समाचारं

भव्यं प्रतिहत्या ! "द सिन्किंग आफ् द लिस्बन् मारू" इति ओलम्पिकस्य कृते घोषितम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज मुख्य संवाददाता रोंग यू

यत् वृत्तचित्रं बक्स् आफिस इत्यत्र २० लक्षं अधिकं धनं गृहीतवान् तस्य प्रदर्शनस्य अनन्तरं केवलं त्रयः दिवसाः यावत् यावत् समयः भवितुं शक्नोति?

कदाचित् आस्कर-पुरस्काराय नामाङ्कनं प्राप्नुवन्तु।

२८ सितम्बर् दिनाङ्के घोषितं यत् प्रसिद्धेन निर्माता निर्देशकेन च फाङ्ग ली इत्यनेन निर्देशितं "द सिङ्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रं मुख्यभूमिचीनदेशस्य कृते ९७ तमे अकादमीपुरस्कारे सर्वोत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य कृते स्पर्धां करिष्यति प्रतिआक्रमणं प्राप्तुं मुखवाणीं अवलम्ब्य एतत् "अलोकप्रियं" चलच्चित्रं स्वयमेव प्रबलं निःश्वासं दत्तवान् ।

"द सिन्किंग आफ् द लिस्बन् मारू" अस्मिन् वर्षे डौबन्-विषये सर्वाधिकं मूल्याङ्कितं घरेलु-चलच्चित्रम् अस्ति, एतत् चलच्चित्रं प्रेक्षकाणां कृते १९४० तमे दशके एकं आश्चर्यजनकं इतिहासं कथयति यत् विश्वेन प्रायः विस्मृतम् अस्ति, तथा च तस्मिन् वर्षे घटितस्य जहाजस्य दुर्घटनायाः विषये सत्यं प्रकाशयति चीनस्य झोउशान् द्वीपानां जलं ८० वर्षाणाम् अधिककालपूर्वम् ।

१९४२ तमे वर्षे "लिस्बन् मारू" इति जहाजं जापानीसेनायाः आग्रहः कृतः, चीनदेशस्य हाङ्गकाङ्गतः १८०० तः अधिकाः ब्रिटिशयुद्धबन्दिनः जापानदेशं प्रति अनुसृताः झेजियाङ्ग-नगरस्य झोउशान्-द्वीपस्य जलं गच्छन् "लिस्बन् मारू" इति विमानं यत्र युद्धबन्दी-परिवहन-चिह्नं नासीत्, तत् अमेरिकी-पनडुब्बी-यानेन आहतम् जीवनस्य मृत्युस्य च महत्त्वपूर्णक्षणे चीनदेशस्य शतशः झोउशान्-मत्स्यजीविः स्वप्राणान् जोखिमं कृत्वा ४६ मत्स्यनौकाः चालयित्वा ३८४ ब्रिटिश-युद्धबन्दीनां प्राणान् समुद्रात् रक्षितवन्तः

२०१४ तमे वर्षे प्रसिद्धः चलच्चित्रनिर्माता फाङ्ग ली तस्य मित्रं हान हानः च हान हानस्य निर्देशनपदार्पणस्य "अप्रत्याशितरूपेण" शूटिंग् कर्तुं डोङ्गजीद्वीपं, झोउशान्, झेजियांगनगरं गतवन्तौ तस्मिन् समये फाङ्ग ली इत्यनेन स्थानीयमत्स्यजीविभ्यः "लिस्बन् मारू" इत्यस्य अतीतस्य विषये यदृच्छया ज्ञातं, तस्य हृदये "बीजं" रोपितम् ।

२०१६ तमे वर्षे एतत् विषयं कदापि न विस्मृतवान् फाङ्ग ली "वैज्ञानिकः" इति रूपेण स्वस्य पुरातनव्यापारं प्रति आगत्य डुबन्तं जहाजं "लिस्बन् मारू" इति अन्वेष्टुं समुद्रं गन्तुं दलस्य नेतृत्वं कृतवान् डुबन्तं जहाजं च "लिस्बन् मारू" इत्यस्य व्यक्तिगतरूपेण अनुभवं कृतवन्तः अनेके जनाः अपि प्राप्नुवन् । फाङ्ग ली स्वयमेव अवदत् यत् यतः सः मानवसाक्षिणः भौतिकसाक्ष्यं च प्राप्तवान् अतः इतिहासस्य अयं कालः सम्यक् अभिलेखितः भवितुमर्हति । सः "द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इति चलच्चित्रनिर्माणे स्वस्य धनं निवेशयितुं निश्चितवान् ।

चलचित्रनिर्माणप्रक्रियायां फङ्ग ली इत्यस्य भग्नवित्तीयशृङ्खलायाः महती आघातः अभवत् सः दन्ताः संकुचित्य स्वगृहं विक्रीतवान्, अनेके क्रेडिट् कार्ड्-पत्राणि अधिकतमं कृतवान्, अन्ततः २०२४ तमे वर्षे "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रेण प्रेक्षकान् मिलितवान् "" ।

अस्मिन् वर्षे जूनमासे शङ्घाई-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे "द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य राष्ट्रिय-प्रीमियरं जातम्, तस्य च प्रशंसा-प्रशंसाः प्राप्ताः, तस्य चलच्चित्रस्य अनुभवः "आदर्शवादीनां दिवालियापनम्" इति अपि वर्णितः ।

फाङ्ग ली एकदा तदानीन्तनमाध्यमेषु स्वीकृतवान् यत् सः जानाति यत् "द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रेण शतप्रतिशतम् धनहानिः भविष्यति, परन्तु एतत् एव तस्य कर्तव्यम् आसीत् "अहं चीनीयः अस्मि, एषा चीनीयकथा अस्ति," इति । अस्माकं देशे च अभवत्।" देश, अहं प्रेक्षकान् 'लिस्बन् गोली' इत्यस्य प्रत्येकं अकथितं कथां अन्वेष्टुं नेतुम् इच्छामि।"

"द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इति चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितम्, परन्तु चलच्चित्रविपणेन तस्य अनुकूलता नासीत् । परन्तु यथा असंख्यदर्शकाः ये चलच्चित्रं दृष्टवन्तः ते स्वतःस्फूर्तरूपेण प्रचारं कृत्वा उद्घोषयन्ति स्म, तथैव चलच्चित्रं विपण्यां प्रतिहत्याम् अकुर्वत्, अधुना बक्स् आफिस इत्यत्र ३२ मिलियनं प्राप्तवान् अस्ति तथा च डौबन् मञ्चे ९.३ अंकस्य सुपर उच्चं रेटिंग् प्राप्तवान्

प्रेक्षकाणां प्रेम्णः विषये फाङ्ग ली इत्यनेन स्वस्य व्यक्तिगतसामाजिक खाते अपि कृतज्ञतां प्रकटयितुं सन्देशः स्थापितः यत्, "'टैप वाटर' मित्राणां उद्धारसमर्थनं प्रभावी उद्धारः अस्ति पूर्वं केचन नेटिजनाः "द सिन्किंग आफ् द लिस्बन् मारू" इति विषये टिप्पणीं कृतवन्तः ", "इयं कथा भवितुमर्हति समग्रं जगत् द्रष्टुं शक्नोति यत् एतत् चलच्चित्रं आस्कर-पुरस्काराय नामाङ्कितं भवेत्।" अप्रत्याशितरूपेण एषा इच्छा साकारः अभवत्।

प्रसिद्धः चलच्चित्रसमीक्षकः तान फेइ इत्यनेन जिमु न्यूज इत्यनेन सह साक्षात्कारे उक्तं यत् "द सिन्किंग आफ् द लिस्बन् मारू" इति मुख्यभूमिचीनस्य "ओलम्पिक बोली" इत्यस्य प्रतिनिधित्वं करिष्यति इति वार्ता रोमाञ्चकारी अस्ति "अस्मिन् वर्षे एतावन्तः फीचर चलच्चित्राः आसन् येषु विशालनिवेशः, अनेके तारकाः च आसन् , परन्तु अन्ते ते चयनं कृतवन्तः अहं एतत् वृत्तचित्रं चिनोमि यत् सर्वोत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य आस्कर-पुरस्काराय स्पर्धां कर्तुं न विस्मर्तव्यः इति चयनं स्वयं दर्शयति यत् "द सिन्किंग आफ् द लिस्बन् मारू" चीनीयचलच्चित्रनिर्माणस्य प्रतिनिधित्वं करोति यत् निर्मातृभ्यः भविष्ये च ये वृत्तचित्रं निर्मास्यन्ति तेषां कृते एतत् महत् प्रोत्साहनम् अस्ति।”.

(चित्रस्य स्रोतः : चलच्चित्रस्य आधिकारिकसार्वजनिकसूचना)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया