चीन-लाओस्, म्यांमार-थाईलैण्ड्-मेकाङ्ग-नद्याः संयुक्तगस्त्य-कानून-प्रवर्तन-कार्यक्रमस्य १४५तमस्य समाप्तिः
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के प्रातः १०:३० वादने यदा १४५ तमे चीन-लाओस्, म्यांमार-थाईलैण्ड् मेकाङ्ग-नद्याः संयुक्तगस्त्य-कानून-प्रवर्तन-कार्यक्रमे भागं गृह्णन्तः चीन-कानून-प्रवर्तन-नौकाः ५३१०७, ५३१०५, लाओ-कानून-प्रवर्तन-नौकाः ००१ च जिंगहा-पुलिस-स्थाने सफलतया गोदीं कृतवन्तः चीनसेवास्थानकस्य शीशुआङ्गबन्नाप्रान्ते अस्य कार्यस्य सफलसमाप्तिः अभवत् ।
चीनदेशस्य जिंगहोङ्ग-गुआन्लेइ-नगरे, लाओस्-देशस्य मेङ्गमो-नगरे, म्यांमार-देशस्य वानबेङ्ग-नगरे च २४ सितम्बर्-दिनाङ्के युगपत् एतत् अभियानं प्रारब्धम् ।अयं अभियानं ४ दिवसान् ३ रात्र्यन् च यावत् अभवत्, कुलयात्रा ६०० किलोमीटर्-अधिका अभवत् चीनस्य, लाओसस्य, म्यांमारस्य, थाईलैण्डस्य च प्रासंगिककानूनप्रवर्तनविभागैः कुलम् ७ कानूनप्रवर्तननौकाः १३० तः अधिकाः कानूनप्रवर्तनकर्मचारिणः च प्रेषिताः
अभियानात् पूर्वं चीन, लाओस, म्यांमार, थाईलैण्ड् इत्यादीनां प्रासंगिककानूनप्रवर्तनसंस्थानां चीन-लाओस, म्यांमार-थाईलैण्ड् मेकाङ्गनद्याः संयुक्तगस्त्य-कानूनप्रवर्तनकमाण्डे संयुक्तसेनापतिसभां कृत्वा कार्ययोजनायाः विषये संयुक्तरूपेण चर्चा कृता, तथा च आयोजिता चीन-लाओस, म्यांमार, थाईलैण्ड् च मेकाङ्ग नदी संयुक्तगस्त्यकानूनप्रवर्तनसङ्घटनकमाण्डपोस्ट् इत्यत्र सेनापतयः संयुक्तरूपेण चीनस्य ५३१०७ नौकाः संयुक्तरूपेण अस्य कार्यस्य कमानं कृतवन्तः।
लन्काङ्ग-मेकाङ्ग-नद्याः हाले जलविज्ञानस्य परिस्थितेः प्रतिक्रियारूपेण नदीबेसिने जनसुरक्षास्थितेः च प्रतिक्रियारूपेण एतत् अभियानं खण्डितगस्त्यस्य, पूर्णपङ्क्तिसहगस्त्यकानूनप्रवर्तनस्य च माध्यमेन आयोजितं, कृतं च अस्मिन् काले मुख्यतया मेकाङ्ग-नद्याः, क्षियाङ्ग-ला, मेङ्ग-मो, बान् क्षियाङ्गुओ इत्यादिषु जलक्षेत्रेषु "सुवर्णत्रिकोणे" संयुक्तजल-भूमिगस्त्य-अनुसन्धानं च कृतम्
चतुर्णां देशानाम् सहमतिः अनुसारं २०२४ तमस्य वर्षस्य तृतीयत्रिमासे चीन-लाओस्, म्यांमार-थाईलैण्ड्-मेकाङ्ग-नद्याः संयुक्तगस्त्य-कानून-प्रवर्तन-सांस्कृतिक-क्रीडा-आदान-प्रदान-कार्यक्रमः थाईलैण्ड-देशस्य चियाङ्ग-साएन्-नगरे २५ सितम्बर्-दिनाङ्के आयोजितः ।२०० तः अधिकाः चतुर्णां देशानाम् कानूनप्रवर्तनविभागेभ्यः कानूनप्रवर्तनदलस्य सदस्याः फुटबॉल, लोहकन्दुकं, तथा च रस्साकशी , बैडमिण्टन इत्यादिषु स्पर्धाकार्यक्रमेषु भागं गृहीतवन्तः तस्मिन् एव दिने चतुर्णां देशानाम् प्रासंगिककानूनप्रवर्तनसंस्थाभिः थाईलैण्डदेशस्य चियाङ्गसाएन्-नगरे सूचनाविनिमयसमागमः अपि आयोजिता, यत्र मेकाङ्गनद्याः बेसिने सीमापार-अपराधानां स्थितिः संयुक्तरूपेण विश्लेषितुं न्याययितुं च, संयुक्तरूपेण उपायानां विषये चर्चां कर्तुं च बेसिन् इत्यस्मिन् मादकद्रव्यसम्बद्धानां, धोखाधड़ीसम्बद्धानां, तस्करीणां अन्येषां च सीमापार-अपराधानां निवारणं प्रतिकारं च कर्तुं चत्वारः पक्षाः सहमताः सः अवदत् यत् चीन, लाओस, म्यांमार, थाईलैण्ड् च संयुक्तरूपेण मेकाङ्ग-नद्याः बेसिने सीमापार-अपराधानां निवारणं करिष्यन्ति कार्ययोजना, कानूनप्रवर्तनस्य सुरक्षासहकार्यस्य च गहनविकासं प्रवर्धयति, दूरसञ्चारजालधोखाधडस्य अन्येषां सीमापार-अपराधानां च निवारणाय प्रभावी-उपायान् निरन्तरं कर्तुं, बेसिनस्य सर्वेषु देशेषु जनानां कानूनी-अधिकारस्य रक्षणार्थं च मिलित्वा कार्यं करोति .अधिकारः जलमार्गाः च सुरक्षिताः स्थिराः च सन्ति।
अस्मिन् कार्ये भागं गृह्णन्ती चीनीयनावः ५३१०६ लाओसस्य म्यान्मारस्य च प्रासंगिककानूनप्रवर्तनसंस्थाभिः सह संयुक्तप्रशिक्षणमिशनं अपि करिष्यति, तथा च उच्चजोखिमरूपेण संयुक्तगस्त्यकानूनप्रवर्तनं आपत्कालीनप्रतिक्रियायाः उद्धारस्य च व्यावहारिकप्रशिक्षणं करिष्यति जलम् । अस्य अभियानस्य अनन्तरं लाओ ००१ कानूनप्रवर्तननौका चीनदेशस्य क्षिशुआङ्गबन्नाप्रान्ते प्रासंगिकैः चीनीयकानूनप्रवर्तनसंस्थाभिः सह मैत्रीपूर्णानि आदानप्रदानक्रियाकलापाः करिष्यति।
युन्नान दैनिक-युन न्यूज रिपोर्टर: डेंग किंग्वेन्
सम्पादक: वांग जियानझाओ