समाचारं

वायुसेना बेरूत-विमानस्थानकं नियन्त्रयति, हिजबुल-सङ्घस्य कृते शस्त्राणि न प्रदातुं चेतयति च ईरानी-परिवहन-विमानं परिवर्त्य पश्चात् गमनम् इति शङ्का वर्तते ।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲बेरुत अन्तर्राष्ट्रीय विमानस्थानक
इजरायलसैन्येन २८ सितम्बर् दिनाङ्के घोषितं यत् इजरायलवायुसेना तस्य क्षेत्रस्य नियन्त्रणं कृतवान् यत्र बेरूत-अन्तर्राष्ट्रीयविमानस्थानकं स्थितम् अस्ति । सम्प्रति विमानस्थानकस्य सामान्यविमानसञ्चालनं प्रभावितं न भवति, परन्तु इजरायलवायुसेनायाः युद्धविमानानि विमानस्थानकं परितः परिभ्रमन्ति, गस्तं च कुर्वन्ति यत् लेबनानदेशस्य हिजबुल-सङ्घं प्रति कस्यापि बलस्य शस्त्राणि परिवहनं न कर्तुं शक्यते इजरायलपक्षः विमानस्थानकगोपुरसञ्चारप्रणाल्याः माध्यमेन आगच्छन्तः बहिश्च विमानयानानां कृते एतां वार्ताम् अघोषितवान् ।
idf प्रवक्ता daniel hagari उक्तवान्: "कस्मिन् अपि परिस्थितौ वयं हिजबुल-सङ्घस्य कृते शस्त्राणां स्थानान्तरणं न अनुमन्यते। वायुसेना-विमानानि अधुना बेरूत-विमानस्थानकक्षेत्रे गस्तं कुर्वन्ति। एतावता लेबनान-सर्वकारः बहुवर्षेभ्यः उत्तरदायीरूपेण व्यवहारं कृतवान् , नागरिक-माध्यमेन शस्त्राणां स्थानान्तरणम् airports is not allowed.
लेबनान-राजधानी बेरूत-नगरस्य केन्द्रात् बेरूत-अन्तर्राष्ट्रीयविमानस्थानकं प्रायः ९ किलोमीटर् दूरे अस्ति, अत्र त्रयः धावनमार्गाः सन्ति, टर्मिनल्-भवनस्य अपि निरन्तरं विस्तारः भवति । बेरूत-बन्दरगाहस्य अनन्तरं लेबनान-देशात् बहिः च एतत् द्वितीयं प्रमुखं बन्दरगाहम् अस्ति, अत्र प्रतिवर्षं ७० लक्षाधिकाः यात्रिकाः आगच्छन्ति, अनेके मालवाहकविमानानि अपि अत्र उड्डीय अवतरन्ति ।
▲ep-fab मार्ग मानचित्र
flightradar24 इति जालपुटेन अभिलेखितस्य उड्डयनप्रक्षेपवक्रस्य अनुसारं इराणस्य केशमद्वीपस्य फार्स् एयरलाइन्स् इत्यस्य "ep-fab" इति सङ्ख्यायुक्तं बोइङ्ग् ७४७-२८१f मालवाहकविमानं २८ सितम्बर् दिनाङ्के प्रातः ९:३० वादने वायुतले उड्डीयत।तत् उड्डीयत इरान्-राजधानीतः तेहरान-नगरात् इराक्-सीरिया-देशयोः वायुक्षेत्रं गत्वा ततः मध्याह्न १२:२४ वादने परिवर्त्य तेहरान-नगरे अवतरत् ।
इजरायल-वायुसेनायाः वक्तव्येन सह एषा घटना सम्बद्धा वा इति अस्पष्टम् आसीत् ।
रेड स्टार न्यूज रिपोर्टर झेंग झी
सम्पादक पान ली मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया