हाङ्गकाङ्ग-अकादमी फ़ॉर् परफॉर्मिंग आर्ट्स् 40 वीं वर्षगांठस्य शुभारम्भसमारोहः सफलतया सम्पन्नः
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चत्वारः पदाधिकारिणः अतिथयः (वामतः) हाङ्गकाङ्ग-प्रदर्शन-कला-अकादमीयाः अध्यक्षः प्रोफेसरः चोई मान-ची, हाङ्गकाङ्ग-अकादमी-प्रदर्शन-कला-परिषदः अध्यक्षः श्री याङ्ग-चुआन्लियाङ्गः, संस्कृतिनिदेशकः श्री याङ्ग-रुन्क्सिओङ्ग्-महोदयः , हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य क्रीडापर्यटनब्यूरो, तथा च हाङ्गकाङ्गनगरे केन्द्रसर्वकारस्य सम्पर्ककार्यालयस्य प्रचारविभागस्य उपनिदेशकः लिन् श्री झान् इत्यनेन स्थापनस्य ४० वर्षाणि पूर्णानि इति केककटनसमारोहः कृतः हाङ्गकाङ्ग-अकादमी फ़ॉर् परफॉर्मिंग् आर्ट्स् इत्यस्य ।
हाङ्गकाङ्ग-प्रदर्शन-कला-अकादमी-संस्थायाः ४० वर्षाणि पूर्णानि इति आयोजयितुं २६ सितम्बर्-दिनाङ्के अकादमीयाः लॉबी-मध्ये हाङ्गकाङ्ग-विशेष-प्रशासनिक-क्षेत्रस्य मुख्यकार्यकारी-महोदयः ली का-चिउ-महोदयः अभिनन्दनं प्रेषितवान् video to the academy. समारोहस्य अध्यक्षतां हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य संस्कृति-क्रीडा-पर्यटन-ब्यूरो-निदेशकः श्री याङ्ग-रुन्क्सिओङ्ग-महोदयः, हाङ्गकाङ्ग-नगरे केन्द्रसर्वकारस्य सम्पर्क-कार्यालयस्य प्रचार-विभागस्य उपनिदेशकः श्री लिन् झान्-महोदयः, हाङ्गकाङ्ग-अकादमी-प्रदर्शन-कला-परिषदः अध्यक्षः याङ्ग-चुआन्लियाङ्ग-महोदयः, हाङ्गकाङ्ग-प्रदर्शन-कला-अकादमीयाः अध्यक्षः च प्रोफेसरः कै-मन्झी च
हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी श्री ली का-चिउ इत्यनेन अभिनन्दनवीडियोमध्ये प्रदर्शनकलाशिक्षणे अकादमीयाः योगदानस्य पुष्टिः कृता। सः अवदत् यत् - "एसएआर-सर्वकारः हाङ्गकाङ्ग-देशस्य देशस्य च सांस्कृतिक-कला-प्रतिभानां संवर्धनार्थं प्रदर्शनकला-अकादमीयाः समर्थनं करोति । अस्माकं विश्वासः अस्ति यत् प्रदर्शनकला-अकादमी भविष्ये उत्तर-महानगरे नूतनं परिसरं स्थापयिष्यति यत् प्रदास्यति पाठ्यक्रमविकासाय अधिकं स्थानं तस्मिन् एव काले वयं प्रदर्शनकला अकादमीयाः अपि समर्थनं कुर्मः यत् तस्य पाठ्यक्रमस्य अध्ययनं कुर्वतां गैर-स्थानीयानां छात्राणां अनुपातः मम दृढतया विश्वासः अस्ति यत् एते विकासाः हाङ्गकाङ्गस्य प्रदर्शनकलाप्रतिभासमूहं समृद्धीकर्तुं शक्नुवन्ति उद्योगस्य परिवर्तनशीलाः आवश्यकताः” इति ।
प्रदर्शनकला-अकादमीयाः विद्यालयपरिषदः अध्यक्षः याङ्ग-चुआन्लियाङ्ग-महोदयः अवदत् यत् - "हाङ्गकाङ्ग-देशस्य एकमात्रा उच्चशिक्षण-संस्था इति नाम्ना यत् प्रदर्शनकला-प्रतिभानां संवर्धनं कर्तुं विशेषज्ञतां प्राप्नोति, प्रदर्शनकला-अकादमी छात्राणां प्रदानाय सदैव प्रतिबद्धा अस्ति उच्चगुणवत्तायुक्तशिक्षणेन सह अतीव सन्तोषजनकं परिणामं प्राप्तवान् अधुना प्रदर्शनकला-उद्योगस्य मुख्याधारः अभवत्, ते स्वप्रतिभां प्रदर्शयन्ति, हाङ्गकाङ्ग-सेवां कुर्वन्ति, रङ्गिणः प्रदर्शनानां माध्यमेन च योगदानं ददति , ते नागरिकानां आध्यात्मिकजीवनं समृद्धयन्ति, हाङ्गकाङ्गसंस्कृतेः कलानां च विकासं प्रवर्धयन्ति, चीनस्य विदेशीयदेशानां च मध्ये सांस्कृतिकविनिमयं प्रवर्धयन्ति वस्तुतः, महाविद्यालयः qs world university इत्यत्र प्रदर्शनं करोति उपलब्धयः अतीव स्वीकृताः सन्ति अद्य रात्रौ विमोचनसमारोहस्य अनन्तरं प्रदर्शनकला अकादमी रोमाञ्चकारी परिसरोत्सवक्रियाकलापानाम् एकां श्रृङ्खलां आयोजयिष्यति, अहं च सर्वान् भागं ग्रहीतुं निश्छलतया आमन्त्रयामि।”.
प्रदर्शनकला अकादमीयाः प्राचार्यः प्रोफेसरः चोई मान-ची अवदत् यत् "विद्यालयपरिषदः समर्थनेन पूर्वं सम्पन्नस्य "दशवर्षीयरणनीतिकविकासयोजनायाः" अद्य आधिकारिकरूपेण घोषणां कुर्वन्तः वयं प्रसन्नाः स्मः। एषा योजना भविष्यस्य विकासस्य मार्गदर्शनं करिष्यति of the academy for performing arts सामरिकप्राथमिकतासु अन्तर्भवति: स्थानीय, राष्ट्रीय/ग्रेटर बे एरिया तथा अन्तर्राष्ट्रीयप्रतिभासंवर्धनं सुदृढं करणं तथा च प्रदर्शनकलाशिक्षायाः शिक्षणस्य अनुभवं समृद्धं करणं तथा च छात्राणां व्यावसायिककलाकारेषु परिवर्तनं प्रवर्धयितुं , प्रदर्शनकला-अभ्यासस्य विषये प्रभावशालिनीं शोधं कर्तुं तथा च रचनात्मकतां स्थायि-विकासस्य अवधारणां च आलिंगयितुं मञ्चं स्थापयितुं, अन्तर्राष्ट्रीय-प्रभावयुक्तानां प्रदर्शन-कलाकारानाम् सांस्कृतिक-नेतृणां च नूतन-पीढीयाः संवर्धनस्य मिशनेन सह अहं हाङ्गकाङ्ग-sar-सर्वकारस्य कृते कृतज्ञः अस्मि | दृढं समर्थनं वयं अकादमीयाः दीर्घकालीनविकासं सुनिश्चित्य प्रदर्शनकलाशिक्षायाः नेतृत्वं कर्तुं निरन्तरं प्रयत्नशीलाः स्मः।”.
अस्य महत्त्वपूर्णस्य दिवसस्य अवसरे प्रदर्शनकलाविद्यालयेन अस्य माइलस्टोन्-उत्सवस्य उत्सवस्य कृते, प्रदर्शनकलायां षट् महाविद्यालयानाम् छात्राणां प्रतिभां प्रकाशयितुं च प्रक्षेपणसमारोहे रोमाञ्चकारीणां प्रदर्शनानां श्रृङ्खला प्रस्तुता। उत्सवेषु चलच्चित्रनिर्माणानां प्रदर्शनं, तथैव महाविद्यालयस्य शिक्षकैः छात्रैः च प्रस्तुतानां चीनीय-ओपेरा-नृत्य-सङ्गीत-नाटकयोः रोमाञ्चकारी-प्रदर्शनानि, उत्तम-मञ्च-निर्माणस्य प्रदर्शनं च अभवत्
(वामतः) हाङ्गकाङ्ग-अकादमी-प्रदर्शन-कला-परिषदः कोषाध्यक्षः सुश्री एलन-चान्, हाङ्गकाङ्ग-अकादमी-प्रदर्शन-कला-परिषदः उपाध्यक्षः श्री वोङ्ग-नूर्-विङ्गः, हाङ्गकाङ्ग-अध्यक्षः प्रोफेसरः चोई मान-ची च एकेडमी फॉर परफॉर्मिंग आर्ट्स, श्री यांग चुआनलियांग, हांगकांग अकादमी फॉर परफॉर्मिंग आर्ट्स काउन्सिल, हांगकांग विशेष प्रशासनिक क्षेत्र संस्कृति, क्रीडा तथा श्री यांग रुन्क्सिओंग, पर्यटन ब्यूरो के निदेशक, श्री लिन् झान, उपनिदेशक के... हाङ्गकाङ्ग-नगरस्य केन्द्रसर्वकारस्य सम्पर्ककार्यालयस्य प्रचारविभागः, अवकाश-सांस्कृतिकसेवानिदेशकः श्री लियू मिंगगुआङ्गः, प्रसारणनिदेशकः श्री चेउङ्ग-क्वॉक्-चोइ च हाङ्गकाङ्गस्य ४० वर्षस्य शुभारम्भसमारोहे भागं गृहीतवन्तः प्रदर्शनकला अकादमी।
कला-प्रौद्योगिक्याः संयोजनं कृत्वा ३६०-डिग्री-मल्टीमीडिया-स्टीरियोस्कोपिक्-मानचित्रण-प्रभावः प्रभावशाली अस्ति ।
प्रक्षेपणसमारोहे छात्राणां प्रदर्शनम् अतीव रोमाञ्चकारी आसीत्।