समाचारं

यदा सः "लेडी लक्जरी फ्रेग्रेन्स्" इति श्रुत्वा नृत्यं कर्तुम् इच्छति स्म तदा झेङ्ग किन्वेन् चिन्तितवान् यत् प्रेक्षकाः तत् कथं निरोधयितुं शक्नुवन्ति?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वे जानन्ति यत् झेङ्ग किन्वेन् इत्यस्मै फीनिक्स लेजेण्ड् इत्यस्य गीतानि रोचन्ते, अतः २८ दिनाङ्के प्रतियोगितायां डीजे विशेषतया "लेडी लक्जरी" इति वादयति स्म, झेङ्ग किन्वेन् च ताडनं न पराजितवान् एतस्य विवरणस्य विषये वदन् झेङ्ग् किन्वेन् अतीव आश्चर्यचकितः अभवत् यत् प्रेक्षकाः किमर्थं न नृत्यन्ति स्म ।
वर्षाकारणात् झेङ्ग किन्वेन्-राखिमोवा-योः मध्ये मेलनं संक्षेपेण बाधितं जातम् यदा "लेडी लक्जरी" इत्यस्य रागः ध्वनितवान् तदा झेङ्ग किन्वेन् तालस्य अनुसरणं कृतवान् ।
"वास्तवतः अहं प्रथमं अधिकं गम्भीरः भवितुम् इच्छामि स्म, परन्तु ततः अपि अहं सङ्गीतं ताडयितुं शब्दान् च गुञ्जयितुं आरब्धवान्। अहं यत् आश्चर्यं अनुभवामि तत् अस्ति यत् प्रेक्षकाः एतादृशं सजीवं संगीतं कथं सहितुं शक्नुवन्ति स्म?
"मम चीनीयशैल्याः गीतानि अतीव रोचन्ते। बहवः जनाः अपि जानन्ति यत् मम कृते एतत् गीतं वाद्यं भवितुमर्हति।
दिनात् आरभ्य अनेके प्रशंसकाः झेङ्ग किन्वेन् इत्यस्य अनुसरणं कुर्वन्ति स्म, रात्रौ १२,००० प्रशंसकाः डायमण्ड् स्टेडियमं प्रति पातयन्ति स्म: "अहं उपरि पश्यन् दृष्टवान् यत् आसनानि पूर्णानि आसन्। अहं किञ्चित् आतङ्कितः अभवम् यतः अहं आश्रयः अस्मि।" 't seen such a performance in a long time." अत्र बहु ​​प्रशंसकाः सन्ति, अपि च us open इत्यत्र अद्यापि बहु रिक्ताः आसनानि सन्ति। प्रशिक्षणक्षेत्रे अपि बहु प्रशंसकाः सन्ति, परन्तु तत् दुःखदम् सर्वेषां हस्ताक्षर-अनुरोधं पूरयितुं न शक्नोमि” इति ।
क्रीडायाः अनन्तरं झेङ्ग किन्वेन् चतुर्णां टेनिसकन्दुकानाम् हस्ताक्षरं कृत्वा प्रशंसकानां स्थापनं प्रति प्रहारं कृतवती यत् "मम कृते प्रशंसकैः निर्मिताः बहवः बैनराः दृष्टाः, ये अतीव सृजनात्मकाः आसन्, तेषां उद्घोषाः च नाराः आसन्" इति also very interesting. परन्तु अहं सर्वं न स्मरामि अहं केवलं तान् उद्घोषयन्तं स्मरामि, ‘किन्वेन् किन्वेन्, त्वं सर्वाधिकं सुन्दरः असि’ इति!”
पत्रकारसम्मेलने अपरः उष्णहास्यस्य विस्फोटः अभवत् ।
(लोकप्रियसमाचारः qilu one point इति संवाददाता liu ruiping इत्यनेन बीजिंगनगरे समाचारः कृतः)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat लघुकार्यक्रमं "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया