समाचारं

“पूर्वनिर्मितक्षणाः” लोकप्रियः अस्ति, नूतना सामाजिकरणनीतिः?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.सूर्य क्षियाओटिंग
जीवने कति वस्तूनि पूर्वनिर्मितानि कर्तुं शक्यन्ते ? पूर्वनिर्मितव्यञ्जनानां अनन्तरं “पूर्वनिर्मितमित्रमण्डलम्” लोकप्रियं जातम् ।
तथाकथितं "पूर्वनिर्मितं क्षणम्" इति जनानां व्यवहारं निर्दिशति यत् ते पूर्वमेव क्षणेषु पोस्ट् कर्तुं चित्रात्मकं पाठसामग्री च योजनां कुर्वन्ति सावधानीपूर्वकं च निर्मान्ति तथा च भिन्नसमये एकैकं प्रकाशयितुं चयनं कुर्वन्ति यथा, यात्रायां गृहीतानाम् अद्भुतानां क्षणानाम् पूर्वसम्पादनं कृत्वा स्थानं रक्षन्तु, शनैः शनैः तान् moments इत्यत्र बैच-रूपेण पोस्ट् कुर्वन्तु, येन जनानां मनसि एतत् भावः भवति यत् ते सर्वदा अद्भुत-यात्रायाः अवस्थायां सन्ति, अपि च अधिकाः नेटिजनाः अवदन् , "एकयात्रा पञ्चवर्षपर्यन्तं स्थातुं शक्नोति।" सामाजिकमञ्चे "एकदिने ७ दिवसीयस्य राष्ट्रियदिवसस्य क्षणस्य शूटिंग्" इति एकस्याः ब्लोगरस्य विडियो चैलेन्जः केवलं ६ घण्टेषु १,५३६ अद्भुतान् क्षणान् गृहीतवती । टिप्पणीक्षेत्रे उच्चप्रशंसाः टिप्पण्याः आसन् यत् तेषां सहमतिः प्रकटिता आसीत् यत् "एतत् वस्तुतः उत्तमम् अस्ति। एकस्मिन् दिने शूटिंग् कृत्वा अवशिष्टानां षड्दिनानां क्षतिपूर्तिः कर्तुं मम आवश्यकता नास्ति।
"कच्चा जीवनं" "कठोरकवरमित्रमण्डले" परिणमयित्वा "पूर्वनिर्मितमित्रवृत्तम्" "पूर्वनिर्मितस्य" माध्यमेन "कठोरकवरस्य" अग्रे निर्माणं गणयितुं शक्यते इदं सामाजिकमाध्यमसामग्रीणां निर्माणपङ्क्तिः इव अस्ति, शूटिंग्, चलच्चित्रचयनं, फोटोसम्पादनं, प्रतिलेखनं, स्थितिनिर्धारणं, प्रकाशनं च प्रत्येकं लिङ्कं सटीकरूपेण नियन्त्रितम् अस्ति ।प्रकाशकः सरलः रिकार्डरः नास्ति, अपितु अधिकतया संचालकः इव मञ्चः साधनवत् न भवति, अपितु व्यक्तित्वस्य विस्तारः भौतिकजगतः वास्तविकतायाः अनुरूपः नास्ति, परन्तु अधिकतया सङ्गतः इति भासते; स्वनिर्मितं वास्तविकता ।
अस्य पृष्ठतः मनोवैज्ञानिकप्रेरणा वस्तुतः दुर्बोधः नास्ति । मित्रमण्डलं अधिकाधिकं जनानां कृते स्वं दर्शयितुं "अग्रमञ्चः" अभवत् पृष्ठमञ्चः अग्रमञ्चस्य कृते अस्ति प्रस्तुतिस्य सज्जतां कुर्वन्तु। एतादृशीम् "सिद्धां भूमिकां" कर्तुं, मीडिया दीर्घकालं यावत् औद्योगिकशृङ्खलां उजागरितवती यस्याः जन्म अभवत्: केचन जनाः नकली moments क्रयणं कृत्वा, moments इत्यस्य स्थितिं परिवर्त्य, विलासिताकारानाम् आदेशं दातुं टैक्सी-हेलिंग् एप्स् इत्यस्य उपयोगेन च व्यक्तित्वं "निर्मान्ति" तथा फोटो ग्रहण आदि। एषा न संशयः अत्यन्तं आत्मसंशोधनघटना अस्ति ।
यत् जनान् पुनः पुनः संघर्षं करोति तत् न केवलं आत्मप्रतिबिम्बस्य निर्माणं, अपितु अङ्कीकरणस्य प्रभावेण सामाजिकनियमाः सामाजिकशिष्टाचारः च।"versailles" इति न प्रकट्य स्वस्य "व्यञ्जनस्य इच्छा" पूरयितुं कियत् गोपनीयतां त्यक्तुं शक्नुथ? "स्क्रीन् स्वाइप्" न कृत्वा वितृष्णां न जनयित्वा स्वं "उपस्थितं" स्थापयितुं भवान् कीदृशं पोस्टिंग् तालं निपुणतां कर्तुं शक्नोति? कीदृशाः भावाः, मताः च प्रसारणीयाः ये परेषां स्वीकारः सुकरः भवति? सर्वविधविरोधाः दूरं दृश्यन्ते, परन्तु सामाजिकमाध्यममञ्चेषु ते अतीव समीपस्थाः सन्ति यदि भवान् सावधानः नास्ति तर्हि भवान् सहजतया अन्यस्मिन् चतुर्भागे वर्गीकृतः भवितुम् अर्हति। एतेन मूलतः आकस्मिकं मित्रमण्डलं अपि सावधानतया तौलनस्य आवश्यकतां जनयति, तुल्यकालिकजटिलसामाजिककला दर्शयति । अधुना "पूर्वनिर्मितमित्रमण्डलानि" एतत् वेदनाबिन्दुं प्रहरन्ति इव दृश्यन्ते, येन जनाः एतासां सामाजिकपरिस्थितीनां सम्मुखे अधिकं शान्ताः सज्जाः च भवितुम् अर्हन्ति, तस्मात् पुनः किञ्चित् नियन्त्रणस्य भावः प्राप्यते
केचन जनाः वदन्ति, किमर्थं एतत् सामाजिकं भारं स्वयमेव योजयतु। ये जनाः अङ्कीयसामाजिकसंवादस्य चिन्तां न कुर्वन्ति ते स्वमित्रमण्डलं पिधातुं शक्नुवन्ति । परन्तु यदा सामाजिकमाध्यमेषु सामाजिकप्रतियोगितायाः मूल्यं अधिकाधिकं दीयते तदा ये जनाः तस्य लाभांशं भोक्तुं आशां कुर्वन्ति ते मोमेण्ट्स् इत्यस्मिन् अस्मिन् पैकेजिंग् प्रवृत्तौ निमग्नाः भवन्ति।अत्र "पैकेजिंग्" इत्यस्य अपमानजनकः अर्थः नास्ति, अपितु जीवनस्य स्लाइस् चयनं सामाजिकार्थस्य पुनः ग्रहणं च भवति । स्वस्य उत्तमजीवनस्य, व्यक्तिगतसाधनानां च वर्धनं कृत्वा साधारणजीवनस्य अलङ्कारं करोति, सामाजिकसम्बन्धेषु च स्वस्य मान्यतां वर्धयति ।
एवं पूर्वनिर्मितमित्रमण्डलानि सामाजिकचिन्ता सह तावत् सम्झौता न भवन्ति अपितु साइबरस्पेस् मध्ये सक्रियसामाजिकरणनीतिः। इदं केवलं यत् अस्मिन् क्रमे सामाजिकपरस्परक्रियायाः एव वास्तविकसमयः प्रामाणिकता च निराकृता भवति, अथवा पुनः लिखिता भवति ।यथा फ्रांसीसी दर्शनविद्वान् बौड्रिलार्डः "सिमुलाक्रा-जगत्" इत्यस्य लक्षणं दर्शितवान्, अस्मिन् जगति जनाः वास्तविकजगति रुचिं नष्टं कुर्वन्ति परन्तु "सिमुलाक्रा" इत्यत्र लीनाः भवन्ति
अस्य विघटनस्य समाजे व्यक्तिषु च किं प्रभावः भविष्यति इति सत्यापनम्, चर्चा च कर्तव्या अस्ति । तथापि, कियत् अपि "पूर्वनिर्मितं" "कठोरकवरं" वा भवतु, केवलं पसन्दस्य संख्यां वा यातायातस्य वा अनुसरणं कुर्वन् वास्तविकजीवनस्य अनुसरणं यथार्थस्य आत्मनः अवगमनं च बाधितं साधनं मा भवतु
हॉट विडियो अनुशंसाः
↓↓↓
"guangming commentary" wechat विडियो खातेः अनुसरणं कुर्वन्तु
प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते २ घण्टानां शारीरिकशिक्षासमयस्य गारण्टीं दत्त्वा, उचितं कार्यान्वयनम् एव कुञ्जी अस्ति
अन्येन विद्यालयेन स्तनस्य दुग्धस्य आदेशः इति विषये प्रहसनं कृतम् ।
प्रतिवेदन/प्रतिक्रिया