तथा च त्रीणि प्रमुखाणि वैश्विकपरिकल्पनाः प्रस्ताविताः सन्ति, येषां मूलतः संयुक्तराष्ट्रसङ्घस्य सह अन्तर्राष्ट्रीयव्यवस्थायाः रक्षणं भवति तथा च उद्देश्यानाम् आधारेण अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां रक्षणं च संयुक्तराष्ट्रसङ्घस्य चार्टर् इत्यस्य सिद्धान्ताः । चीनदेशः संयुक्तराष्ट्रसङ्घस्य कार्ये पूर्णतया समर्थनं करिष्यति।
गुटेरेस् वाङ्ग यी इत्यनेन राष्ट्रपतिं शी जिनपिङ्ग् इत्यस्मै स्वस्य हार्दिकं अभिवादनं प्रसारयितुं आह। गुटेरेस् संयुक्तराष्ट्रसङ्घस्य दीर्घकालीनसमर्थनस्य कृते चीनदेशस्य कृते कृतज्ञतां प्रकटितवान्, विशेषतः भविष्यस्य शिखरसम्मेलनानां सफलतायां सकारात्मकं योगदानं दत्तवान् इति। वैश्वीकरणस्य सम्प्रति विखण्डनस्य जोखिमः अस्ति, सर्वेषां पक्षेषु संरक्षणवादस्य संयुक्तरूपेण विरोधः करणीयः । विश्वस्य सम्मुखे ये जोखिमाः, आव्हानानि च सन्ति, तेषां सम्मुखे संयुक्तराष्ट्रसङ्घः शान्तिं प्रति यथाशक्ति प्रयतते, विकासाय च स्वदायित्वं निर्वहति इति वयं अपेक्षामहे, विश्वसामः च यत् चीनदेशः महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |.