चीन-सर्बिया-देशयोः द्वितीयः विशेषपुलिसस्य संयुक्तः अभ्यासः प्रशिक्षणं च ग्वाङ्गझौ-नगरे समाप्तम्
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीन-सर्बिया-विशेषपुलिसस्य द्विसप्ताहात्मकः द्वितीयः संयुक्तः अभ्यासः प्रशिक्षणं च ग्वाङ्गझौ विशेषपुलिसप्रशिक्षणकेन्द्रे समाप्तम्। अस्य संयुक्तस्य अभ्यासस्य प्रशिक्षणस्य च आयोजनं चीनस्य जनसुरक्षामन्त्रालयेन कृतम्, यस्य सह-आयोजकः ग्वाङ्गडोङ्ग-प्रान्तीयजनसुरक्षाविभागेन कृतः, २०१९ तमस्य वर्षस्य अनन्तरं चीन-सर्बिया-देशयोः नूतनसहमति-कार्यन्वयनार्थं प्रतिबद्धौ स्तः चीन-सर्बिया-राष्ट्रप्रमुखैः प्राप्ताः, उच्चस्तरस्य कानूनप्रवर्तनसहकार्यं प्रवर्धयन्, तथा च निर्वाहार्थं पार्श्वे पार्श्वे कार्यं कुर्वन् सामाजिकसुरक्षां स्थिरीकर्तुं विशिष्टप्रथाः महत्त्वपूर्णाः उपायाः च द्वयोः पक्षयोः सहकारियुद्धक्षमतां वर्धितवन्तः, अधिकं च समेकितवन्तः द्वयोः देशयोः मध्ये पुलिससहकार्यसम्बन्धः।
संयुक्तव्यायामस्य प्रशिक्षणस्य च समये चीनीय-सर्बिया-पुलिसः कुलम् ३०० शीर्षस्वाट्-दलस्य सदस्यान् प्रेषितवान्, येषु हेलिकॉप्टर-बख्रबंद-वाहन-विस्फोटक-निष्कासन-वाहन-ड्रोन्, रोबोट्-कुक्कुर-इत्यादीनां उन्नत-उपकरणानाम् उपयोगः कृतः अन्वेषणं, विशेषमोटरसाइकिलचालनं, अपहरणविरोधी, विस्फोटकनिष्कासनं, भवननिष्कासनं च सहितं बहुविधव्यावहारिकप्रशिक्षणपरियोजनानि।
चीनदेशस्य विशेषपुलिसदलेन प्रथमं पुलिसकुक्कुरसन्धानं, विशेषमोटरसाइकिलचालनम् इत्यादीनां विशेषविषयाणां प्रदर्शनं कृतम् । पुलिस-कुक्कुर-अन्वेषण-विषये मम देशस्य स्वतन्त्र-नवीनीकरणेन प्रजनितानां कुन्मिङ्ग्-कुक्कुरानाम् अन्येषां च सुप्रशिक्षितानां पुलिस-कुक्कुरानाम् उत्तम-व्यापक-क्षमता अस्ति, ते च जटिल-वातावरणेषु लक्ष्यं शीघ्रं ताडयितुं शक्नुवन्ति, ये आतङ्कवाद-विरोधी, विस्फोटक-अन्वेषण-आदि-कार्ययोः महत्त्वपूर्णां भूमिकां निर्वहन्ति |. मोटरसाइकिलस्य विशेषवाहने सवाराः क्रमिकरूपेण अत्यन्तं वेगेन पारगमनं, उच्चगति-प्रतिच्छेदनं, गुप्तवाहनचालनं, ढेरस्य परितः च इत्यादीनां तकनीकानां प्रदर्शनं कृतवन्तः, येन स्वस्य व्यावसायिक-उच्च-तीव्रता-व्यावहारिक-अनुप्रयोग-क्षमताः पूर्णतया प्रदर्शिताः
चीनदेशस्य सर्बियादेशस्य च स्वाट्-दलस्य अष्टौ स्नाइपर्-दलस्य क्रमेण नारा-लक्ष्यं प्रहारं कृत्वा डिब्रीफिंग्-अभ्यासस्य आरम्भः अभवत् । हिटस्य अनन्तरं चीनीय-सर्बिया-देशस्य "चीन-सर्बिया-सहकारः, परस्परलाभः, विजय-विजयः च" इति नाराभिः सह अष्ट-स्क्रॉल-पत्राणि क्रमेण प्रकटितानि, ततः पक्षद्वयेन संयुक्तरूपेण अपहरणं-विरोधि-भवन-निष्कासन-परियोजनानि कृतानि
अपहरणविरोधी अभ्यासस्य समये उभयतः स्वाट्-दलानि निकटतया कार्यं कृतवन्तः, विस्फोटक-आयुध-निष्कासन-रोबोट्-इत्यादीनां उपकरणानां च व्यापकरूपेण उपयोगं कृत्वा शीघ्रमेव प्रभावी-परिवेषणं निर्मितवन्तः भवननिष्कासनव्यायामेन जटिलवातावरणेषु स्वाट्-दलस्य सदस्यानां सामरिकसाक्षरतायाः मनोवैज्ञानिकगुणवत्तायाः च परीक्षणं कृतम् । स्वाट्-दलस्य सदस्याः व्यापक-रणनीतीनां उपयोगं कृतवन्तः, ड्रोन्, नली-दृष्टि-व्याप्तिः, रोबोट्-कुक्कुर-इत्यादीनां उन्नत-प्रौद्योगिकी-साधनानाम् उपरि अवलम्ब्य, मनुष्य-यन्त्र-त्रि-आयामी-आक्रमणैः सह मिलित्वा क्रमेण परिवेष्टनं संकुचितं कृत्वा निगूढानां "हिंसक-आतङ्कवादिनः" सफलतया समाप्तवन्तः
चीन-सर्बिया-देशयोः मध्ये अयं संयुक्तः पुलिस-अभ्यासः प्रशिक्षणं च न केवलं उभयपक्षस्य विशेष-पुलिस-दलानां वास्तविक-युद्ध-क्षमतायां समन्वय-स्तरं च सुदृढं कृतवान्, अपितु द्वयोः देशयोः कृते पुलिस-सहकार्यं अधिकं सुदृढं कर्तुं आधारः अपि स्थापितः | द्वयोः देशयोः चीन-सर्बिया-देशयोः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणाय प्रतिबद्धाः सन्ति तथा च " मेखला-मार्ग-उपक्रमस्य सुरक्षा-प्रतिश्रुतिं प्रदातुं दृढनिश्चयः क्षमता च।
(चीन दैनिक गुआंगडोंग रिपोर्टर स्टेशन ली वेनफांग | ली योंगसी)
स्रोतः चीन दैनिक डॉट कॉम