नवीनतमः "नस्रल्लाहः गतरात्रौ सम्पर्कं त्यक्तवान्"।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एजेन्स फ्रांस्-प्रेस् इत्यस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानस्य हिजबुलस्य समीपस्थः स्रोतः अवदत् यत् लेबनानस्य हिजबुलस्य गतरात्रौ संस्थायाः नेतार नस्रुल्लाह इत्यनेन सह सम्पर्कः नष्टः अस्ति।
नस्रल्लाहस्य वधः अभवत् वा इति पुष्टिं न कृत्वा स्रोतः अवदत् यत् शुक्रवासरस्य सायंकालात् सैयद हसन नस्रल्लाह इत्यनेन सह सम्पर्कः बाधितः अस्ति।
ततः पूर्वं इजरायल-रक्षासेना नस्रल्लाहः विमान-आक्रमणेन मृतः इति वक्तव्यं प्रकाशितवान् ।
अधुना लेबनानस्य हिज्बुल-सङ्घः अस्मिन् विषये स्वस्थानं न प्रकटितवान् ।
नसरल्लाह सूचना मानचित्र
इजरायलसैन्येन नस्रल्लाहस्य वधार्थं कृतस्य कार्यस्य विवरणं प्रकाशितम्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलसैन्येन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः दक्षिण-लेबनान-देशे संस्थायाः सेनापतिः अली कार्की च २७ दिनाङ्के सायं इजरायलस्य वायुप्रहारेन मृतौ।
इजरायलसेना अवदत् यत् समीचीनगुप्तचरसूचनायाः आधारेण इजरायलसेना लेबनानस्य हिजबुलमुख्यालयस्य उपरि २७ दिनाङ्के लक्षितरूपेण आक्रमणं कृतवती यत् बेरूतस्य दक्षिणोपनगरे दहियेह-नगरे आवासीयभवने स्थितम् अस्ति। यदा आक्रमणम् अभवत् तदा लेबनानदेशस्य हिज्बुल-सङ्घस्य वरिष्ठनेतारः स्वमुख्यालये मिलन्ति स्म ।
स्थानीयसमये सेप्टेम्बर्-मासस्य २७ दिनाङ्के लेबनान-राजधानी-बेरुट्-नगरे विशालः विस्फोटः श्रुतः । स्रोतः - सीसीटीवी न्यूज
इजरायलसेना हिज्बुल-सङ्घस्य अधिकांशं वरिष्ठनेतृणां “विनाशं” कृतवती इति घोषितवती
नस्रुल्लाहस्य वधस्य घोषणायाः अनन्तरं इजरायलसैन्येन शनिवासरे अपि घोषितं यत् लेबनानदेशे हिजबुल-सङ्घस्य अधिकांशं वरिष्ठनेतारः मारितवन्तः।
इजरायलसेनाप्रवक्ता नदाफ शोशानी वार्ताकारसम्मेलने अवदत् यत् हिजबुलस्य अधिकांशः वरिष्ठनेतारः समाप्ताः अभवन्।
एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् इजरायलसेना अस्य वचनस्य पुष्ट्यर्थं विशिष्टा सूचना न दत्ता।