समाचारं

अमेरिकी रक्षासचिवः - पूर्वज्ञानं नास्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल्-माध्यमानां समाचारानुसारं इजरायल-सेना २८ दिनाङ्के पुष्टिं कृतवती यत् लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहः इजरायल-आक्रमणे मृतः इति।

सीसीटीवी-वार्ता-समाचार-अनुसारं २७ दिनाङ्के लेबनान-देशे हिजबुल-सङ्घस्य मुख्यालये इजरायल्-देशस्य वायु-प्रहारस्य विषये अमेरिकी-रक्षा-सचिवः ऑस्टिन्-महोदयः तस्मिन् एव दिने अवदत् यत् अमेरिका-देशः पूर्वमेव तस्य विषये न जानाति इति सः केवलं क तस्मिन् दिने इजरायलस्य रक्षामन्त्री galante इत्यनेन सह दूरभाषः , यदा इजरायलस्य सैन्यकार्यक्रमाः पूर्वमेव प्रचलन्ति स्म । ऑस्टिन् इत्यनेन अपि उक्तं यत् सः आशास्ति यत् उभयपक्षः कूटनीतिकमाध्यमेन द्वन्द्वस्य समाधानं करिष्यति।

परन्तु तस्य पूर्वमेव इजरायलस्य रक्षामन्त्रालयेन घोषितं यत् इजरायलस्य प्रचलति सैन्यकार्यक्रमस्य समर्थनार्थं, इजरायलस्य सैन्यश्रेष्ठतां च क्षेत्रे सुनिश्चित्य अमेरिकादेशात् ८.७ अब्ज डॉलरस्य सैन्यसमर्थनस्य संकुलं इजरायल्-देशः प्राप्तवान्

इजरायल्-देशेन लेबनान-देशे हिज्बुल-सशस्त्र-लक्ष्येषु २७ दिनाङ्के आक्रमणं कृत्वा व्हाइट हाउस्-संस्थायाः २७ दिनाङ्के उक्तं यत् अमेरिकी-राष्ट्रपतिः बाइडेन्-इत्यनेन अमेरिकी-रक्षा-विभागाय निर्देशः दत्तः यत् सः प्रासंगिक-स्थितेः आकलनं कर्तुं, आवश्यके सति मध्य-पूर्वे अमेरिकी-सैन्य-मुद्रायाः समायोजनं च करोतु | .

स्रोतः राजनैतिककार्याणि

प्रतिवेदन/प्रतिक्रिया