दीर्घयात्रायाः भावनायाः प्रशंसार्थं "इण्टो जियजिन माउण्टन्" इति चलच्चित्रं राष्ट्रियदिवसस्य समये प्रदर्शितं भविष्यति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"दीर्घः मार्गः सहस्राणि माइलपर्यन्तं भयङ्करः च अस्ति, सर्वाधिकं सुन्दरं च जिनशानपर्वतम् अस्ति।"
जियाजिन पर्वतः प्रथमः हिमाच्छादितः पर्वतः आसीत् यः दीर्घयात्रायाः समये केन्द्रीयलालसेना पारितवान् । रेड स्टार न्यूज् इत्यस्य एकः संवाददाता २८ दिनाङ्के ज्ञातवान् यत् क्रान्तिकारी-विषयकं ऑनलाइन-चलच्चित्रं "इण्टो जियजिन माउण्टन्" इति अक्टोबर्-मासस्य २ दिनाङ्के iqiyi इत्यत्र प्रक्षेपणं भविष्यति।
"इण्टो जियजिन माउण्टन्" इत्यस्य सहनिर्देशनं ज़ी मिङ्ग्, चेन् लेइयुए, लु टे च अस्ति, तथा च ली काई, सबुरो हैम् इत्यादयः अभिनेतारः एकत्र आनयन्ति । सुकुमारस्य कोमलस्य च लेखनस्य माध्यमेन एतत् चलच्चित्रं लालसेनायाः अग्रिमदलस्य सदस्यानां वीरकथां कथयति ये कष्टानि बाधानि च साहसं कृतवन्तः, परस्परं समर्थनं कृतवन्तः, अत्यन्तं कठोरप्राकृतिकपरिस्थितौ एकत्र जियाजिनपर्वतस्य आरोहणं कृतवन्तः
मुख्यनिर्मातृणां मते, चलच्चित्रं पात्राणां आन्तरिकविवरणानां पुनर्स्थापनं प्रति केन्द्रितं भवति तथा च जटिलभूभागयुक्ते सर्वप्राकृतिकवातावरणे, अत्यन्तं सीमितसुविधासु उपकरणेषु च, अत्यन्तं च लेन्सभाषायाः माध्यमेन भावनात्मकप्रतिपादनस्य सूक्ष्मग्रहणे ध्यानं ददाति कठिनपर्यावरणस्थितौ, तया अनेकाः कठिनताः अतिक्रान्ताः, शूटिंग् गुणवत्तां सुनिश्चित्य चलच्चित्रस्य दृश्यप्रभावाः कथावस्तु च चलच्चित्रस्य बृहत्तमाः मुख्यविषयाः भवेयुः इति सुनिश्चितं करोति।
रेड स्टार न्यूज रिपोर्टर झांग शिहाओ सम्पादक सु जिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)